Chapter 3

Athakāsacikitsitādhyāyaḥ

K edn 328-338 330
Ah.4.3.001a kevalānila-jaṃ kāsaṃ snehair ādāv upācaret |
Ah.4.3.001c vāta-ghna-siddhaiḥ snigdhaiś ca peyā-yūṣa-rasādibhiḥ || 1 ||
Ah.4.3.002a lehair dhūmais tathābhyaṅga-sveda-sekāvagāhanaiḥ |
Ah.4.3.002c vastibhir baddha-viḍ-vātaṃ sa-pittaṃ tūrdhva-bhaktikaiḥ || 2 || 1130
Ah.4.3.003a ghṛtaiḥ kṣīraiś ca sa-kaphaṃ jayet sneha-virecanaiḥ |
Ah.4.3.003c guḍūcī-kaṇṭakārībhyāṃ pṛthak triṃśat-palād rase || 3 ||
Ah.4.3.004a prasthaḥ siddho ghṛtād vāta-kāsa-nud vahni-dīpanaḥ |
Ah.4.3.004c kṣāra-rāsnā-vacā-hiṅgu-pāṭhā-yaṣṭy-āhva-dhānyakaiḥ || 4 ||
Ah.4.3.005a dvi-śāṇaiḥ sarpiṣaḥ prasthaṃ pañca-kola-yutaiḥ pacet |
Ah.4.3.005c daśa-mūlasya niryūhe pīto maṇḍānupāyinā || 5 ||
Ah.4.3.006a sa kāsa-śvāsa-hṛt-pārśva-grahaṇī-roga-gulma-nut |
Ah.4.3.006c droṇe 'pāṃ sādhayed rāsnā-daśa-mūla-śatāvarīḥ || 6 ||
Ah.4.3.007a palonmitā dvi-kuḍavaṃ kulatthaṃ badaraṃ yavaṃ |
Ah.4.3.007c tulārdhaṃ cāja-māṃsasya tena sādhyaṃ ghṛtāḍhakam || 7 ||
Ah.4.3.008a sama-kṣīraṃ palāṃśaiś ca jīvanīyaiḥ samīkṣya tat |
Ah.4.3.008c prayuktaṃ vāta-rogeṣu pāna-nāvana-vastibhiḥ || 8 ||
Ah.4.3.009a pañca-kāsāñ chiraḥ-kampaṃ yoni-vaṅkṣaṇa-vedanām |
Ah.4.3.009c sarvāṅgaikāṅga-rogāṃś ca sa-plīhordhvānilāñ jayet || 9 ||
Ah.4.3.010a vidāry-ādi-gaṇa-kvātha-kalka-siddhaṃ ca kāsa-jit |
Ah.4.3.010c aśoka-bīja-kṣavaka-jantughnāñjana-padmakaiḥ || 10 ||
331
Ah.4.3.011a sa-viḍaiś ca ghṛtaṃ siddhaṃ tac-cūrṇaṃ vā ghṛta-plutam |
Ah.4.3.011c lihyāt payaś cānupibed ājaṃ kāsāti-pīḍitaḥ || 11 || 1131
Ah.4.3.012a viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam |
Ah.4.3.012c bhārgī kṣāraś ca tac cūrṇaṃ pibed vā ghṛta-mātrayā || 12 ||
Ah.4.3.013a sa-kaphe 'nila-je kāse śvāsa-hidhmā-hatāgniṣu |
Ah.4.3.013c durālabhāṃ śṛṅgaveraṃ śaṭhīṃ drākṣāṃ sitopalām || 13 || 1132
Ah.4.3.014a lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vāta-je |
Ah.4.3.014c duḥsparśāṃ pippalīṃ mustāṃ bhārgīṃ karkaṭakīṃ śaṭhīm || 14 ||
Ah.4.3.015a purāṇa-guḍa-tailābhyāṃ cūrṇitāny avalehayet |
Ah.4.3.015c tad-vat sa-kṛṣṇāṃ śuṇṭhīṃ ca sa-bhārgīṃ tad-vad eva ca || 15 ||
Ah.4.3.016a pibec ca kṛṣṇāṃ koṣṇena salilena sa-saindhavām |
Ah.4.3.016c mastunā sa-sitāṃ śuṇṭhīṃ dadhnā vā kaṇa-reṇukām || 16 || 1133
Ah.4.3.017a pibed badara-majjño vā madirā-dadhi-mastubhiḥ |
Ah.4.3.017c atha-vā pippalī-kalkaṃ ghṛta-bhṛṣṭaṃ sa-saindhavam || 17 || 1134
Ah.4.3.018a kāsī sa-pīnaso dhūmaṃ snaihikaṃ vidhinā pibet |
Ah.4.3.018c hidhmā-śvāsokta-dhūmāṃś ca kṣīra-māṃsa-rasāśanaḥ || 18 ||
Ah.4.3.019a grāmyānūpaudakaiḥ śāli-yava-godhūma-ṣaṣṭikān |
Ah.4.3.019c rasair māṣātmaguptānāṃ yūṣair vā bhojayed dhitān || 19 || 1135
Ah.4.3.020a yavānī-pippalī-bilva-madhya-nāgara-citrakaiḥ |
Ah.4.3.020c rāsnājājī-pṛthakparṇī-palāśa-śaṭhi-pauṣkaraiḥ || 20 ||
332
Ah.4.3.021a siddhāṃ snigdhāmla-lavaṇāṃ peyām anila-je pibet |
Ah.4.3.021c kaṭī-hṛt-pārśva-koṣṭhārti-śvāsa-hidhmā-praṇāśanīm || 21 ||
Ah.4.3.022a daśa-mūla-rase tad-vat pañca-kola-guḍānvitām |
Ah.4.3.022c pibet peyāṃ sama-tilāṃ kṣaireyīṃ vā sa-saindhavām || 22 ||
Ah.4.3.023a mātsya-kaukkuṭa-vārāhair māṃsair vā sājya-saindhavām |
Ah.4.3.023c vāstuko vāyasī-śākaṃ kāsaghnaḥ suniṣaṇṇakaḥ || 23 ||
Ah.4.3.024a kaṇṭakāryāḥ phalaṃ pattraṃ bālaṃ śuṣkaṃ ca mūlakam |
Ah.4.3.024c snehās tailādayo bhakṣyāḥ kṣīrekṣu-rasa-gauḍikāḥ || 24 ||
Ah.4.3.025a dadhi-mastv-āranālāmla-phalāmbu-madirāḥ pibet |
Ah.4.3.025c pitta-kāse tu sa-kaphe vamanaṃ sarpiṣā hitam || 25 ||
Ah.4.3.026a tathā madana-kāśmarya-madhuka-kvathitair jalaiḥ |
Ah.4.3.026c phala-yaṣṭy-āhva-kalkair vā vidārīkṣu-rasāplutaiḥ || 26 ||
Ah.4.3.027a pitta-kāse tanu-kaphe trivṛtāṃ madhurair yutām |
Ah.4.3.027c yuñjyād virekāya yutāṃ ghana-śleṣmaṇi tiktakaiḥ || 27 ||
Ah.4.3.028a hṛta-doṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet |
Ah.4.3.028c ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam || 28 ||
Ah.4.3.029a lehaḥ paitte sitā-dhātrī-kṣaudra-drākṣā-himotpalaiḥ |
Ah.4.3.029c sa-ghṛtaḥ sānile hitaḥ sa-kaphe sābda-maricaḥ || 29 || 1136
Ah.4.3.030a mṛdvīkārdha-śataṃ triṃśat pippalīḥ śarkarā-palam |
Ah.4.3.030c lehayen madhunā gor vā kṣīra-pasya śakṛd-rasam || 30 ||
333
Ah.4.3.031a tvag-elā-vyoṣa-mṛdvīkā-pippalī-mūla-pauṣkaraiḥ |
Ah.4.3.031c lāja-mustā-śaṭhī-rāsnā-dhātrī-phala-vibhītakaiḥ || 31 ||
Ah.4.3.032a śarkarā-kṣaudra-sarpirbhir leho hṛd-roga-kāsa-hā |
Ah.4.3.032c madhurair jāṅgala-rasair yava-śyāmāka-kodravāḥ || 32 ||
Ah.4.3.033a mudgādi-yūṣaiḥ śākaiś ca tiktakair mātrayā hitāḥ |
Ah.4.3.033c ghana-śleṣmaṇi lehāś ca tiktakā madhu-saṃyutāḥ || 33 ||
Ah.4.3.034a śālayaḥ syus tanu-kaphe ṣaṣṭikāś ca rasādibhiḥ |
Ah.4.3.034c śarkarāmbho 'nu-pānārthaṃ drākṣekṣu-sva-rasāḥ payaḥ || 34 ||
Ah.4.3.035a kākolī-bṛhatī-medā-dvayaiḥ sa-vṛṣa-nāgaraiḥ |
Ah.4.3.035c pitta-kāse rasa-kṣīra-peyā-yūṣān prakalpayet || 35 ||
Ah.4.3.036a drākṣāṃ kaṇāṃ pañca-mūlaṃ tṛṇākhyaṃ ca pacej jale |
Ah.4.3.036c tena kṣīraṃ śṛtaṃ śītaṃ pibet sa-madhu-śarkaram || 36 ||
Ah.4.3.037a sādhitāṃ tena peyāṃ vā su-śītāṃ madhunānvitām |
Ah.4.3.037c śaṭhī-hrīvera-bṛhatī-śarkarā-viśva-bheṣajam || 37 ||
Ah.4.3.038a piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛta-mūrchitam |
Ah.4.3.038c medāṃ vidārīṃ kākolīṃ svayaṅguptā-phalaṃ balām || 38 ||
Ah.4.3.039a śarkarāṃ jīvakaṃ mudga-māṣaparṇyau durālabhām |
Ah.4.3.039c kalkī-kṛtya pacet sarpiḥ kṣīreṇāṣṭa-guṇena tat || 39 ||
Ah.4.3.040a pāna-bhojana-leheṣu prayuktaṃ pitta-kāsa-jit |
Ah.4.3.040c lihyād vā cūrṇam eteṣāṃ kaṣāyam atha-vā pibet || 40 ||
334
Ah.4.3.041a kapha-kāsī pibed ādau surakāṣṭhāt pradīpitāt |
Ah.4.3.041c snehaṃ parisrutaṃ vyoṣa-yava-kṣārāvacūrṇitam || 41 || 1137
Ah.4.3.042a snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ |
Ah.4.3.042c tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet || 42 ||
Ah.4.3.043a yava-mudga-kulatthānnair uṣṇa-rūkṣaiḥ kaṭūtkaṭaiḥ |
Ah.4.3.043c kāsamardaka-vārtāka-vyāghrī-kṣāra-kaṇānvitaiḥ || 43 ||
Ah.4.3.044a dhānva-baila-rasaiḥ snehais tila-sarṣapa-nimba-jaiḥ |
Ah.4.3.044c daśa-mūlāmbu gharmāmbu madyaṃ madhv-ambu vā pibet || 44 || 1138
Ah.4.3.045a mūlaiḥ pauṣkara-śamyāka-paṭolaiḥ saṃsthitaṃ niśām |
Ah.4.3.045c pibed vāri saha-kṣaudraṃ kāleṣv annasya vā triṣu || 45 || 1139
Ah.4.3.046a pippalī pippalī-mūlaṃ śṛṅgaveraṃ vibhītakam |
Ah.4.3.046c śikhi-kukkuṭa-picchānāṃ maṣī kṣāro yavodbhavaḥ || 46 ||
Ah.4.3.047a viśālā pippalī-mūlaṃ trivṛtā ca madhu-dravāḥ |
Ah.4.3.047c kapha-kāsa-harā lehās trayaḥ ślokārdha-yojitāḥ || 47 ||
Ah.4.3.048a madhunā maricaṃ lihyān madhunaiva ca joṅgakam |
Ah.4.3.048c pṛthag rasāṃś ca madhunā vyāghrī-vārtāka-bhṛṅga-jān || 48 ||
Ah.4.3.049a kāsaghnasyāśva-śakṛtaḥ surasasyāsitasya ca |
Ah.4.3.049c devadāru-śaṭhī-rāsnā-karkaṭākhyā-durālabhāḥ || 49 || 1140
Ah.4.3.050a pippalī nāgaraṃ mustaṃ pathyā dhātrī sitopalā |
Ah.4.3.050c lājāḥ sitopalā sarpiḥ śṛṅgī dhātrī-phalodbhavā || 50 || 1141
335
Ah.4.3.051a madhu-taila-yutā lehās trayo vātānuge kaphe |
Ah.4.3.051c dve pale dāḍimād aṣṭau guḍād vyoṣāt pala-trayam || 51 ||
Ah.4.3.052a rocanaṃ dīpanaṃ svaryaṃ pīnasa-śvāsa-kāsa-jit |
Ah.4.3.052c guḍa-kṣāroṣaṇa-kaṇā-dāḍimaṃ śvāsa-kāsa-jit || 52 || 1142
Ah.4.3.053a kramāt pala-dvayārdhākṣa-karṣārdhākṣa-palonmitam |
Ah.4.3.053c pibej jvaroktaṃ pathyādi sa-śṛṅgīkaṃ ca pācanam || 53 || 1143
Ah.4.3.054a atha-vā dīpyaka-trivṛd-viśālā-ghana-pauṣkaram |
Ah.4.3.054c sa-kaṇaṃ kvathitaṃ mūtre kapha-kāsī jale 'pi vā || 54 ||
Ah.4.3.055a taila-bhṛṣṭaṃ ca vaidehī-kalkākṣaṃ sa-sitopalam |
Ah.4.3.055c pāyayet kapha-kāsa-ghnaṃ kulattha-salilāplutam || 55 ||
Ah.4.3.056a daśa-mūlāḍhake prasthaṃ ghṛtasyākṣa-samaiḥ pacet |
Ah.4.3.056c puṣkarāhva-śaṭhī-bilva-surasā-vyoṣa-hiṅgubhiḥ || 56 || 1144
Ah.4.3.057a peyānu-pānaṃ tat sarva-vāta-śleṣmāmayāpaham |
Ah.4.3.057c nirguṇḍī-pattra-niryāsa-sādhitaṃ kāsa-jid ghṛtam || 57 ||
Ah.4.3.057ū̆ab ghṛtaṃ rase viḍaṅgānāṃ vyoṣa-garbhaṃ ca sādhitam || 57ū̆ab ||
Ah.4.3.058a punarnava-śivātikā-sarala-kāsamardāmṛtā- || 58a ||
Ah.4.3.058b paṭola-bṛhatī-phaṇijjaka-rasaiḥ payaḥ-saṃyutaiḥ || 58b ||
Ah.4.3.058c ghṛtaṃ tri-kaṭunā ca siddham upayujya sañjāyate || 58c ||
Ah.4.3.058d na kāsa-viṣama-jvara-kṣaya-gudāṅkurebhyo bhayam || 58d ||
Ah.4.3.059ab sa-mūla-phala-pattrāyāḥ kaṇṭakāryā rasāḍhake || 59ab || 1145
336
Ah.4.3.060a ghṛta-prasthaṃ balā-vyoṣa-viḍaṅga-śaṭhi-dāḍimaiḥ |
Ah.4.3.060c sauvarcala-yava-kṣāra-mūlāmalaka-pauṣkaraiḥ || 60 ||
Ah.4.3.061a vṛścīva-bṛhatī-pathyā-yavānī-citrakarddhibhiḥ |
Ah.4.3.061c mṛdvīkā-cavya-varṣābhū-durālabhāmla-vetasaiḥ || 61 ||
Ah.4.3.062a śṛṅgī-tāmalakī-bhārgī-rāsnā-gokṣurakaiḥ pacet |
Ah.4.3.062c kalkais tat sarva-kāseṣu śvāsa-hidhmāsu ceṣyate || 62 ||
Ah.4.3.063a kaṇṭakārī-ghṛtaṃ caitat kapha-vyādhi-vināśanam |
Ah.4.3.063c paced vyāghrī-tulāṃ kṣuṇṇāṃ vahe 'pām āḍhaka-sthite || 63 ||
Ah.4.3.064a kṣipet pūte tu sañcūrṇya vyoṣa-rāsnāmṛtāgnikān |
Ah.4.3.064c śṛṅgī-bhārgī-ghana-granthi-dhanvayāsān palārdhakān || 64 || 1146
Ah.4.3.065a sarpiṣaḥ ṣo-ḍaśa-palaṃ catvāriṃśat palāni ca |
Ah.4.3.065c matsyaṇḍikāyāḥ śuddhāyāḥ punaś ca tad adhiśrayet || 65 ||
Ah.4.3.066a darvī-lepini śīte ca pṛthag dvi-kuḍavaṃ kṣipet |
Ah.4.3.066c pippalīnāṃ tavakṣīryā mākṣikasyā-navasya ca || 66 || 1147
Ah.4.3.067a leho 'yaṃ gulma-hṛd-roga-dur-nāma-śvāsa-kāsa-jit |
Ah.4.3.067c śamanaṃ ca pibed dhūmaṃ śodhanaṃ bahale kaphe || 67 || 1148
Ah.4.3.068a manaḥśilāla-madhuka-māṃsī-musteṅgudī-tvacaḥ |
Ah.4.3.068c dhūmaṃ kāsa-ghna-vidhinā pītvā kṣīraṃ pibed anu || 68 ||
Ah.4.3.069a niṣṭhyūtānte guḍa-yutaṃ koṣṇaṃ dhūmo nihanti saḥ |
Ah.4.3.069c vāta-śleṣmottarān kāsān a-cireṇa ciran-tanān || 69 ||
337
Ah.4.3.070a tamakaḥ kapha-kāse tu syāc cet pittānubandha-jaḥ |
Ah.4.3.070c pitta-kāsa-kriyāṃ tatra yathāvasthaṃ prayojayet || 70 ||
Ah.4.3.071a kaphānubandhe pavane kuryāt kapha-harāṃ kriyām |
Ah.4.3.071c pittānubandhayor vāta-kaphayoḥ pitta-nāśinīm || 71 ||
Ah.4.3.072a vāta-śleṣmātmake śuṣke snigdham ārdre virūkṣaṇam |
Ah.4.3.072c kāse karma sa-pitte tu kapha-je tikta-saṃyutam || 72 || 1149
Ah.4.3.073a urasy antaḥ-kṣate sadyo lākṣāṃ kṣaudra-yutāṃ pibet |
Ah.4.3.073c kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva sa-śarkarān || 73 ||
Ah.4.3.074a pārśva-vasti-sa-ruk cālpa-pittāgnis tāṃ surā-yutām |
Ah.4.3.074c bhinna-viṭkaḥ sa-mustātiviṣā-pāṭhāṃ sa-vatsakām || 74 ||
Ah.4.3.075a lākṣāṃ sarpir madhūcchiṣṭaṃ jīvanīyaṃ gaṇaṃ sitām |
Ah.4.3.075c tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet || 75 || 1150
Ah.4.3.076a ikṣvārikā-bisa-granthi-padma-kesara-candanaiḥ |
Ah.4.3.076c śṛtaṃ payo madhu-yutaṃ sandhānārthaṃ pibet kṣatī || 76 ||
Ah.4.3.077a yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam |
Ah.4.3.077c jvara-dāhe sitā-kṣaudra-saktūn vā payasā pibet || 77 || 1151
Ah.4.3.078a kāsa-vāṃs tu pibet sarpir madhurauṣadha-sādhitam |
Ah.4.3.078c guḍodakaṃ vā kvathitaṃ sa-kṣaudra-maricaṃ hitam || 78 || 1152
Ah.4.3.079a cūrṇam āmalakānāṃ vā kṣīre pakvaṃ ghṛtānvitam |
Ah.4.3.079c rasāyana-vidhānena pippalīr vā prayojayet || 79 || 1153
338
Ah.4.3.080a kāsī parvāsthi-śūlī ca lihyāt sa-ghṛta-mākṣikāḥ |
Ah.4.3.080c madhūka-madhuka-drākṣā-tvakkṣīrī-pippalī-balāḥ || 80 || 1154
Ah.4.3.081a tri-jātam ardha-karṣāṃśaṃ pippaly-ardha-palaṃ sitā |
Ah.4.3.081c drākṣā madhūkaṃ kharjūraṃ palāśaṃ ślakṣṇa-cūrṇitam || 81 ||
Ah.4.3.082a madhunā guṭikā ghnanti tā vṛṣyāḥ pitta-śoṇitam |
Ah.4.3.082c kāsa-śvāsā-ruci-cchardi-mūrchā-hidhmā-mada-bhramān || 82 || 1155
Ah.4.3.083a kṣata-kṣaya-svara-bhraṃśa-plīha-śoṣāḍhya-mārutān |
Ah.4.3.083c rakta-niṣṭhīva-hṛt-pārśva-ruk-pipāsā-jvarān api || 83 || 1156
Ah.4.3.084a varṣābhū-śarkarā-rakta-śāli-taṇḍula-jaṃ rajaḥ |
Ah.4.3.084c rakta-ṣṭhīvī pibet siddhaṃ drākṣā-rasa-payo-ghṛtaiḥ || 84 ||
Ah.4.3.085a madhūka-madhuka-kṣīra-siddhaṃ vā taṇḍulīyakam |
Ah.4.3.085c yathā-svaṃ mārga-visṛte rakte kuryāc ca bheṣajam || 85 ||
Ah.4.3.086a mūḍha-vātas tv ajā-medaḥ surā-bhṛṣṭaṃ sa-saindhavam |
Ah.4.3.086c kṣāmaḥ kṣīṇaḥ kṣatorasko manda-nidro 'gni-dīpti-mān || 86 ||
Ah.4.3.087a śṛta-kṣīra-sareṇādyāt sa-ghṛta-kṣaudra-śarkaram |
Ah.4.3.087c śarkarā-yava-godhūmaṃ jīvakarṣabhakau madhu || 87 || 1157
Ah.4.3.088a śṛta-kṣīrānu-pānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ |
Ah.4.3.088c kravyāt-piśita-niryūhaṃ ghṛta-bhṛṣṭaṃ pibec ca saḥ || 88 ||
Ah.4.3.089a pippalī-kṣaudra-saṃyuktaṃ māṃsa-śoṇita-vardhanam |
Ah.4.3.089c nyagrodhodumbarāśvattha-plakṣa-śāla-priyaṅgubhiḥ || 89 ||
339
Ah.4.3.090a tāla-mastaka-jambū-tvak-priyālaiś ca sa-padmakaiḥ |
Ah.4.3.090c sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā || 90 ||
Ah.4.3.091a śāly-odanaṃ kṣatoraskaḥ kṣīṇa-śukra-balendriyaḥ |
Ah.4.3.091c vāta-pittārdite 'bhyaṅgo gātra-bhede ghṛtair mataḥ || 91 ||
Ah.4.3.092a tailaiś cānila-roga-ghnaiḥ pīḍite mātariśvanā |
Ah.4.3.092c hṛt-pārśvārtiṣu pānaṃ syāj jīvanīyasya sarpiṣaḥ || 92 || 1158
Ah.4.3.093a kuryād vā vāta-roga-ghnaṃ pitta-raktā-virodhi yat |
Ah.4.3.093c yaṣṭy-āhva-nāgabalayoḥ kvāthe kṣīra-same ghṛtam || 93 ||
Ah.4.3.094a payasyā-pippalī-vāṃśī-kalkaiḥ siddhaṃ kṣate hitam |
Ah.4.3.094c jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā || 94 ||
Ah.4.3.095a balā-bhārgī-svaguptarddhi-śaṭhī-tāmalakī-kaṇāḥ |
Ah.4.3.095c śṛṅgāṭakaṃ payasyā ca pañca-mūlaṃ ca yal laghu || 95 ||
Ah.4.3.096a drākṣākṣoṭādi ca phalaṃ madhura-snigdha-bṛṃhaṇam |
Ah.4.3.096c taiḥ pacet sarpiṣaḥ prasthaṃ karṣāṃśaiḥ ślakṣṇa-kalkitaiḥ || 96 ||
Ah.4.3.097a kṣīra-dhātrī-vidārīkṣu-cchāga-māṃsa-rasānvitam |
Ah.4.3.097c prasthārdhaṃ madhunaḥ śīte śarkarārdha-tulā-rajaḥ || 97 ||
Ah.4.3.098a palārdhakaṃ ca marica-tvag-elā-pattra-kesaram |
Ah.4.3.098c vinīya prasṛtaṃ tasmāl lihyān mātrāṃ yathā-balam || 98 || 1159
Ah.4.3.099a amṛta-prāśam ity etan narāṇām amṛtaṃ ghṛtam |
Ah.4.3.099c sudhāmṛta-rasaṃ prāśyaṃ kṣīra-māṃsa-rasāśinā || 99 ||
340
Ah.4.3.100a naṣṭa-śukra-kṣata-kṣīṇa-dur-bala-vyādhi-karśitān |
Ah.4.3.100c strī-prasaktān kṛśān varṇa-svara-hīnāṃś ca bṛṃhayet || 100 || 1160
Ah.4.3.101a kāsa-hidhmā-jvara-śvāsa-dāha-tṛṣṇāsra-pitta-nut |
Ah.4.3.101c putra-daṃ chardi-mūrchā-hṛd-yoni-mūtrāmayāpaham || 101 ||
Ah.4.3.102a śvadaṃṣṭrośīra-mañjiṣṭhā-balā-kāśmarya-kaṭtṛṇam |
Ah.4.3.102c darbha-mūlaṃ pṛthakparṇīṃ palāśarṣabhakau sthirām || 102 ||
Ah.4.3.103a pālikāni pacet teṣāṃ rase kṣīra-catur-guṇe |
Ah.4.3.103c kalkaiḥ svaguptā-jīvantī-medarṣabhaka-jīvakaiḥ || 103 ||
Ah.4.3.104a śatāvary-ṛddhi-mṛdvīkā-śarkarā-śrāvaṇī-bisaiḥ |
Ah.4.3.104c prasthaḥ siddho ghṛtād vāta-pitta-hṛd-roga-śūla-nut || 104 || 1161
Ah.4.3.105a mūtra-kṛcchra-pramehārśaḥ-kāsa-śoṣa-kṣayāpahaḥ |
Ah.4.3.105c dhanuḥ-strī-madya-bhārādhva-khinnānāṃ bala-māṃsa-daḥ || 105 ||
Ah.4.3.106a madhukāṣṭa-pala-drākṣā-prastha-kvāthe paced ghṛtam |
Ah.4.3.106c pippaly-aṣṭa-pale kalke prasthaṃ siddhe ca śītale || 106 ||
Ah.4.3.107a pṛthag aṣṭa-palaṃ kṣaudra-śarkarābhyāṃ vimiśrayet |
Ah.4.3.107c sama-saktu kṣata-kṣīṇa-rakta-gulmeṣu tad dhitam || 107 ||
Ah.4.3.108a dhātrī-phala-vidārīkṣu-jīvanīya-rasād ghṛtāt |
Ah.4.3.108c gavyājayoś ca payasoḥ prasthaṃ prasthaṃ vipācayet || 108 ||
Ah.4.3.109a siddha-śīte sitā-kṣaudraṃ dvi-prasthaṃ vinayet tataḥ |
Ah.4.3.109c yakṣmāpasmāra-pittāsṛk-kāsa-meha-kṣayāpaham || 109 || 1162
341
Ah.4.3.110a vayaḥ-sthāpanam āyuṣyaṃ māṃsa-śukra-bala-pradam |
Ah.4.3.110c ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet || 110 || 1163
Ah.4.3.111a līḍhaṃ nirvāpayet pittam alpa-tvād dhanti nānalam |
Ah.4.3.111c ākrāmaty anilaṃ pītam ūṣmāṇaṃ niruṇaddhi ca || 111 ||
Ah.4.3.112a kṣāma-kṣīṇa-kṛśāṅgānām etāny eva ghṛtāni tu |
Ah.4.3.112c tvakkṣīrī-śarkarā-lāja-cūrṇaiḥ styānāni yojayet || 112 || 1164
Ah.4.3.113a sarpir-guḍān sa-madhv-aṃśān kṛtvā dadyāt payo 'nu ca |
Ah.4.3.113c reto vīryaṃ balaṃ puṣṭiṃ tair āśu-taram āpnuyāt || 113 ||
Ah.4.3.114a vīta-tvag-asthi-kūṣmāṇḍa-tulāṃ svinnāṃ punaḥ pacet |
Ah.4.3.114c ghaṭṭayan sarpiṣaḥ prasthe kṣaudra-varṇe 'tra ca kṣipet || 114 || 1165
Ah.4.3.115a khaṇḍāc chataṃ kaṇā-śuṇṭhyor dvi-palaṃ jīrakād api |
Ah.4.3.115c tri-jāta-dhānya-maricaṃ pṛthag ardha-palāṃśakam || 115 ||
Ah.4.3.116a avatārita-śīte ca dattvā kṣaudraṃ ghṛtārdhakam |
Ah.4.3.116c khajenāmathya ca sthāpyaṃ tan nihanty upayojitam || 116 ||
Ah.4.3.117a kāsa-hidhmā-jvara-śvāsa-rakta-pitta-kṣata-kṣayān |
Ah.4.3.117c uraḥ-sandhāna-jananaṃ medhā-smṛti-bala-pradam || 117 ||
Ah.4.3.118a aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍaka-rasāyanam |
Ah.4.3.118c piben nāgabalā-mūlasyārdha-karṣābhivardhitam || 118 || 1166
Ah.4.3.119a palaṃ kṣīra-yutaṃ māsaṃ kṣīra-vṛttir an-anna-bhuk |
Ah.4.3.119c eṣa prayogaḥ puṣṭy-āyur-bala-varṇa-karaḥ param || 119 ||
342
Ah.4.3.120a maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā viśvauṣadhasya ca |
Ah.4.3.120c pāda-śeṣaṃ jala-droṇe pacen nāgabalā-tulām || 120 ||
Ah.4.3.121a tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet |
Ah.4.3.121c palārdhikaiś cātibalā-balā-yaṣṭī-punarnavaiḥ || 121 ||
Ah.4.3.122a prapauṇḍarīka-kāśmarya-priyāla-kapikacchubhiḥ |
Ah.4.3.122c aśvagandhā-sitābhīru-medā-yugma-trikaṇṭakaiḥ || 122 ||
Ah.4.3.123a kākolī-kṣīra-kākolī-kṣīraśuklā-dvi-jīrakaiḥ |
Ah.4.3.123c mṛṇāla-bisa-kharjūra-śṛṅgāṭaka-kaserukaiḥ || 123 || 1167
Ah.4.3.124a etan nāgabalā-sarpiḥ pitta-rakta-kṣata-kṣayān |
Ah.4.3.124c jayet tṛḍ-bhrama-dāhāṃś ca bala-puṣṭi-karaṃ param || 124 ||
Ah.4.3.125a varṇyam āyuṣyam ojasyaṃ valī-palita-nāśanam |
Ah.4.3.125c upayujya ca ṣaṇ māsān vṛddho 'pi taruṇāyate || 125 || 1168
Ah.4.3.126a dīpte 'gnau vidhir eṣa syān mande dīpana-pācanaḥ |
Ah.4.3.126c yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave || 126 ||
Ah.4.3.127a daśa-mūlaṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām |
Ah.4.3.127c hasti-pippaly-apāmārga-pippalī-mūla-citrakān || 127 ||
Ah.4.3.128a bhārgīṃ puṣkara-mūlaṃ ca dvi-palāṃśaṃ yavāḍhakam |
Ah.4.3.128c harītakī-śataṃ caikaṃ jala-pañcāḍhake pacet || 128 || 1169
Ah.4.3.129a yava-svede kaṣāyaṃ taṃ pūtaṃ tac cābhayā-śatam |
Ah.4.3.129c paced guḍa-tulāṃ dattvā kuḍavaṃ ca pṛthag ghṛtāt || 129 || 1170
343
Ah.4.3.130a tailāt sa-pippalī-cūrṇāt siddha-śīte ca mākṣikāt |
Ah.4.3.130c lehaṃ dve cābhaye nityam ataḥ khāded rasāyanāt || 130 || 1171
Ah.4.3.131a tad valī-palitaṃ hanyād varṇāyur-bala-vardhanam |
Ah.4.3.131c pañca-kāsān kṣayaṃ śvāsaṃ sa-hidhmaṃ viṣama-jvaram || 131 ||
Ah.4.3.132a meha-gulma-grahaṇy-arśo-hṛd-rogā-ruci-pīnasān |
Ah.4.3.132c agastya-vihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam || 132 ||
Ah.4.3.133a daśa-mūlaṃ balāṃ mūrvāṃ haridre pippalī-dvayam |
Ah.4.3.133c pāṭhāśvagandhāpāmārga-svaguptātiviṣāmṛtāḥ || 133 || 1172
Ah.4.3.134a bāla-bilvaṃ trivṛd-dantī-mūlaṃ pattraṃ ca citrakāt |
Ah.4.3.134c payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt || 134 ||
Ah.4.3.135a boṭa-sthavira-bhallāta-vikaṅkata-śatāvarīḥ |
Ah.4.3.135c pūti-karañja-śamyāka-candralekhā-sahācaram || 135 || 1173
Ah.4.3.136a śaubhāñjanaka-nimba-tvag-ikṣuraṃ ca palāṃśakam |
Ah.4.3.136c pathyā-sahasraṃ sa-śataṃ yavānāṃ cāḍhaka-dvayam || 136 ||
Ah.4.3.137a paced aṣṭa-guṇe toye yava-svede 'vatārayet |
Ah.4.3.137c pūte kṣipet sa-pathye ca tatra jīrṇa-guḍāt tulām || 137 || 1174
Ah.4.3.138a tailājya-dhātrī-rasataḥ prasthaṃ prasthaṃ tataḥ punaḥ |
Ah.4.3.138c adhiśrayen mṛdāv agnau darvī-lepe 'vatārya ca || 138 ||
Ah.4.3.139a śīte prastha-dvayaṃ kṣaudrāt pippalī-kuḍavaṃ kṣipet |
Ah.4.3.139c cūrṇī-kṛtaṃ tri-jātāc ca tri-palaṃ nikhanet tataḥ || 139 ||
344
Ah.4.3.140a dhānye purāṇa-kumbha-sthaṃ māsaṃ khādec ca pūrva-vat |
Ah.4.3.140c rasāyanaṃ vasiṣṭhoktam etat pūrva-guṇādhikam || 140 ||
Ah.4.3.141a svasthānāṃ niṣ-parīhāraṃ sarvartuṣu ca śasyate |
Ah.4.3.141c pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale || 141 ||
Ah.4.3.142a kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ pattram ārjakāt |
Ah.4.3.142c ekaikāṃ maricājājyor dhānyakād dve caturthike || 142 || 1175
Ah.4.3.143a śarkarāyāḥ palāny atra daśa dve ca pradāpayet |
Ah.4.3.143c kṛtvā cūrṇam ato mātrām anna-pāneṣu dāpayet || 143 ||
Ah.4.3.144a rucyaṃ tad dīpanaṃ balyaṃ pārśvārti-śvāsa-kāsa-jit |
Ah.4.3.144c ekāṃ ṣo-ḍaśikāṃ dhānyād dve dve cājāji-dīpyakāt || 144 || 1176
Ah.4.3.145a tābhyāṃ dāḍima-vṛkṣāmle dvir dviḥ sauvarcalāt palam |
Ah.4.3.145c śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañca palāni ca || 145 || 1177
Ah.4.3.146a tac cūrṇaṃ ṣo-ḍaśa-palaiḥ śarkarāyā vimiśrayet |
Ah.4.3.146c ṣāḍavo 'yaṃ pradeyaḥ syād anna-pāneṣu pūrva-vat || 146 ||
Ah.4.3.147a vidhiś ca yakṣma-vihito yathāvasthaṃ kṣate hitaḥ |
Ah.4.3.147c nivṛtte kṣata-doṣe tu kaphe vṛddha uraḥ śiraḥ || 147 ||
Ah.4.3.148a dālyate kāsino yasya sa nā dhūmān pibed imān |
Ah.4.3.148c dvi-medā-dvi-balā-yaṣṭī-kalkaiḥ kṣaume su-bhāvite || 148 || 1178
Ah.4.3.149a vartiṃ kṛtvā pibed dhūmaṃ jīvanīya-ghṛtānupaḥ |
Ah.4.3.149c manaḥśilā-palāśājagandhā-tvakkṣīri-nāgaraiḥ || 149 ||
345
Ah.4.3.150a tad-vad evānu-pānaṃ tu śarkarekṣu-guḍodakam |
Ah.4.3.150c piṣṭvā manaḥśilāṃ tulyām ārdrayā vaṭa-śuṅgayā || 150 ||
Ah.4.3.151a sa-sarpiṣkaṃ pibed dhūmaṃ tittiri-pratibhojanam |
Ah.4.3.151c kṣaya-je bṛṃhaṇaṃ pūrvaṃ kuryād agneś ca vardhanam || 151 || 1179
Ah.4.3.152a bahu-doṣāya sa-snehaṃ mṛdu dadyād virecanam |
Ah.4.3.152c śamyākena trivṛtayā mṛdvīkā-rasa-yuktayā || 152 ||
Ah.4.3.153a tilvakasya kaṣāyeṇa vidārī-sva-rasena ca |
Ah.4.3.153c sarpiḥ siddhaṃ pibed yuktyā kṣīṇa-deho viśodhanam || 153 ||
Ah.4.3.154a pitte kaphe dhātuṣu ca kṣīṇeṣu kṣaya-kāsa-vān |
Ah.4.3.154c ghṛtaṃ karkaṭakī-kṣīra-dvi-balā-sādhitaṃ pibet || 154 ||
Ah.4.3.155a vidārībhiḥ kadambair vā tāla-sasyaiś ca sādhitam |
Ah.4.3.155c ghṛtaṃ payaś ca mūtrasya vaivarṇye kṛcchra-nirgame || 155 ||
Ah.4.3.156a śūne sa-vedane meḍhre pāyau sa-śroṇi-vaṅkṣaṇe |
Ah.4.3.156c ghṛta-maṇḍena laghunānuvāsyo miśrakeṇa vā || 156 ||
Ah.4.3.157a jāṅgalair pratibhuktasya vartakādyā bile-śayāḥ |
Ah.4.3.157c krama-śaḥ prasahās tad-vat prayojyāḥ piśitāśinaḥ || 157 ||
Ah.4.3.158a auṣṇyāt pramāthi-bhāvāc ca srotobhyaś cyāvayanti te |
Ah.4.3.158c kaphaṃ śuddhaiś ca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ || 158 ||
Ah.4.3.159a cavikā-tri-phalā-bhārgī-daśa-mūlaiḥ sa-citrakaiḥ |
Ah.4.3.159c kulattha-pippalī-mūla-pāṭhā-kola-yavair jale || 159 ||
346
Ah.4.3.160a śṛtair nāgara-duḥsparśā-pippalī-śaṭhi-pauṣkaraiḥ |
Ah.4.3.160c piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet || 160 ||
Ah.4.3.161a siddhe 'smiṃś cūrṇitau kṣārau dvau pañca lavaṇāni ca |
Ah.4.3.161c dattvā yuktyā piben mātrāṃ kṣaya-kāsa-nipīḍitaḥ || 161 || 1180
Ah.4.3.162a kāsamardābhayā-mustā-pāṭhā-kaṭphala-nāgaraiḥ |
Ah.4.3.162c pippalyā kaṭu-rohiṇyā kāśmaryā surasena ca || 162 ||
Ah.4.3.163a akṣa-mātrair ghṛta-prasthaṃ kṣīra-drākṣā-rasāḍhake |
Ah.4.3.163c pacec choṣa-jvara-plīha-sarva-kāsa-haraṃ śivam || 163 ||
Ah.4.3.164a vṛṣa-vyāghrī-guḍūcīnāṃ pattra-mūla-phalāṅkurāt |
Ah.4.3.164c rasa-kalkair ghṛtaṃ pakvaṃ hanti kāsa-jvarā-rucīḥ || 164 ||
Ah.4.3.165a dvi-guṇe dāḍima-rase siddhaṃ vā vyoṣa-saṃyutam |
Ah.4.3.165c pibed upari bhuktasya yava-kṣāra-yutaṃ naraḥ || 165 || 1181
Ah.4.3.166a pippalī-guḍa-siddhaṃ vā chāga-kṣīra-yutaṃ ghṛtam |
Ah.4.3.166c etāny agni-vivṛddhy-arthaṃ sarpīṃṣi kṣaya-kāsinām || 166 ||
Ah.4.3.167a syur doṣa-baddha-kaṇṭhoraḥ-srotasāṃ ca viśuddhaye |
Ah.4.3.167c prasthonmite yava-kvāthe viṃśatiṃ vijayāḥ pacet || 167 ||
Ah.4.3.168a svinnā mṛditvā tās tasmin purāṇāt ṣaṭ-palaṃ guḍāt |
Ah.4.3.168c pippalyā dvi-palaṃ karṣaṃ manohvāyā rasāñjanāt || 168 ||
Ah.4.3.169a dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsa-kāsa-jit |
Ah.4.3.169c śvāvidhāṃ sūcayo dagdhāḥ sa-ghṛta-kṣaudra-śarkarāḥ || 169 || 1182
347
Ah.4.3.170a śvāsa-kāsa-harā barhi-pādau vā madhu-sarpiṣā |
Ah.4.3.170c eraṇḍa-pattra-kṣāraṃ vā vyoṣa-taila-guḍānvitam || 170 ||
Ah.4.3.171a lehayet kṣāram evaṃ vā surasairaṇḍa-pattra-jam |
Ah.4.3.171c lihyāt try-ūṣaṇa-cūrṇaṃ vā purāṇa-guḍa-sarpiṣā || 171 ||
Ah.4.3.172a padmakaṃ tri-phalā vyoṣaṃ viḍaṅgaṃ devadāru ca |
Ah.4.3.172c balā rāsnā ca tac-cūrṇaṃ samastaṃ sama-śarkaram || 172 || 1183
Ah.4.3.173a khāden madhu-ghṛtābhyāṃ vā lihyāt kāsa-haraṃ param |
Ah.4.3.173c tad-van marica-cūrṇaṃ vā sa-ghṛta-kṣaudra-śarkaram || 173 || 1184
Ah.4.3.174a pathyā-śuṇṭhī-ghana-guḍair guṭikāṃ dhārayen mukhe |
Ah.4.3.174c sarveṣu śvāsa-kāseṣu kevalaṃ vā vibhītakam || 174 ||
Ah.4.3.175a pattra-kalkaṃ ghṛta-bhṛṣṭaṃ tilvakasya sa-śarkaram |
Ah.4.3.175c peyā votkārikā chardi-tṛṭ-kāsāmātisāra-jit || 175 || 1185
Ah.4.3.176a kaṇṭakārī-rase siddho kṣīraṃ yūṣān rasān api |
Ah.4.3.176c sa-gaurāmalakaḥ sāmlaḥ sarva-kāsa-bhiṣag-jitam || 176 ||
Ah.4.3.177a vāta-ghnauṣadha-niḥkvāthe kṣīraṃ yūṣān rasān api |
Ah.4.3.177c vaiṣkirān prātudān bailān dāpayet kṣaya-kāsine || 177 ||
Ah.4.3.178a kṣata-kāse ca ye dhūmāḥ sānu-pānā nidarśitāḥ |
Ah.4.3.178c kṣaya-kāse 'pi te yojyā vakṣyate yac ca yakṣmaṇi || 178 || 1186
Ah.4.3.179a bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam |
Ah.4.3.179c vyatyāsāt kṣaya-kāsibhyo balyaṃ sarvaṃ praśasyate || 179 ||
348
Ah.4.3.180a sannipātodbhavo ghoraḥ kṣaya-kāso yatas tataḥ |
Ah.4.3.180c yathā-doṣa-balaṃ tasya sannipāta-hitaṃ hitam || 180 ||
  1. Ah.4.3.002v/ 3-2dv sa-pittaṃ vordhva-bhaktikaiḥ 3-2dv sa-pittaṃ vordhva-bhaktikaiḥ
  2. Ah.4.3.011v/ 3-11dv ājaṃ kāsābhipīḍitaḥ 3-11dv ājaṃ kāsādi-pīḍitaḥ
  3. Ah.4.3.013v/ 3-13dv śuṇṭhīṃ drākṣāṃ sitopalām
  4. Ah.4.3.016v/ 3-16dv dadhnā vā kaṇa-reṇukam
  5. Ah.4.3.017v/ 3-17av pibed badara-majjāṃ vā
  6. Ah.4.3.019v/ 3-19av grāmyānūpodbhavaiḥ śāli-
  7. Ah.4.3.029v/ 3-29av lehaḥ pitte sitā-dhātrī-
  8. Ah.4.3.041v/ 3-41av kapha-kāse pibed ādau
  9. Ah.4.3.044v/ 3-44av dhānva-baila-rasair lehais 3-44bv tila-sarṣapa-bilva-jaiḥ
  10. Ah.4.3.045v/ 3-45bv -paṭolair anvitaṃ niśām
  11. Ah.4.3.049v/ 3-49bv surasasyāsitasya vā
  12. Ah.4.3.050v/ 3-50dv śṛṅgī dhātrī-phalād rajaḥ
  13. Ah.4.3.052v/ 3-52dv -dāḍimāc chvāsa-kāsa-jit
  14. Ah.4.3.053v/ 3-53bv -karṣākṣārdha-palonmitam
  15. Ah.4.3.056v/ 3-56cv puṣkarākhya-śaṭhī-bilva-
  16. Ah.4.3.059v/ 3-59av sa-mūla-phala-śākhāyāḥ
  17. Ah.4.3.064v/ 3-64av kṣipet pūte ca sañcūrṇya
  18. Ah.4.3.066v/ 3-66cv pippalīnāṃ tukākṣīryā
  19. Ah.4.3.067v/ 3-67dv śodhanaṃ bahule kaphe
  20. Ah.4.3.072v/ 3-72bv snigdhaṃ cārdre virūkṣaṇam
  21. Ah.4.3.075v/ 3-75cv tvakkṣīrīṃ sammitaṃ kṣīre
  22. Ah.4.3.077v/ 3-77bv kṣīra-siddhaṃ ghṛtānvitam
  23. Ah.4.3.078v/ 3-78av kāsa-vāṃś ca pibet sarpir
  24. Ah.4.3.079v/ 3-79bv kṣīra-pakvaṃ ghṛtānvitam
  25. Ah.4.3.080v/ 3-80bv lihyāt sa-ghṛta-mākṣikān 3-80dv -tvakkṣīrī-pippalī-balān
  26. Ah.4.3.082v/ 3-82dv -mūrchā-hidhmā-vami-bhramān
  27. Ah.4.3.083v/ 3-83bv -plīha-śophāḍhya-mārutān
  28. Ah.4.3.087v/ 3-87cv śarkarāṃ yava-godhūmaṃ
  29. Ah.4.3.092v/ 3-92cv hṛta-pārśvārtau tu pānaṃ syāj
  30. Ah.4.3.098v/ 3-98dv lihyān mātrāṃ yathānalam
  31. Ah.4.3.100v/ 3-100bv -dur-bala-vyādhi-karṣitān
  32. Ah.4.3.104v/ 3-104dv -pitta-hṛd-drava-śūla-nut
  33. Ah.4.3.109v/ 3-109av siddha-pūte sitā-kṣaudraṃ 3-109dv -kāsa-meha-jvarāpaham
  34. Ah.4.3.110v/ 3-110dv lihyād vātādhike pibet
  35. Ah.4.3.112v/ 3-112cv tvakkṣīrī-pippalī-lāja- 3-112dv -cūrṇaiḥ pānāni yojayet
  36. Ah.4.3.114v/ 3-114dv kṣaudra-varṇe tu nikṣipet
  37. Ah.4.3.118v/ 3-118dv ṃyārdha-karṣādi-vardhitam 3-118dv ṃyārdha-karṣa-vivardhitam
  38. Ah.4.3.123v/ 3-123bv -kṣīraśuklā-dvi-jīvakaiḥ
  39. Ah.4.3.125v/ 3-125cv upayujya tu ṣaṇ-māsād
  40. Ah.4.3.128v/ 3-128bv dvi-palāṃśān yavāḍhakam 3-128dv jale pañcāḍhake pacet
  41. Ah.4.3.129v/ 3-129av yave svinne kaṣāyaṃ taṃ
  42. Ah.4.3.130v/ 3-130cv lehe dve cābhaye nityam
  43. Ah.4.3.133v/ 3-133bv haridrā-pippalī-dvayam 3-133dv -svaguptātiviṣāmṛtam
  44. Ah.4.3.135v/ 3-135dv -candralekhā-sahācarāt
  45. Ah.4.3.137v/ 3-137cv pūte kṣipet sa-pathyāṃ ca
  46. Ah.4.3.142v/ 3-142bv dāḍimaṃ pattram ārjakam
  47. Ah.4.3.144v/ 3-144bv pārśvārti-śvāsa-kāsa-nut
  48. Ah.4.3.145v/ 3-145cv śuṇṭhyāḥ karṣaṃ kapitthasya
  49. Ah.4.3.148v/ 3-148av dālyete kāsino yasya 3-148bv sa dhūmān nā pibed imān
  50. Ah.4.3.151v/ 3-151bv tittiri-pratibhojitam
  51. Ah.4.3.161v/ 3-161bv dvau pañca lavaṇāni tu
  52. Ah.4.3.165v/ 3-165cv pibed upari bhaktasya 3-165dv yava-kṣāra-ghṛtaṃ naraḥ 3-165dv yava-kṣāra-yutaṃ ghṛtam
  53. Ah.4.3.169v/ 3-169bv sa lehaḥ śvāsa-kāsa-nut
  54. Ah.4.3.172v/ 3-172dv samasta-sama-śarkaram
  55. Ah.4.3.173v/ 3-173cv tad-van marica-cūrṇaṃ ca
  56. Ah.4.3.175v/ 3-175cv peyā cotkārikā chardi- 3-175dv -tṛṭ-kāsāmātisāra-nut
  57. Ah.4.3.178v/ 3-178dv vakṣyante ye ca yakṣmaṇi