Chapter 6

Athamadātyayanidānādhyāyaḥ

K edn 265-269
Ah.3.6.001a tīkṣṇoṣṇa-rūkṣa-sūkṣmāmlaṃ vyavāyy āśu-karaṃ laghu |
Ah.3.6.001c vikāṣi viśadaṃ madyam ojaso 'smād viparyayaḥ || 1 || 896
Ah.3.6.002a tīkṣṇādayo viṣe 'py uktāś cittopaplāvino guṇāḥ |
Ah.3.6.002c jīvitāntāya jāyante viṣe tūtkarṣa-vṛttitaḥ || 2 ||
Ah.3.6.003a tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān |
Ah.3.6.003c daśabhir daśa saṅkṣobhya ceto nayati vi-kriyām || 3 ||
Ah.3.6.004a ādye made dvitīye tu pramādāyatane sthitaḥ |
Ah.3.6.004c dur-vikalpa-hato mūḍhaḥ sukham ity adhimucyate || 4 || 897
Ah.3.6.005a madhyamottamayoḥ sandhiṃ prāpya rājasa-tāmasaḥ |
Ah.3.6.005c nir-aṅkuśa iva vyālo na kiñ-cin nācarej jaḍaḥ || 5 || 898
Ah.3.6.006a iyaṃ bhūmir a-vadyānāṃ dauḥśīlyasyedam āspadam |
Ah.3.6.006c eko 'yaṃ bahu-mārgāya dur-gater deśikaḥ param || 6 || 899
251
Ah.3.6.007a niś-ceṣṭaḥ śava-vac chete tṛtīye tu made sthitaḥ |
Ah.3.6.007c maraṇād api pāpātmā gataḥ pāpa-tarāṃ daśām || 7 ||
Ah.3.6.008a dharmā-dharmaṃ sukhaṃ duḥkham arthān-arthaṃ hitā-hitam |
Ah.3.6.008c yad āsakto na jānāti kathaṃ tac chīlayed budhaḥ || 8 ||
Ah.3.6.009a madye moho bhayaṃ śokaḥ krodho mṛtyuś ca saṃśritāḥ |
Ah.3.6.009c sonmāda-mada-mūrchāyāḥ sāpasmārāpatānakāḥ || 9 ||
Ah.3.6.010a yatraikaḥ smṛti-vibhraṃśas tatra sarvam a-sādhu yat |
Ah.3.6.010c a-yukti-yuktam annaṃ hi vyādhaye maraṇāya vā || 10 ||
Ah.3.6.011a madyaṃ tri-varga-dhī-dhairya-lajjāder api nāśanam |
Ah.3.6.011c nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ || 11 ||
Ah.3.6.012a snigdhāḥ sat-tva-vayo-yuktā madya-nityās tad-anvayāḥ |
Ah.3.6.012c medaḥ-kaphādhikā manda-vāta-pittā dṛḍhāgnayaḥ || 12 ||
Ah.3.6.013a viparyaye 'timādyanti viśrabdhāḥ kupitāś ca ye |
Ah.3.6.013c madyena cāmla-rūkṣeṇa sā-jīrṇe bahunāti ca || 13 || 900
Ah.3.6.014a vātāt pittāt kaphāt sarvaiś catvāraḥ syur madātyayāḥ |
Ah.3.6.014c sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā || 14 ||
Ah.3.6.015a sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdaya-vyathā |
Ah.3.6.015c viḍ-bhedaḥ pratataṃ tṛṣṇā saumyāgneyo jvaro '-ruciḥ || 15 || 901
Ah.3.6.016a śiraḥ-pārśvāsthi-ruk-kampo marma-bhedas trika-grahaḥ |
Ah.3.6.016c uro-vibandhas timiraṃ kāsaḥ śvāsaḥ prajāgaraḥ || 16 || 902
252
Ah.3.6.017a svedo 'ti-mātraṃ viṣṭambhaḥ śvayathuś citta-vibhramaḥ |
Ah.3.6.017c pralāpaś chardir utkleśo bhramo duḥ-svapna-darśanam || 17 ||
Ah.3.6.018a viśeṣāj jāgara-śvāsa-kampa-mūrdha-rujo 'nilāt |
Ah.3.6.018c svapne bhramaty utpatati pretaiś ca saha bhāṣate || 18 ||
Ah.3.6.019a pittād dāha-jvara-sveda-mohātīsāra-tṛḍ-bhramāḥ |
Ah.3.6.019c deho harita-hāridro rakta-netra-kapola-tā || 19 ||
Ah.3.6.020a śleṣmaṇā chardi-hṛl-lāsa-nidrodardāṅga-gauravam |
Ah.3.6.020c sarva-je sarva-liṅga-tvaṃ muktvā madyaṃ pibet tu yaḥ || 20 || 903
Ah.3.6.021a sahasān-ucitaṃ vānyat tasya dhvaṃsaka-vikṣayau |
Ah.3.6.021c bhavetāṃ mārutāt kaṣṭau dur-balasya viśeṣataḥ || 21 || 904
Ah.3.6.022a dhvaṃsake śleṣma-niṣṭhīvaḥ kaṇṭha-śoṣo 'ti-nidra-tā |
Ah.3.6.022c śabdā-saha-tvaṃ tandrā ca vikṣaye 'ṅga-śiro-'ti-ruk || 22 || 905
Ah.3.6.023a hṛt-kaṇṭha-rogaḥ sammohaḥ kāsas tṛṣṇā vamir jvaraḥ |
Ah.3.6.023c nivṛtto yas tu madyebhyo jitātmā buddhi-pūrva-kṛt || 23 || 906
Ah.3.6.024a vikāraiḥ spṛśyate jātu na sa śārīra-mānasaiḥ |
Ah.3.6.024c rajo-mohā-hitāhāra-parasya syus trayo gadāḥ || 24 ||
Ah.3.6.025a rasāsṛk-cetanā-vāhi-sroto-rodha-samudbhavāḥ |
Ah.3.6.025c mada-mūrchāya-sannyāsā yathottara-balottarāḥ || 25 ||
Ah.3.6.026a mado 'tra doṣaiḥ sarvaiś ca rakta-madya-viṣair api |
Ah.3.6.026c saktān-alpa-drutābhāṣaś calaḥ skhalita-ceṣṭitaḥ || 26 ||
253
Ah.3.6.027a rūkṣa-śyāvāruṇa-tanur made vātodbhave bhavet |
Ah.3.6.027c pittena krodhano rakta-pītābhaḥ kalaha-priyaḥ || 27 || 907
Ah.3.6.028a sv-alpa-sambaddha-vāk pāṇḍuḥ kaphād dhyāna-paro 'lasaḥ |
Ah.3.6.028c sarvātmā sannipātena raktāt stabdhāṅga-dṛṣṭi-tā || 28 || 908
Ah.3.6.029a pitta-liṅgaṃ ca madyena vikṛteha-svarāṅga-tā |
Ah.3.6.029c viṣe kampo 'ti-nidrā ca sarvebhyo 'bhyadhikas tu saḥ || 29 || 909
Ah.3.6.030a lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu |
Ah.3.6.030c aruṇaṃ kṛṣṇa-nīlaṃ vā khaṃ paśyan praviśet tamaḥ || 30 ||
Ah.3.6.031a śīghraṃ ca pratibudhyeta hṛt-pīḍā vepathur bhramaḥ |
Ah.3.6.031c kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake || 31 || 910
Ah.3.6.032a pittena raktaṃ pītaṃ vā nabhaḥ paśyan viśet tamaḥ |
Ah.3.6.032c vibudhyeta ca sa-svedo dāha-tṛṭ-tāpa-pīḍitaḥ || 32 ||
Ah.3.6.033a bhinna-viṇ nīla-pītābho rakta-pītākulekṣaṇaḥ |
Ah.3.6.033c kaphena megha-saṅkāśaṃ paśyann ākāśam āviśet || 33 ||
Ah.3.6.034a tamaś cirāc ca budhyeta sa-hṛl-lāsaḥ praseka-vān |
Ah.3.6.034c gurubhiḥ stimitair aṅgair ārdra-carmāvanaddha-vat || 34 ||
Ah.3.6.035a sarvākṛtis tribhir doṣair apasmāra ivāparaḥ |
Ah.3.6.035c pātayaty āśu niś-ceṣṭaṃ vinā bībhatsa-ceṣṭitaiḥ || 35 || 911
Ah.3.6.036a doṣeṣu mada-mūrchāyāḥ kṛta-vegeṣu dehinām |
Ah.3.6.036c svayam evopaśāmyanti sannyāso nauṣadhair vinā || 36 ||
254
Ah.3.6.037a vāg-deha-manasāṃ ceṣṭām ākṣipyāti-balā malāḥ |
Ah.3.6.037c sannyāsaṃ sannipatitāḥ prāṇāyatana-saṃśrayāḥ || 37 ||
Ah.3.6.038a kurvanti tena puruṣaḥ kāṣṭhī-bhūto mṛtopamaḥ |
Ah.3.6.038c mriyeta śīghraṃ śīghraṃ cec cikitsā na prayujyate || 38 || 912
Ah.3.6.039a a-gādhe grāha-bahule salilaugha ivāṭate |
Ah.3.6.039c sannyāse vinimajjantaṃ naram āśu nivartayet || 39 || 913
Ah.3.6.040a mada-māna-roṣa-toṣa-prabhṛtibhir aribhir nijaiḥ pariṣvaṅgaḥ |
Ah.3.6.040c yuktā-yuktaṃ ca samaṃ yukti-viyuktena madyena || 40 ||
Ah.3.6.041a bala-kāla-deśa-sātmya-prakṛti-sahāyāmaya-vayāṃsi |
Ah.3.6.041c pravibhajya tad-anurūpaṃ yadi pibati tataḥ pibaty amṛtam || 41 ||
  1. Ah.3.6.001v/ 6-1av tīkṣṇoṣṇa-rūkṣa-sūkṣmāmla- 6-1bv -vyavāyy āśu-karaṃ laghu 6-1cv vikāśi viśadaṃ madyam
  2. Ah.3.6.004v/ 6-4av ādye made dvitīye ca 6-4av ādye made dvitīye sa 6-4dv sukham ity abhimucyate 6-4dv sukham ity abhimanyate 6-4dv sukham ity avamanyate
  3. Ah.3.6.005v/ 6-5dv na kiṃ kiṃ vācarej jaḍaḥ
  4. Ah.3.6.006v/ 6-6av iyaṃ bhūmir a-vidyānāṃ
  5. Ah.3.6.013v/ 6-13dv sā-jīrṇe bahunāpi ca
  6. Ah.3.6.015v/ 6-15bv pramoho hṛdaye vyathā
  7. Ah.3.6.016v/ 6-16av śiraḥ-pārśvāsthi-ruk-stambho
  8. Ah.3.6.020v/ 6-20av śleṣmaṇaś chardi-hṛl-lāsa-
  9. Ah.3.6.021v/ 6-21av sahasān-ucitaṃ cānyat 6-21bv tasya dhvaṃsaka-viṭ-kṣayau
  10. Ah.3.6.022v/ 6-22dv viṭ-kṣaye 'ṅga-śiro-'ti-ruk
  11. Ah.3.6.023v/ 6-23av hṛt-kaṇṭha-rodhaḥ sammohaḥ
  12. Ah.3.6.027v/ 6-27bv made vāta-kṛte bhavet
  13. Ah.3.6.028v/ 6-28av sv-alpā-sambaddha-vāk pāṇḍuḥ
  14. Ah.3.6.029v/ 6-29cv viṣāt kampo 'ti-nidrā ca 6-29dv sarvebhyo 'bhyadhikaś ca saḥ
  15. Ah.3.6.031v/ 6-31cv kārśyaṃ śyāvāruṇa-cchāye
  16. Ah.3.6.035v/ 6-35dv vinā baibhatsya-ceṣṭitaiḥ
  17. Ah.3.6.038v/ 6-38bv kāṣṭha-bhūto mṛtopamaḥ
  18. Ah.3.6.039v/ 6-39cv abhinyāse ca majjantaṃ