260
Ah.3.7.056a meḍhrādiṣv api vakṣyante yathā-svaṃ nābhi-jāni tu |
Ah.3.7.056c gaṇḍū-padāsya-rūpāṇi picchilāni mṛdūni ca || 56 ||
Ah.3.7.057a vyāno gṛhītvā śleṣmāṇaṃ karoty arśas tvaco bahiḥ |
Ah.3.7.057c kīlopamaṃ sthira-kharaṃ carma-kīlaṃ tu taṃ viduḥ || 57 ||
Ah.3.7.058a vātena todaḥ pāruṣyaṃ pittād asita-rakta-tā |
Ah.3.7.058c śleṣmaṇā snigdha-tā tasya grathita-tvaṃ sa-varṇa-tā || 58 ||
Ah.3.7.059a arśasāṃ praśame yatnam āśu kurvīta buddhi-mān |
Ah.3.7.059c tāny āśu hi gudaṃ baddhvā kuryur baddha-gudodaram || 59 ||

Chapter 8

Athātīsāragrahaṇīrogayor nidānādhyāyaḥ

K edn 272-274
Ah.3.8.001a doṣair vyastaiḥ samastaiś ca bhayāc chokāc ca ṣaḍ-vidhaḥ |
Ah.3.8.001c atīsāraḥ sa su-tarāṃ jāyate 'ty-ambu-pānataḥ || 1 ||
Ah.3.8.002a kṛśa-śuṣkāmiṣā-sātmya-tila-piṣṭa-virūḍhakaiḥ |
Ah.3.8.002c madya-rūkṣāti-mātrānnair arśobhiḥ sneha-vibhramāt || 2 ||
Ah.3.8.003a kṛmibhyo vega-rodhāc ca tad-vidhaiḥ kupito 'nilaḥ |
Ah.3.8.003c visraṃsayaty adho 'b-dhātuṃ hatvā tenaiva cānalam || 3 ||
Ah.3.8.004a vyāpadyānu-śakṛt koṣṭhaṃ purīṣaṃ drava-tāṃ nayan |
Ah.3.8.004c prakalpate 'tisārāya lakṣaṇaṃ tasya bhāvinaḥ || 4 ||
Ah.3.8.005a todo hṛd-guda-koṣṭheṣu gātra-sādo mala-grahaḥ |
Ah.3.8.005c ādhmānam a-vipākaś ca tatra vātena viḍ-jalam || 5 ||
Ah.3.8.006a alpālpaṃ śabda-śūlāḍhyaṃ vibaddham upaveśyate |
Ah.3.8.006c rūkṣaṃ sa-phenam acchaṃ ca grathitaṃ vā muhur muhuḥ || 6 ||