Chapter 9

Athamūtrāghātanidānādhyāyaḥ

K edn 274-277
Ah.3.9.001a vasti-vasti-śiro-meḍhra-kaṭī-vṛṣaṇa-pāyavaḥ |
Ah.3.9.001c eka-sambandhanāḥ proktā gudāsthi-vivarāśrayāḥ || 1 ||
Ah.3.9.002a adho-mukho 'pi vastir hi mūtra-vāhi-sirā-mukhaiḥ |
Ah.3.9.002c pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānair an-āratam || 2 ||
Ah.3.9.003a yais tair eva praviśyainaṃ doṣāḥ kurvanti viṃśatim |
Ah.3.9.003c mūtrāghātān pramehāṃś ca kṛcchrān marma-samāśrayān || 3 ||
Ah.3.9.004a vasti-vaṅkṣaṇa-meḍhrārti-yukto 'lpālpaṃ muhur muhuḥ |
Ah.3.9.004c mūtrayed vāta-je kṛcchre paitte pītaṃ sa-dāha-ruk || 4 ||
Ah.3.9.005a raktaṃ vā kapha-je vasti-meḍhra-gaurava-śopha-vān |
Ah.3.9.005c sa-picchaṃ sa-vibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ || 5 ||
Ah.3.9.006a yadā vāyur mukhaṃ vaster āvṛtya pariśoṣayet |
Ah.3.9.006c mūtraṃ sa-pittaṃ sa-kaphaṃ sa-śukraṃ vā tadā kramāt || 6 ||
264
Ah.3.9.007a sañjāyate 'śmarī ghorā pittād gor iva rocanā |
Ah.3.9.007c śleṣmāśrayā ca sarvā syād athāsyāḥ pūrva-lakṣaṇam || 7 ||
Ah.3.9.008a vasty-ādhmānaṃ tad-āsanna-deśeṣu parito 'ti-ruk |
Ah.3.9.008c mūtre ca basta-gandha-tvaṃ mūtra-kṛcchraṃ jvaro '-ruciḥ || 8 || 930
Ah.3.9.009a sāmānya-liṅgaṃ ruṅ nābhi-sevanī-vasti-mūrdhasu |
Ah.3.9.009c viśīrṇa-dhāraṃ mūtraṃ syāt tayā mārga-nirodhane || 9 || 931
Ah.3.9.010a tad-vyapāyāt sukhaṃ mehed acchaṃ gomedakopamam |
Ah.3.9.010c tat-saṅkṣobhāt kṣate sāsram āyāsāc cāti-rug bhavet || 10 ||
Ah.3.9.011a tatra vātād bhṛśārty-ārto dantān khādati vepate |
Ah.3.9.011c mṛdnāti mehanaṃ nābhiṃ pīḍayaty a-niśaṃ kvaṇan || 11 ||
Ah.3.9.012a sānilaṃ muñcati śakṛn muhur mehati bindu-śaḥ |
Ah.3.9.012c śyāvā rūkṣāśmarī cāsya syāc citā kaṇṭakair iva || 12 ||
Ah.3.9.013a pittena dahyate vastiḥ pacyamāna ivoṣma-vān |
Ah.3.9.013c bhallātakāsthi-saṃsthānā raktā pītāsitāśmarī || 13 || 932
Ah.3.9.014a vastir nistudyata iva śleṣmaṇā śītalo guruḥ |
Ah.3.9.014c aśmarī mahatī ślakṣṇā madhu-varṇātha-vā sitā || 14 ||
Ah.3.9.015a etā bhavanti bālānāṃ teṣām eva ca bhūyasā |
Ah.3.9.015c āśrayopacayālpa-tvād grahaṇāharaṇe sukhāḥ || 15 ||
Ah.3.9.016a śukrāśmarī tu mahatāṃ jāyate śukra-dhāraṇāt |
Ah.3.9.016c sthānāc cyutam a-muktaṃ hi muṣkayor antare 'nilaḥ || 16 ||
265
Ah.3.9.017a śoṣayaty upasaṅgṛhya śukraṃ tac chuṣkam aśmarī |
Ah.3.9.017c vasti-ruk-kṛcchra-mūtra-tva-muṣka-śvayathu-kāriṇī || 17 ||
Ah.3.9.018a tasyām utpanna-mātrāyāṃ śukram eti vilīyate |
Ah.3.9.018c pīḍite tv avakāśe 'sminn aśmary eva ca śarkarā || 18 ||
Ah.3.9.019a aṇu-śo vāyunā bhinnā sā tv asminn anuloma-ge |
Ah.3.9.019c nireti saha mūtreṇa pratilome vibadhyate || 19 ||
Ah.3.9.020a mūtra-sandhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut |
Ah.3.9.020c mūtra-saṅgaṃ rujaṃ kaṇḍūṃ kadā-cic ca sva-dhāmataḥ || 20 ||
Ah.3.9.021a pracyāvya vastim udvṛttaṃ garbhābhaṃ sthūla-viplutam |
Ah.3.9.021c karoti tatra rug-dāha-spandanodveṣṭanāni ca || 21 ||
Ah.3.9.022a bindu-śaś ca pravarteta mūtraṃ vastau tu pīḍite |
Ah.3.9.022c dhārayā dvi-vidho 'py eṣa vāta-vastir iti smṛtaḥ || 22 ||
Ah.3.9.023a dus-taro dus-tara-taro dvitīyaḥ prabalānilaḥ |
Ah.3.9.023c śakṛn-mārgasya vasteś ca vāyur antaram āśritaḥ || 23 ||
Ah.3.9.024a aṣṭhīlābhaṃ ghanaṃ granthiṃ karoty a-calam unnatam |
Ah.3.9.024c vātāṣṭhīleti sādhmāna-viṇ-mūtrānila-saṅga-kṛt || 24 ||
Ah.3.9.025a vi-guṇaḥ kuṇḍalī-bhūto vastau tīvra-vyatho 'nilaḥ |
Ah.3.9.025c āvidhya mūtraṃ bhramati sa-stambhodveṣṭa-gauravaḥ || 25 || 933
Ah.3.9.026a mūtram alpālpam atha-vā vimuñcati śakṛt sṛjan |
Ah.3.9.026c vāta-kuṇḍalikety eṣā mūtraṃ tu vidhṛtaṃ ciram || 26 ||
266
Ah.3.9.027a na nireti vibaddhaṃ vā mūtrātītaṃ tad alpa-ruk |
Ah.3.9.027c vidhāraṇāt pratihataṃ vātodāvartitaṃ yadā || 27 ||
Ah.3.9.028a nābher adhas-tād udaraṃ mūtram āpūrayet tadā |
Ah.3.9.028c kuryāt tīvra-rug ādhmānam a-paktiṃ mala-saṅgraham || 28 ||
Ah.3.9.029a tan mūtra-jaṭharaṃ chidra-vaiguṇyenānilena vā |
Ah.3.9.029c ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'tha-vā maṇau || 29 || 934
Ah.3.9.030a sthitvā sravec chanaiḥ paścāt sa-rujaṃ vātha nī-rujam |
Ah.3.9.030c mūtrotsaṅgaḥ sa vicchinna-tac-cheṣa-guru-śephasaḥ || 30 || 935
Ah.3.9.031a antar vasti-mukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet |
Ah.3.9.031c aśmarī-tulya-rug granthir mūtra-granthiḥ sa ucyate || 31 ||
Ah.3.9.032a mūtritasya striyaṃ yāto vāyunā śukram uddhatam |
Ah.3.9.032c sthānāc cyutaṃ mūtrayataḥ prāk paścād vā pravartate || 32 ||
Ah.3.9.033a bhasmodaka-pratīkāśaṃ mūtra-śukraṃ tad ucyate |
Ah.3.9.033c rūkṣa-dur-balayor vātād udāvartaṃ śakṛd yadā || 33 || 936
Ah.3.9.034a mūtra-sroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā |
Ah.3.9.034c mūtraṃ viṭ-tulya-gandhaṃ syād viḍ-vighātaṃ tam ādiśet || 34 ||
Ah.3.9.035a pittaṃ vyāyāma-tīkṣṇoṣṇa-bhojanādhvātapādibhiḥ |
Ah.3.9.035c pravṛddhaṃ vāyunā kṣiptaṃ vasty-upasthārti-dāha-vat || 35 ||
Ah.3.9.036a mūtraṃ pravartayet pītaṃ sa-raktaṃ raktam eva vā |
Ah.3.9.036c uṣṇaṃ punaḥ punaḥ kṛcchrād uṣṇa-vātaṃ vadanti tam || 36 ||
267
Ah.3.9.037a rūkṣasya klānta-dehasya vasti-sthau pitta-mārutau |
Ah.3.9.037c mūtra-kṣayaṃ sa-rug-dāhaṃ janayetāṃ tad-āhvayam || 37 ||
Ah.3.9.038a pittaṃ kapho dvāv api vā saṃhanyete 'nilena cet |
Ah.3.9.038c kṛcchrān mūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet || 38 ||
Ah.3.9.039a sa-dāhaṃ rocanā-śaṅkha-cūrṇa-varṇaṃ bhavec ca tat |
Ah.3.9.039c śuṣkaṃ samasta-varṇaṃ vā mūtra-sādaṃ vadanti tam || 39 ||
Ah.3.9.040a iti vistarataḥ proktā rogā mūtrā-pravṛtti-jāḥ |
Ah.3.9.040c nidāna-lakṣaṇair ūrdhvaṃ vakṣyante 'ti-pravṛtti-jāḥ || 40 ||
  1. Ah.3.9.008v/ 9-8cv mūtre basta-sa-gandha-tvaṃ
  2. Ah.3.9.009v/ 9-9dv tathā mārga-nirodhane
  3. Ah.3.9.013v/ 9-13dv rakta-pītāsitāśmarī
  4. Ah.3.9.025v/ 9-25cv āviśya mūtraṃ bhramati
  5. Ah.3.9.029v/ 9-29cv ākṣiptam alpaṃ mūtrasya
  6. Ah.3.9.030v/ 9-30bv sa-rujaṃ vātha-vā-rujam 9-30cv mūtrotsaṅgaḥ sa vicchinnas 9-30cv mūtrotsaṅgaḥ sa vicchinnaṃ 9-30dv tac-cheṣa-guru-śephasaḥ
  7. Ah.3.9.033v/ 9-33dv udāvṛttaṃ śakṛd yadā