305
Ah.3.16.044a klamo 'ṅga-ceṣṭā-saṅgaś ca sa-santāpaḥ sa-vedanaḥ |
Ah.3.16.044c samāna ūṣmopahatir ati-svedo '-ratiḥ sa-tṛṭ || 44 || 1058
Ah.3.16.045a dāhaś ca syād apāne tu male hāridra-varṇa-tā |
Ah.3.16.045c rajo-'tivṛttis tāpaś ca yoni-mehana-pāyuṣu || 45 || 1059
Ah.3.16.046a śleṣmaṇā tv āvṛte prāṇe sādas tandrā-rucir vamiḥ |
Ah.3.16.046c ṣṭhīvanaṃ kṣavathūdgāra-niḥśvāsocchvāsa-saṅgrahaḥ || 46 ||
Ah.3.16.047a udāne guru-gātra-tvam a-rucir vāk-svara-grahaḥ |
Ah.3.16.047c bala-varṇa-praṇāśaś ca vyāne parvāsthi-vāg-grahaḥ || 47 || 1060
Ah.3.16.048a guru-tāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam |
Ah.3.16.048c samāne 'ti-himāṅga-tvam a-svedo manda-vahni-tā || 48 ||
Ah.3.16.049a apāne sa-kaphaṃ mūtra-śakṛtaḥ syāt pravartanam |
Ah.3.16.049c iti dvā-viṃśati-vidhaṃ vāyor āvaraṇaṃ viduḥ || 49 || 1061
Ah.3.16.050a prāṇādayas tathānyo-'nyam āvṛṇvanti yathā-kramam |
Ah.3.16.050c sarve 'pi viṃśati-vidhaṃ vidyād āvaraṇaṃ ca tat || 50 || 1062
Ah.3.16.051a niḥśvāsocchvāsa-saṃrodhaḥ pratiśyāyaḥ śiro-grahaḥ |
Ah.3.16.051c hṛd-rogo mukha-śoṣaś ca prāṇenodāna āvṛte || 51 || 1063
Ah.3.16.052a udānenāvṛte prāṇe varṇaujo-bala-saṅkṣayaḥ |
Ah.3.16.052c diśānayā ca vibhajet sarvam āvaraṇaṃ bhiṣak || 52 ||
Ah.3.16.053a sthānāny avekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām |
Ah.3.16.053c prāṇādīnāṃ ca pañcānāṃ miśram āvaraṇaṃ mithaḥ || 53 ||
  1. Ah.3.16.044v/ 16-44av klamo 'ṅga-ceṣṭā-bhaṅgaś ca
  2. Ah.3.16.045v/ 16-45cv rajo-'ti-vṛddhis tāpaś ca
  3. Ah.3.16.047v/ 16-47dv vyāne pārśvāsthi-vāg-grahaḥ
  4. Ah.3.16.049v/ 16-49av apāne sa-kaphaṃ mūtraṃ 16-49bv śakṛtaḥ syāt pravartanam
  5. Ah.3.16.050v/ 16-50bv āvṛṇvanti yathā-yatham
  6. Ah.3.16.051v/ 16-51cv hṛd-rogo mukha-rogaś ca