Chapter 4

Athaśvāsahidhmācikitsitādhyāyaḥ

K edn 338-341
Ah.4.4.001a śvāsa-hidhmā yatas tulya-hetv-ādyāḥ sādhanaṃ tataḥ |
Ah.4.4.001c tulyam eva tad-ārtaṃ ca pūrvaṃ svedair upācaret || 1 ||
Ah.4.4.002a snigdhair lavaṇa-tailāktaṃ taiḥ kheṣu grathitaḥ kaphaḥ |
Ah.4.4.002c su-līno 'pi vilīno 'sya koṣṭhaṃ prāptaḥ su-nirharaḥ || 2 ||
Ah.4.4.003a srotasāṃ syān mṛdu-tvaṃ ca marutaś cānuloma-tā |
Ah.4.4.003c svinnaṃ ca bhojayed annaṃ snigdham ānūpa-jai rasaiḥ || 3 || 1187
Ah.4.4.004a dadhy-uttareṇa vā dadyāt tato 'smai vamanaṃ mṛdu |
Ah.4.4.004c viśeṣāt kāsa-vamathu-hṛd-graha-svara-sādine || 4 ||
Ah.4.4.005a pippalī-saindhava-kṣaudra-yuktaṃ vātā-virodhi yat |
Ah.4.4.005c nirhṛte sukham āpnoti sa kaphe duṣṭa-vigrahe || 5 ||
Ah.4.4.006a srotaḥsu ca viśuddheṣu caraty a-vihato 'nilaḥ |
Ah.4.4.006c dhmānodāvarta-tamake mātuluṅgāmla-vetasaiḥ || 6 ||
Ah.4.4.007a hiṅgu-pīlu-viḍair yuktam annaṃ syād anulomanam |
Ah.4.4.007c sa-saindhavaṃ phalāmlaṃ vā koṣṇaṃ dadyād virecanam || 7 ||
Ah.4.4.008a ete hi kapha-saṃruddha-gati-prāṇa-prakopa-jāḥ |
Ah.4.4.008c tasmāt tan-mārga-śuddhy-artham ūrdhvādhaḥ śodhanaṃ hitam || 8 ||
Ah.4.4.009a udīryate bhṛśa-taraṃ mārga-rodhād vahaj jalam |
Ah.4.4.009c yathā tathānilas tasya mārgam asmād viśodhayet || 9 ||
349
Ah.4.4.010a a-śāntau kṛta-saṃśuddher dhūmair līnaṃ malaṃ haret |
Ah.4.4.010c haridrā-pattram eraṇḍa-mūlaṃ lākṣāṃ manaḥśilām || 10 || 1188
Ah.4.4.011a sa-devadārv alaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet |
Ah.4.4.011c tāṃ ghṛtāktāṃ pibed dhūmaṃ yavān vā ghṛta-saṃyutān || 11 ||
Ah.4.4.012a madhūcchiṣṭaṃ sarja-rasaṃ ghṛtaṃ vā guru vāguru |
Ah.4.4.012c candanaṃ vā tathā śṛṅgaṃ vālān vā snāva vā gavām || 12 || 1189
Ah.4.4.013a ṛkṣa-godhā-kuraṅgaiṇa-carma-śṛṅga-khurāṇi vā |
Ah.4.4.013c gugguluṃ vā manohvāṃ vā śāla-niryāsam eva vā || 13 || 1190
Ah.4.4.014a śallakīṃ gugguluṃ lohaṃ padmakaṃ vā ghṛtāplutam |
Ah.4.4.014c avaśyaṃ svedanīyānām a-svedyānām api kṣaṇam || 14 || 1191
Ah.4.4.015a svedayet sa-sitā-kṣīra-sukhoṣṇa-sneha-secanaiḥ |
Ah.4.4.015c utkārikopanāhaiś ca svedādhyāyokta-bheṣajaiḥ || 15 ||
Ah.4.4.016a uraḥ kaṇṭhaṃ ca mṛdubhiḥ sāme tv āma-vidhiṃ caret |
Ah.4.4.016c ati-yogoddhataṃ vātaṃ dṛṣṭvā pavana-nāśanaiḥ || 16 ||
Ah.4.4.017a snigdhai rasādyair nāty-uṣṇair abhyaṅgaiś ca śamaṃ nayet |
Ah.4.4.017c an-utkliṣṭa-kaphā-svinna-dur-balānāṃ hi śodhanāt || 17 ||
Ah.4.4.018a vāyur labdhāspado marma saṃśoṣyāśu hared asūn |
Ah.4.4.018c kaṣāya-leha-snehādyais teṣāṃ saṃśamayed ataḥ || 18 ||
Ah.4.4.019a kṣīṇa-kṣatātisārāsṛk-pitta-dāhānubandha-jān |
Ah.4.4.019c madhura-snigdha-śītādyair hidhmā-śvāsān upācaret || 19 ||
350
Ah.4.4.020a kulattha-daśa-mūlānāṃ kvāthe syur jāṅgalā rasāḥ |
Ah.4.4.020c yūṣāś ca śigru-vārtāka-kāsaghna-vṛṣa-mūlakaiḥ || 20 ||
Ah.4.4.021a pallavair nimba-kulaka-bṛhatī-mātuluṅga-jaiḥ |
Ah.4.4.021c vyāghrī-durālabhā-śṛṅgī-bilva-madhya-trikaṇṭakaiḥ || 21 ||
Ah.4.4.022a sāmṛtāgni-kulatthaiś ca yūṣaḥ syāt kvathitair jale |
Ah.4.4.022c tad-vad rāsnā-bṛhaty-ādi-balā-mudgaiḥ sa-citrakaiḥ || 22 || 1192
Ah.4.4.023a peyā ca citrakājājī-śṛṅgī-sauvarcalaiḥ kṛtā |
Ah.4.4.023c daśa-mūlena vā kāsa-śvāsa-hidhmā-rujāpahā || 23 ||
Ah.4.4.024a daśa-mūla-śaṭhī-rāsnā-bhārgī-bilvarddhi-pauṣkaraiḥ |
Ah.4.4.024c kulīraśṛṅgī-capalā-tāmalaky-amṛtauṣadhaiḥ || 24 ||
Ah.4.4.025a pibet kaṣāyaṃ jīrṇe 'smin peyāṃ tair eva sādhitām |
Ah.4.4.025c śāli-ṣaṣṭika-godhūma-yava-mudga-kulattha-bhuk || 25 ||
Ah.4.4.026a kāsa-hṛd-graha-pārśvārti-hidhmā-śvāsa-praśāntaye |
Ah.4.4.026c saktūn vārkāṅkura-kṣīra-bhāvitānāṃ sa-mākṣikān || 26 ||
Ah.4.4.027a yavānāṃ daśa-mūlādi-niḥkvātha-lulitān pibet |
Ah.4.4.027c anne ca yojayet kṣāra-hiṅgv-ājya-viḍa-dāḍimān || 27 ||
Ah.4.4.028a sa-pauṣkara-śaṭhī-vyoṣa-mātuluṅgāmla-vetasān |
Ah.4.4.028c daśa-mūlasya vā kvātham atha-vā devadāruṇaḥ || 28 || 1193
Ah.4.4.029a pibed vā vāruṇī-maṇḍaṃ hidhmā-śvāsī pipāsitaḥ |
Ah.4.4.029c pippalī-pippalī-mūla-pathyā-jantughna-citrakaiḥ || 29 ||
351
Ah.4.4.030a kalkitair lepite rūḍhe niḥkṣiped ghṛta-bhājane |
Ah.4.4.030c takraṃ māsa-sthitaṃ tad dhi dīpanaṃ śvāsa-kāsa-jit || 30 ||
Ah.4.4.031a pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam |
Ah.4.4.031c surā-maṇḍe 'lpa-lavaṇaṃ pibet prasṛta-sammitam || 31 || 1194
Ah.4.4.032a bhārgī-śuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam |
Ah.4.4.032c sva-kvātha-piṣṭāṃ lulitāṃ bāṣpikāṃ pāyayeta vā || 32 ||
Ah.4.4.033a sva-rasaḥ saptaparṇasya puṣpāṇāṃ vā śirīṣataḥ |
Ah.4.4.033c hidhmā-śvāse madhu-kaṇā-yuktaḥ pitta-kaphānuge || 33 ||
Ah.4.4.034a utkārikā tugā-kṛṣṇā-madhūlī-ghṛta-nāgaraiḥ |
Ah.4.4.034c pittānubandhe yoktavyā pavane tv anubandhini || 34 ||
Ah.4.4.035a śvāvic-chaśāmiṣa-kaṇā-ghṛta-śalyaka-śoṇitaiḥ |
Ah.4.4.035c suvarcalā-rasa-vyoṣa-sarpirbhiḥ sahitaṃ payaḥ || 35 ||
Ah.4.4.036a anu śāly-odanaṃ peyam vāta-pittānubandhini |
Ah.4.4.036c catur-guṇāmbu-siddhaṃ vā chāgaṃ sa-guḍa-nāgaram || 36 ||
Ah.4.4.037a pippalī-mūla-madhuka-guḍa-go-'śva-śakṛd-rasān |
Ah.4.4.037c hidhmābhiṣyanda-kāsa-ghnāl̐ lihyān madhu-ghṛtānvitān || 37 ||
Ah.4.4.038a go-gajāśva-varāhoṣṭra-khara-meṣāja-viḍ-rasam |
Ah.4.4.038c sa-madhv ekaika-śo lihyād bahu-śleṣmātha-vā pibet || 38 ||
Ah.4.4.039a catuṣ-pāc-carma-romāsthi-khura-śṛṅgodbhavāṃ maṣīm |
Ah.4.4.039c tathaiva vājigandhāyā lihyāc chvāsī kapholbaṇaḥ || 39 ||
352
Ah.4.4.040a śaṭhī-pauṣkara-dhātrīr vā pauṣkaraṃ vā kaṇānvitam |
Ah.4.4.040c gairikāñjana-kṛṣṇā vā sva-rasaṃ vā kapittha-jam || 40 ||
Ah.4.4.041a rasena vā kapitthasya dhātrī-saindhava-pippalīḥ |
Ah.4.4.041c ghṛta-kṣaudreṇa vā pathyā-viḍaṅgoṣaṇa-pippalīḥ || 41 ||
Ah.4.4.042a kola-lājāmala-drākṣā-pippalī-nāgarāṇi vā |
Ah.4.4.042c guḍa-taila-niśā-drākṣā-kaṇā-rāsnoṣaṇāni vā || 42 ||
Ah.4.4.043a pibed rasāmbu-madyāmlair lehauṣadha-rajāṃsi vā |
Ah.4.4.043c jīvantī-musta-surasa-tvag-elā-dvaya-pauṣkaram || 43 ||
Ah.4.4.044a caṇḍā-tāmalakī-loha-bhārgī-nāgara-vālakam |
Ah.4.4.044c karkaṭākhyā-śaṭhī-kṛṣṇā-nāgakesara-corakam || 44 ||
Ah.4.4.045a upayuktaṃ yathā-kāmaṃ cūrṇaṃ dvi-guṇa-śarkaram |
Ah.4.4.045c pārśva-rug-jvara-kāsa-ghnaṃ hidhmā-śvāsa-haraṃ param || 45 ||
Ah.4.4.046a śaṭhī-tāmalakī-bhārgī-caṇḍā-vālaka-pauṣkaram |
Ah.4.4.046c śarkarāṣṭa-guṇaṃ cūrṇaṃ hidhmā-śvāsa-haraṃ param || 46 ||
Ah.4.4.047a tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta vā |
Ah.4.4.047c laśunasya palāṇḍor vā mūlaṃ gṛñjanakasya vā || 47 ||
Ah.4.4.048a candanād vā rasaṃ dadyān nārī-kṣīreṇa nāvanam |
Ah.4.4.048c stanyena makṣikā-viṣṭhām alaktaka-rasena vā || 48 ||
Ah.4.4.049a sa-saindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam |
Ah.4.4.049c kalkitair madhura-dravyais tat piben nāvayeta vā || 49 ||
353
Ah.4.4.050a sakṛd uṣṇaṃ sakṛc chītaṃ vyatyāsāt sa-sitā-madhu |
Ah.4.4.050c tad-vat payas tathā siddham adho-bhāgauṣadhair ghṛtam || 50 ||
Ah.4.4.051a kaṇā-sauvarcala-kṣāra-vayaḥsthā-hiṅgu-corakaiḥ |
Ah.4.4.051c sa-kāyasthair ghṛtaṃ mastu-daśa-mūla-rase pacet || 51 ||
Ah.4.4.052a tat pibej jīvanīyair vā lihyāt sa-madhu sādhitam |
Ah.4.4.052c tejovaty abhayā kuṣṭhaṃ pippalī kaṭu-rohiṇī || 52 ||
Ah.4.4.053a bhūtikaṃ pauṣkaraṃ mūlaṃ palāśaś citrakaḥ śaṭhī |
Ah.4.4.053c paṭu-dvayaṃ tāmalakī jīvantī bilva-peśikā || 53 ||
Ah.4.4.054a vacā pattraṃ ca tālīśaṃ karṣāṃśais tair vipācayet |
Ah.4.4.054c hiṅgu-pādair ghṛta-prasthaṃ pītam āśu nihanti tat || 54 || 1195
Ah.4.4.055a śākhānilārśo-grahaṇī-hidhmā-hṛt-pārśva-vedanāḥ |
Ah.4.4.055c ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunātha-vā || 55 ||
Ah.4.4.056a dhānvantaraṃ vṛṣa-ghṛtaṃ dādhikaṃ hapuṣādi vā |
Ah.4.4.056c śītāmbu-sekaḥ sahasā trāsa-vikṣepa-bhī-śucaḥ || 56 ||
Ah.4.4.057a harṣerṣyocchvāsa-rodhāś ca hitaṃ kīṭaiś ca daṃśanam |
Ah.4.4.057c yat kiñ-cit kapha-vāta-ghnam uṣṇaṃ vātānulomanam || 57 || 1196
Ah.4.4.058a tat sevyaṃ prāya-śo yac ca su-tarāṃ mārutāpaham |
Ah.4.4.058c sarveṣāṃ bṛṃhaṇe hy alpaḥ śakyaś ca prāya-śo bhavet || 58 ||
Ah.4.4.059a nāty-arthaṃ śamane 'pāyo bhṛśo '-śakyaś ca karṣaṇe |
Ah.4.4.059c śamanair bṛṃhaṇaiś cāto bhūyiṣṭhaṃ tān upācaret || 59 || 1197
354
Ah.4.4.059ū̆ab kāsa-śvāsa-kṣaya-cchardi-hidhmāś cānyo-'nya-bheṣajaiḥ || 59ū̆ab ||
  1. Ah.4.4.003v/ 4-3bv mārutasyānuloma-tā
  2. Ah.4.4.010v/ 4-10dv -mūlaṃ drākṣāṃ manaḥśilām
  3. Ah.4.4.012v/ 4-12dv vālān vā snāyu vā gavām
  4. Ah.4.4.013v/ 4-13av ṛśya-godhā-kuraṅgaiṇa- 4-13bv -carma-śṛṅga-khurāṇi ca
  5. Ah.4.4.014v/ 4-14bv padmakaṃ vā ghṛta-plutam
  6. Ah.4.4.022v/ 4-22bv yūṣaḥ syāt kvathitair jalaiḥ
  7. Ah.4.4.028v/ 4-28cv daśa-mūlasya niḥkvātham
  8. Ah.4.4.031v/ 4-31bv saralaṃ niśi saṃsthitam 4-31dv pibet prasṛti-sammitam
  9. Ah.4.4.054v/ 4-54av vacā pattraṃ ca tālīśāt
  10. Ah.4.4.057v/ 4-57av harṣerṣyocchvāsa-saṃrodhā
  11. Ah.4.4.059v/ 4-59bv bhṛśo '-śakyaś ca karśane