255
Ah.3.7.006a tatra hetuḥ sahotthānāṃ valī-bījopatapta-tā |
Ah.3.7.006c arśasāṃ bīja-taptis tu mātā-pitr-apacārataḥ || 6 || 915
Ah.3.7.007a daivāc ca tābhyāṃ kopo hi sannipātasya tāny ataḥ |
Ah.3.7.007c a-sādhyāny evam ākhyātāḥ sarve rogāḥ kulodbhavāḥ || 7 ||
Ah.3.7.008a saha-jāni viśeṣeṇa rūkṣa-dur-darśanāni ca |
Ah.3.7.008c antar-mukhāni pāṇḍūni dāruṇopadravāṇi ca || 8 ||
Ah.3.7.009a ṣo-ḍhānyāni pṛthag doṣa-saṃsarga-nicayāsrataḥ |
Ah.3.7.009c śuṣkāṇi vāta-śleṣmabhyām ārdrāṇi tv asra-pittataḥ || 9 ||
Ah.3.7.010a doṣa-prakopa-hetus tu prāg uktas tena sādite |
Ah.3.7.010c agnau male 'ti-nicite punaś cāti-vyavāyataḥ || 10 ||
Ah.3.7.011a yāna-saṅkṣobha-viṣama-kaṭhinotkaṭakāsanāt |
Ah.3.7.011c vasti-netrāśma-loṣṭorvī-tala-cailādi-ghaṭṭanāt || 11 ||
Ah.3.7.012a bhṛśaṃ śītāmbu-saṃsparśāt pratatāti-pravāhaṇāt |
Ah.3.7.012c vāta-mūtra-śakṛd-vega-dhāraṇāt tad-udīraṇāt || 12 ||
Ah.3.7.013a jvara-gulmātisārāma-grahaṇī-śopha-pāṇḍubhiḥ |
Ah.3.7.013c karśanād viṣamābhyaś ca ceṣṭābhyo yoṣitāṃ punaḥ || 13 ||
Ah.3.7.014a āma-garbha-prapatanād garbha-vṛddhi-prapīḍanāt |
Ah.3.7.014c īdṛśaiś cāparair vāyur apānaḥ kupito malam || 14 ||
Ah.3.7.015a pāyor valīṣu taṃ dhatte tāsv abhiṣyaṇṇa-mūrtiṣu |
Ah.3.7.015c jāyante 'rśāṃsi tat-pūrva-lakṣaṇaṃ manda-vahni-tā || 15 || 916
  1. Ah.3.7.006v/ 7-6bv valī-bījopatapti-tā
  2. Ah.3.7.015v/ 7-15av pāyu-valīṣu taṃ dhatte 7-15av pāyor valīṣu sandhatte