256
Ah.3.7.016a viṣṭambhaḥ sakthi-sadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ |
Ah.3.7.016c sādo 'ṅge netrayoḥ śophaḥ śakṛd-bhedo 'tha-vā grahaḥ || 16 ||
Ah.3.7.017a mārutaḥ pracuro mūḍhaḥ prāyo nābher adhaś caran |
Ah.3.7.017c sa-ruk sa-parikartaś ca kṛcchrān nirgacchati svanam || 17 ||
Ah.3.7.018a antra-kūjanam āṭopaḥ kṣāma-todgāra-bhūri-tā |
Ah.3.7.018c prabhūtaṃ mūtram alpā viḍ a-śraddhā dhūmako 'mlakaḥ || 18 || 917
Ah.3.7.019a śiraḥ-pṛṣṭhorasāṃ śūlam ālasyaṃ bhinna-varṇa-tā |
Ah.3.7.019c tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāra-tā || 19 ||
Ah.3.7.020a āśaṅkā grahaṇī-doṣa-pāṇḍu-gulmodareṣu ca |
Ah.3.7.020c etāny eva vivardhante jāteṣu hata-nāmasu || 20 || 918
Ah.3.7.021a nivartamāno 'pāno hi tair adho-mārga-rodhataḥ |
Ah.3.7.021c kṣobhayann anilān anyān sarvendriya-śarīra-gān || 21 ||
Ah.3.7.022a tathā mūtra-śakṛt-pitta-kaphān dhātūṃś ca sāśayān |
Ah.3.7.022c mṛdnāty agniṃ tataḥ sarvo bhavati prāya-śo 'rśasaḥ || 22 ||
Ah.3.7.023a kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'ti-niṣ-prabhaḥ |
Ah.3.7.023c a-sāro vigata-cchāyo jantu-juṣṭa iva drumaḥ || 23 ||
Ah.3.7.024a kṛtsnair upadravair grasto yathoktair marma-pīḍanaiḥ |
Ah.3.7.024c tathā kāsa-pipāsāsya-vairasya-śvāsa-pīnasaiḥ || 24 ||
Ah.3.7.025a klamāṅga-bhaṅga-vamathu-kṣavathu-śvayathu-jvaraiḥ |
Ah.3.7.025c klaibya-bādhirya-taimirya-śarkarāśmari-pīḍitaḥ || 25 ||
  1. Ah.3.7.018v/ 7-18cv prabhūta-mūtra-tālpā viḍ
  2. Ah.3.7.020v/ 7-20cv etāny eva ca vardhante