Chapter 12

Athodaranidānādhyāyaḥ

K edn 286-289
Ah.3.12.001a rogāḥ sarve 'pi mande 'gnau su-tarām udarāṇi tu |
Ah.3.12.001c a-jīrṇān malinaiś cānnair jāyante mala-sañcayāt || 1 ||
278
Ah.3.12.002a ūrdhvādho dhātavo ruddhvā vāhinīr ambu-vāhinīḥ |
Ah.3.12.002c prāṇāgny-apānān sandūṣya kuryus tvaṅ-māṃsa-sandhi-gāḥ || 2 ||
Ah.3.12.003a ādhmāpya kukṣim udaram aṣṭa-dhā tac ca bhidyate |
Ah.3.12.003c pṛthag doṣaiḥ samastaiś ca plīha-baddha-kṣatodakaiḥ || 3 ||
Ah.3.12.004a tenārtāḥ śuṣka-tālv-oṣṭhāḥ śūna-pāda-karodarāḥ |
Ah.3.12.004c naṣṭa-ceṣṭā-balāhārāḥ kṛśāḥ pradhmāta-kukṣayaḥ || 4 ||
Ah.3.12.005a syuḥ preta-rūpāḥ puruṣā bhāvinas tasya lakṣaṇam |
Ah.3.12.005c kṣun-nāśo 'nnaṃ cirāt sarvaṃ sa-vidāhaṃ ca pacyate || 5 || 966
Ah.3.12.006a jīrṇā-jīrṇaṃ na jānāti sauhityaṃ sahate na ca |
Ah.3.12.006c kṣīyate balataḥ śaśvac chvasity alpe 'pi ceṣṭite || 6 ||
Ah.3.12.007a vṛddhir viṣo '-pravṛttiś ca kiñ-cic chophaś ca pādayoḥ |
Ah.3.12.007c rug-vasti-sandhau tata-tā laghv-alpā-bhojanair api || 7 || 967
Ah.3.12.008a rājī-janma valī-nāśo jaṭhare jaṭhareṣu tu |
Ah.3.12.008c sarveṣu tandrā sadanaṃ mala-saṅgo 'lpa-vahni-tā || 8 ||
Ah.3.12.009a dāhaḥ śvayathur ādhmānam ante salila-sambhavaḥ |
Ah.3.12.009c sarvaṃ tv a-toyam aruṇam a-śophaṃ nāti-bhārikam || 9 ||
Ah.3.12.010a gavākṣitaṃ sirā-jālaiḥ sadā guḍaguḍāyate |
Ah.3.12.010c nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati || 10 ||
Ah.3.12.011a māruto hṛt-kaṭī-nābhi-pāyu-vaṅkṣaṇa-vedanāḥ |
Ah.3.12.011c sa-śabdo niścared vāyur viḍ baddhā mūtram alpakam || 11 || 968
279
Ah.3.12.012a nāti-mando 'nalo laulyaṃ na ca syād vi-rasaṃ mukham |
Ah.3.12.012c tatra vātodare śophaḥ pāṇi-pān-muṣka-kukṣiṣu || 12 ||
Ah.3.12.013a kukṣi-pārśvodara-kaṭī-pṛṣṭha-ruk parva-bhedanam |
Ah.3.12.013c śuṣka-kāso 'ṅga-mardo 'dho-guru-tā mala-saṅgrahaḥ || 13 ||
Ah.3.12.014a śyāvāruṇa-tvag-ādi-tvam a-kasmād vṛddhi-hrāsa-vat |
Ah.3.12.014c sa-toda-bhedam udaraṃ tanu-kṛṣṇa-sirā-tatam || 14 || 969
Ah.3.12.015a ādhmāta-dṛti-vac chabdam āhataṃ prakaroti ca |
Ah.3.12.015c vāyuś cātra sa-ruk-śabdo vicaret sarvato-gatiḥ || 15 ||
Ah.3.12.016a pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsya-tā |
Ah.3.12.016c bhramo 'tīsāraḥ pīta-tvaṃ tvag-ādāv udaraṃ harit || 16 ||
Ah.3.12.017a pīta-tāmra-sirānaddhaṃ sa-svedaṃ soṣma dahyate |
Ah.3.12.017c dhūmāyati mṛdu-sparśaṃ kṣipra-pākaṃ pradūyate || 17 || 970
Ah.3.12.018a śleṣmodare 'ṅga-sadanaṃ svāpaḥ śvayathu-gauravam |
Ah.3.12.018c nidrotkleśā-ruci-śvāsa-kāsa-śukla-tvag-ādi-tā || 18 || 971
Ah.3.12.019a udaraṃ stimitaṃ ślakṣṇaṃ śukla-rājī-tataṃ mahat |
Ah.3.12.019c cirābhivṛddhi kaṭhinaṃ śīta-sparśaṃ guru sthiram || 19 || 972
Ah.3.12.020a tri-doṣa-kopanais tais taiḥ strī-dattaiś ca rajo-malaiḥ |
Ah.3.12.020c gara-dūṣī-viṣādyaiś ca sa-raktāḥ sañcitā malāḥ || 20 ||
Ah.3.12.021a koṣṭhaṃ prāpya vikurvāṇāḥ śoṣa-mūrchā-bhramānvitam |
Ah.3.12.021c kuryus tri-liṅgam udaraṃ śīghra-pākaṃ su-dāruṇam || 21 ||
280
Ah.3.12.022a bādhate tac ca su-tarāṃ śīta-vātābhra-darśane |
Ah.3.12.022c aty-āśitasya saṅkṣobhād yāna-yānādi-ceṣṭitaiḥ || 22 || 973
Ah.3.12.023a ati-vyavāya-karmādhva-vamana-vyādhi-karśanaiḥ |
Ah.3.12.023c vāma-pārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate || 23 ||
Ah.3.12.024a śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet |
Ah.3.12.024c so 'ṣṭhīlevāti-kaṭhinaḥ prāk tataḥ kūrma-pṛṣṭha-vat || 24 || 974
Ah.3.12.025a krameṇa vardhamānaś ca kukṣāv udaram āvahet |
Ah.3.12.025c śvāsa-kāsa-pipāsāsya-vairasyādhmāna-rug-jvaraiḥ || 25 ||
Ah.3.12.026a pāṇḍu-tva-mūrchā-chardībhir dāha-mohaiś ca saṃyutam |
Ah.3.12.026c aruṇābhaṃ vi-varṇaṃ vā nīla-hāridra-rāji-mat || 26 || 975
Ah.3.12.027a udāvarta-rujānāhair moha-tṛḍ-dahana-jvaraiḥ |
Ah.3.12.027c gauravā-ruci-kāṭhinyair vidyāt tatra malān kramāt || 27 || 976
Ah.3.12.028a plīha-vad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam |
Ah.3.12.028c pakṣma-vālaiḥ sahānnena bhuktair baddhāyane gude || 28 ||
Ah.3.12.029a dur-nāmabhir udāvartair anyair vāntropalepibhiḥ |
Ah.3.12.029c varcaḥ-pitta-kaphān ruddhvā karoti kupito 'nilaḥ || 29 || 977
Ah.3.12.030a apāno jaṭharaṃ tena syur dāha-jvara-tṛṭ-kṣavāḥ |
Ah.3.12.030c kāsa-śvāsoru-sadanaṃ śiro-hṛn-nābhi-pāyu-ruk || 30 || 978
Ah.3.12.031a mala-saṅgo '-ruciś chardir udaraṃ mūḍha-mārutam |
Ah.3.12.031c sthiraṃ nīlāruṇa-sirā-rājī-naddham a-rāji vā || 31 ||
281
Ah.3.12.032a nābher upari ca prāyo go-pucchākṛti jāyate |
Ah.3.12.032c asthy-ādi-śalyaiḥ sānnaiś ced bhuktair aty-aśanena vā || 32 || 979
Ah.3.12.033a bhidyate pacyate vāntraṃ tac-chidraiś ca sravan bahiḥ |
Ah.3.12.033c āma eva gudād eti tato 'lpālpaṃ sa-viḍ-rasaḥ || 33 || 980
Ah.3.12.034a tulyaḥ kuṇapa-gandhena picchilaḥ pīta-lohitaḥ |
Ah.3.12.034c śeṣaś cāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet || 34 ||
Ah.3.12.035a vardhayet tad adho nābher āśu caiti jalātma-tām |
Ah.3.12.035c udrikta-doṣa-rūpaṃ ca vyāptaṃ ca śvāsa-tṛḍ-bhramaiḥ || 35 || 981
Ah.3.12.036a chidrodaram idaṃ prāhuḥ parisrāvīti cāpare |
Ah.3.12.036c pravṛtta-sneha-pānādeḥ sahasāmāmbu-pāyinaḥ || 36 ||
Ah.3.12.037a aty-ambu-pānān mandāgneḥ kṣīṇasyāti-kṛśasya vā |
Ah.3.12.037c ruddhvāmbu-mārgān anilaḥ kaphaś ca jala-mūrchitaḥ || 37 ||
Ah.3.12.038a vardhayetāṃ tad evāmbu tat-sthānād udarāśritau |
Ah.3.12.038c tataḥ syād udaraṃ tṛṣṇā-guda-sruti-rujānvitam || 38 || 982
Ah.3.12.039a kāsa-śvāsā-ruci-yutaṃ nānā-varṇa-sirā-tatam |
Ah.3.12.039c toya-pūrṇa-dṛti-sparśa-śabda-prakṣobha-vepathu || 39 || 983
Ah.3.12.040a dakodaraṃ mahat snigdhaṃ sthiram āvṛtta-nābhi tat |
Ah.3.12.040c upekṣayā ca sarveṣu doṣāḥ sva-sthānataś cyutāḥ || 40 ||
Ah.3.12.041a pākād dravā dravī-kuryuḥ sandhi-sroto-mukhāny api |
Ah.3.12.041c svedaś ca bāhya-srotaḥsu vihatas tiryag-āsthitaḥ || 41 || 984
282
Ah.3.12.042a tad evodakam āpyāyya picchāṃ kuryāt tadā bhavet |
Ah.3.12.042c gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabda-vat || 42 ||
Ah.3.12.043a mṛdu vyapeta-rājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati |
Ah.3.12.043c tad anūdaka-janmāsmin kukṣi-vṛddhis tato 'dhikam || 43 ||
Ah.3.12.044a sirāntardhānam udaka-jaṭharoktaṃ ca lakṣaṇam |
Ah.3.12.044c vāta-pitta-kapha-plīha-sannipātodakodaram || 44 ||
Ah.3.12.045a kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ |
Ah.3.12.045c sarvaṃ ca jāta-salilaṃ riṣṭoktopadravānvitam || 45 ||
Ah.3.12.046a janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchra-tamaṃ matam |
Ah.3.12.046c balinas tad a-jātāmbu yatna-sādhyaṃ navotthitam || 46 ||
  1. Ah.3.12.005v/ 12-5dv sa-vidāhaṃ vipacyate
  2. Ah.3.12.007v/ 12-7av vṛddhir viṣo '-pravṛttir vā
  3. Ah.3.12.011v/ 12-11bv -pāyu-vaṅkṣaṇa-vedanā
  4. Ah.3.12.014v/ 12-14dv tanu kṛṣṇa-sirā-tatam
  5. Ah.3.12.017v/ 12-17cv dhūmāyate mṛdu-sparśaṃ
  6. Ah.3.12.018v/ 12-18bv svāpa-śvayathu-gauravam
  7. Ah.3.12.019v/ 12-19av udaraṃ stimitaṃ snigdhaṃ
  8. Ah.3.12.022v/ 12-22bv śīta-vātābhra-darśanaiḥ
  9. Ah.3.12.024v/ 12-24dv prākṛtaḥ kūrma-pṛṣṭha-vat
  10. Ah.3.12.026v/ 12-26av pāṇḍu-tva-mūrchāti-chardi- 12-26bv -dāha-mohaiś ca saṃyutam
  11. Ah.3.12.027v/ 12-27av udāvarta-rug-ānāhair
  12. Ah.3.12.029v/ 12-29bv annair vāntropalepibhiḥ
  13. Ah.3.12.030v/ 12-30bv syur dāha-jvara-tṛṭ-kṣudhāḥ 12-30bv syur dāha-jvara-tṛṭ-kṣutaḥ
  14. Ah.3.12.032v/ 12-32cv asthy-ādi-śalyaiḥ sānnaiś ca
  15. Ah.3.12.033v/ 12-33av bhidyate pacyate cāntraṃ 12-33dv 'lpālpaḥ sa-viḍ-rasaḥ
  16. Ah.3.12.035v/ 12-35av vardhate tad adho nābher 12-35dv vyāptaṃ ca śvāsa-tṛḍ-jvaraiḥ
  17. Ah.3.12.038v/ 12-38dv -guda-sruti-rujā-yutam
  18. Ah.3.12.039v/ 12-39bv nānā-varṇa-sirānvitam 12-39bv nānā-varṇa-sirācitam 12-39bv nānā-varṇa-sirāvṛtam
  19. Ah.3.12.041v/ 12-41av pākād dravād dravī-kuryuḥ