Chapter 6

Athachardyādicikitsitādhyāyaḥ

K edn 346-351
Ah.4.6.001a āmāśayotkleśa-bhavāḥ prāyaś chardyo hitaṃ tataḥ |
Ah.4.6.001c laṅghanaṃ prāg ṛte vāyor vamanaṃ tatra yojayet || 1 || 1221
Ah.4.6.002a balino bahu-doṣasya vamataḥ pratataṃ bahu |
Ah.4.6.002c tato virekaṃ krama-śo hṛdyaṃ madyaiḥ phalāmbubhiḥ || 2 ||
Ah.4.6.003a kṣīrair vā saha sa hy ūrdhvaṃ gataṃ doṣaṃ nayaty adhaḥ |
Ah.4.6.003c śamanaṃ cauṣadhaṃ rūkṣa-dur-balasya tad eva tu || 3 ||
Ah.4.6.004a pariśuṣkaṃ priyaṃ sātmyam annaṃ laghu ca śasyate |
Ah.4.6.004c upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ || 4 ||
363
Ah.4.6.005a śākāni lehā bhojyāni rāga-ṣāḍava-pānakāḥ |
Ah.4.6.005c bhakṣyāḥ śuṣkā vicitrāś ca phalāni snāna-gharṣaṇam || 5 ||
Ah.4.6.006a gandhāḥ su-gandhayo gandha-phala-puṣpānna-pāna-jāḥ |
Ah.4.6.006c bhukta-mātrasya sahasā mukhe śītāmbu-secanam || 6 ||
Ah.4.6.007a hanti māruta-jāṃ chardiṃ sarpiḥ pītaṃ sa-saindhavam |
Ah.4.6.007c kiñ-cid-uṣṇaṃ viśeṣeṇa sa-kāsa-hṛdaya-dravām || 7 ||
Ah.4.6.008a vyoṣa-tri-lavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā |
Ah.4.6.008c sa-śuṇṭhī-dadhi-dhānyena śṛtaṃ tulyāmbu vā payaḥ || 8 || 1222
Ah.4.6.009a vyakta-saindhava-sarpir vā phalāmlo vaiṣkiro rasaḥ |
Ah.4.6.009c snigdhaṃ ca bhojanaṃ śuṇṭhī-dadhi-dāḍima-sādhitam || 9 ||
Ah.4.6.010a koṣṇaṃ sa-lavaṇaṃ cātra hitaṃ sneha-virecanam |
Ah.4.6.010c pitta-jāyāṃ virekārthaṃ drākṣekṣu-sva-rasais trivṛt || 10 ||
Ah.4.6.011a sarpir vā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣma-dhāma-gam |
Ah.4.6.011c ūrdhvam eva haret pittaṃ svādu-tiktair viśuddhi-mān || 11 ||
Ah.4.6.012a piben manthaṃ yavāgūṃ vā lājaiḥ sa-madhu-śarkarām |
Ah.4.6.012c mudga-jāṅgala-jair adyād vyañjanaiḥ śāli-ṣaṣṭikam || 12 || 1223
Ah.4.6.013a mṛd-bhṛṣṭa-loṣṭa-prabhavaṃ su-śītaṃ salilaṃ pibet |
Ah.4.6.013c mudgośīra-kaṇā-dhānyaiḥ saha vā saṃsthitaṃ niśām || 13 ||
Ah.4.6.014a drākṣā-rasaṃ rasaṃ vekṣor guḍūcy-ambu payo 'pi vā |
Ah.4.6.014c jambv-āmra-pallavośīra-vaṭa-śuṅgāvaroha-jaḥ || 14 || 1224
364
Ah.4.6.015a kvāthaḥ kṣaudra-yutaḥ pītaḥ śīto vā viniyacchati |
Ah.4.6.015c chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca dur-jayām || 15 ||
Ah.4.6.016a dhātrī-rasena vā śītaṃ piben mudga-dalāmbu vā |
Ah.4.6.016c kola-majja-sitā-lājā-makṣikā-viṭ-kaṇāñjanam || 16 || 1225
Ah.4.6.017a lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā |
Ah.4.6.017c kapha-jāyāṃ vamen nimba-kṛṣṇā-piṇḍīta-sarṣapaiḥ || 17 ||
Ah.4.6.018a yuktena koṣṇa-toyena dur-balaṃ copavāsayet |
Ah.4.6.018c āragvadhādi-niryūhaṃ śītaṃ kṣaudra-yutaṃ pibet || 18 || 1226
Ah.4.6.019a manthān yavair vā bahu-śaś chardi-ghnauṣadha-bhāvitaiḥ |
Ah.4.6.019c kapha-ghnam annaṃ hṛdyaṃ ca rāgāḥ sārjaka-bhūstṛṇāḥ || 19 ||
Ah.4.6.020a līḍhaṃ manaḥśilā-kṛṣṇā-maricaṃ bījapūrakāt |
Ah.4.6.020c sva-rasena kapitthasya sa-kṣaudreṇa vamiṃ jayet || 20 ||
Ah.4.6.021a khādet kapitthaṃ sa-vyoṣaṃ madhunā vā durālabhām |
Ah.4.6.021c lihyān marica-cocailā-go-śakṛd-rasa-mākṣikam || 21 ||
Ah.4.6.022a anukūlopacāreṇa yāti dviṣṭārtha-jā śamam |
Ah.4.6.022c kṛmi-jā kṛmi-hṛd-roga-gaditaiś ca bhiṣag-jitaiḥ || 22 ||
Ah.4.6.022ū̆ab yathā-svaṃ pariśeṣāś ca tat-kṛtāś ca tathāmayāḥ || 22ū̆ab ||
Ah.4.6.023a chardi-prasaṅgena hi mātariśvā dhātu-kṣayāt kopam upaity avaśyam |
Ah.4.6.023c kuryād ato 'smin vamanāti-yoga-proktaṃ vidhiṃ stambhana-bṛṃhaṇīyam || 23 || 1227
365
Ah.4.6.024a sarpir-guḍā māṃsa-rasā ghṛtāni kalyāṇaka-try-ūṣaṇa-jīvanāni |
Ah.4.6.024c payāṃsi pathyopahitāni lehāś chardiṃ prasaktāṃ praśamaṃ nayanti || 24 || 1228
Ah.4.6.024and1 iti chardi-cikitsitam atha hṛd-roga-cikitsitam || 24+1 ||
Ah.4.6.025a hṛd-roge vāta-je tailaṃ mastu-sauvīra-takra-vat || 25 sic ? ||
Ah.4.6.025c tailaṃ ca lavaṇaiḥ siddhaṃ sa-mūtrāmlaṃ tathā-guṇam || 26 sic ? ||
Ah.4.6.026a pibet sukhoṣṇaṃ sa-viḍaṃ gulmānāhārti-jic ca tat |
Ah.4.6.026c tailaṃ ca lavaṇaiḥ siddhaṃ sa-mūtrāmlaṃ tathā-guṇam || 26 ||
Ah.4.6.027a bilvaṃ rāsnāṃ yavān kolaṃ devadāruṃ punarnavām |
Ah.4.6.027c kulatthān pañca-mūlaṃ ca paktvā tasmin pacej jale || 27 ||
Ah.4.6.028a tailaṃ tan nāvane pāne vastau ca viniyojayet |
Ah.4.6.028c śuṇṭhī-vayaḥsthā-lavaṇa-kāyasthā-hiṅgu-pauṣkaraiḥ || 28 || 1229
Ah.4.6.029a pathyayā ca śṛtaṃ pārśva-hṛd-rujā-gulma-jid ghṛtam |
Ah.4.6.029c sauvarcalasya dvi-pale pathyā-pañcāśad-anvite || 29 ||
Ah.4.6.030a ghṛtasya sādhitaḥ prastho hṛd-roga-śvāsa-gulma-jit |
Ah.4.6.030c dāḍimaṃ kṛṣṇa-lavaṇaṃ śuṇṭhī-hiṅgv-amla-vetasam || 30 || 1230
Ah.4.6.031a apatantraka-hṛd-roga-śvāsa-ghnaṃ cūrṇam uttamam |
Ah.4.6.031c puṣkarāhva-śaṭhī-śuṇṭhī-bījapūra-jaṭābhayāḥ || 31 ||
Ah.4.6.032a pītāḥ kalkī-kṛtāḥ kṣāra-ghṛtāmla-lavaṇair yutāḥ |
Ah.4.6.032c vikartikā-śūla-harāḥ kvāthaḥ koṣṇaś ca tad-guṇaḥ || 32 ||
366
Ah.4.6.033a yavānī-lavaṇa-kṣāra-vacājājy-auṣadhaiḥ kṛtaḥ |
Ah.4.6.033c sa-pūtidāru-bījāhva-palāśa-śaṭhi-pauṣkaraiḥ || 33 || 1231
Ah.4.6.033and-1-a yava-kṣāro yavānī ca pibed uṣṇena vāriṇā |
Ah.4.6.033and-1-c etena vāta-jaṃ śūlaṃ gulmaṃ caiva cirotthitam || 33+(1) ||
Ah.4.6.033and-1ū̆-ab bhidyate sapta-rātreṇa pavanena yathā ghanaḥ || 33+(1ū̆)ab ||
Ah.4.6.034a pañca-kola-śaṭhī-pathyā-guḍa-bījāhva-pauṣkaram |
Ah.4.6.034c vāruṇī-kalkitaṃ bhṛṣṭaṃ yamake lavaṇānvitam || 34 ||
Ah.4.6.035a hṛt-pārśva-yoni-śūleṣu khāded gulmodareṣu ca |
Ah.4.6.035c snigdhāś ceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca || 35 || 1232
Ah.4.6.036a laghunā pañca-mūlena śuṇṭhyā vā sādhitaṃ jalam |
Ah.4.6.036c vāruṇī-dadhi-maṇḍaṃ vā dhānyāmlaṃ vā pibet tṛṣi || 36 || 1233
Ah.4.6.037a sāyāma-stambha-śūlāme hṛdi māruta-dūṣite |
Ah.4.6.037c kriyaiṣā sa-dravāyāma-pramohe tu hitā rasāḥ || 37 ||
Ah.4.6.038a snehāḍhyās tittiri-krauñca-śikhi-vartaka-dakṣa-jāḥ |
Ah.4.6.038c balā-tailaṃ sa-hṛd-rogaḥ pibed vā su-kumārakam || 38 || 1234
Ah.4.6.039a yaṣṭy-āhva-śata-pākaṃ vā mahā-snehaṃ tathottamam |
Ah.4.6.039c rāsnā-jīvaka-jīvantī-balā-vyāghrī-punarnavaiḥ || 39 ||
Ah.4.6.040a bhārgī-sthirā-vacā-vyoṣair mahā-snehaṃ vipācayet |
Ah.4.6.040c dadhi-pādaṃ tathāmlaiś ca lābhataḥ sa niṣevitaḥ || 40 ||
367
Ah.4.6.041a tarpaṇo bṛṃhaṇo balyo vāta-hṛd-roga-nāśanaḥ |
Ah.4.6.041c dīpte 'gnau sa-dravāyāme hṛd-roge vātike hitam || 41 ||
Ah.4.6.042a kṣīraṃ dadhi guḍaḥ sarpir audakānūpam āmiṣam |
Ah.4.6.042c etāny eva ca varjyāni hṛd-rogeṣu caturṣv api || 42 ||
Ah.4.6.043a śeṣeṣu stambha-jāḍyāma-saṃyukte 'pi ca vātike |
Ah.4.6.043c kaphānubandhe tasmiṃs tu rūkṣoṣṇām ācaret kriyām || 43 ||
Ah.4.6.044a paitte drākṣekṣu-niryāsa-sitā-kṣaudra-parūṣakaiḥ |
Ah.4.6.044c yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pitta-hā || 44 || 1235
Ah.4.6.045a kṣata-pitta-jvaroktaṃ ca bāhyāntaḥ parimārjanam |
Ah.4.6.045c kaṭvī-madhuka-kalkaṃ ca pibet sa-sitam ambhasā || 45 ||
Ah.4.6.046a śreyasī-śarkarā-drākṣā-jīvakarṣabhakotpalaiḥ |
Ah.4.6.046c balā-kharjūra-kākolī-medā-yugmaiś ca sādhitam || 46 ||
Ah.4.6.047a sa-kṣīraṃ māhiṣaṃ sarpiḥ pitta-hṛd-roga-nāśanam |
Ah.4.6.047c prapauṇḍarīka-madhuka-bisa-granthi-kaserukāḥ || 47 ||
Ah.4.6.048a sa-śuṇṭhī-śaivalās tābhiḥ sa-kṣīraṃ vipaced ghṛtam |
Ah.4.6.048c śītaṃ sa-madhu tac ceṣṭaṃ svādu-varga-kṛtaṃ ca yat || 48 ||
Ah.4.6.049a vastiṃ ca dadyāt sa-kṣaudraṃ tailaṃ madhuka-sādhitam |
Ah.4.6.049c kaphodbhave vamet svinnaḥ picumanda-vacāmbhasā || 49 || 1236
Ah.4.6.050a kulattha-dhanvottha-rasa-tīkṣṇa-madya-yavāśanaḥ |
Ah.4.6.050c pibec cūrṇaṃ vacā-hiṅgu-lavaṇa-dvaya-nāgarāt || 50 ||
368
Ah.4.6.051a sailā-yavānaka-kaṇā-yava-kṣārāt sukhāmbunā |
Ah.4.6.051c phala-dhānyāmla-kaulattha-yūṣa-mūtrāsavais tathā || 51 || 1237
Ah.4.6.052a puṣkarāhvābhayā-śuṇṭhī-śaṭhī-rāsnā-vacā-kaṇāt |
Ah.4.6.052c kvāthaṃ tathābhayā-śuṇṭhī-mādrī-pītadru-kaṭphalāt || 52 || 1238
Ah.4.6.053a kvāthe rohītakāśvattha-khadirodumbarārjune |
Ah.4.6.053c sa-palāśa-vaṭe vyoṣa-trivṛc-cūrṇānvite kṛtaḥ || 53 ||
Ah.4.6.054a sukhodakānu-pānaś ca lehaḥ kapha-vikāra-hā |
Ah.4.6.054c śleṣma-gulmoditājyāni kṣārāṃś ca vividhān pibet || 54 || 1239
Ah.4.6.055a prayojayec chilāhvaṃ vā brāhmaṃ vātra rasāyanam |
Ah.4.6.055c tathāmalaka-lehaṃ vā prāśaṃ vāgastya-nirmitam || 55 || 1240
Ah.4.6.056a syāc chūlaṃ yasya bhukte 'ti jīryaty alpaṃ jarāṃ gate |
Ah.4.6.056c śāmyet sa kuṣṭha-kṛmijil-lavaṇa-dvaya-tilvakaiḥ || 56 || 1241
Ah.4.6.057a sa-devadārv-ativiṣaiś cūrṇam uṣṇāmbunā pibet |
Ah.4.6.057c yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ || 57 ||
Ah.4.6.058a jīryaty anne tathā mūlais tīkṣṇaiḥ śūle sadādhike |
Ah.4.6.058c prāyo 'nilo ruddha-gatiḥ kupyaty āmāśaye gataḥ || 58 || 1242
Ah.4.6.059a tasyānulomanaṃ kāryaṃ śuddhi-laṅghana-pācanaiḥ |
Ah.4.6.059c kṛmi-ghnam auṣadhaṃ sarvaṃ kṛmi-je hṛdayāmaye || 59 || 1243
Ah.4.6.060a tṛṣṇāsu vāta-pitta-ghno vidhiḥ prāyeṇa śasyate |
Ah.4.6.060c sarvāsu śīto bāhyāntas tathā śamana-śodhanaḥ || 60 || 1244
369
Ah.4.6.061a divyāmbu śītaṃ sa-kṣaudraṃ tad-vad bhaumaṃ ca tad-guṇam |
Ah.4.6.061c nirvāpitaṃ tapta-loṣṭa-kapāla-sikatādibhiḥ || 61 ||
Ah.4.6.062a sa-śarkaraṃ vā kvathitaṃ pañca-mūlena vā jalam |
Ah.4.6.062c darbha-pūrveṇa manthaś ca praśasto lāja-saktubhiḥ || 62 ||
Ah.4.6.063a vāṭyaś cāma-yavaiḥ śītaḥ śarkarā-mākṣikānvitaḥ |
Ah.4.6.063c yavāgūḥ śālibhis tad-vat kodravaiś ca ciran-tanaiḥ || 63 ||
Ah.4.6.064a śītena śīta-vīryaiś ca dravyaiḥ siddhena bhojanam |
Ah.4.6.064c himāmbu-pariṣiktasya payasā sa-sitā-madhu || 64 ||
Ah.4.6.065a rasaiś cān-amla-lavaṇair jāṅgalair ghṛta-bharjitaiḥ |
Ah.4.6.065c mudgādīnāṃ tathā yūṣair jīvanīya-rasānvitaiḥ || 65 || 1245
Ah.4.6.066a nasyaṃ kṣīra-ghṛtaṃ siddhaṃ śītair ikṣos tathā rasaḥ |
Ah.4.6.066c nirvāpaṇāś ca gaṇḍūṣāḥ sūtra-sthānoditā hitāḥ || 66 || 1246
Ah.4.6.067a dāha-jvaroktā lepādyā nirīha-tvaṃ mano-ratiḥ |
Ah.4.6.067c mahā-sarid-dhradādīnāṃ darśana-smaraṇāni ca || 67 || 1247
Ah.4.6.068a tṛṣṇāyāṃ pavanotthāyāṃ sa-guḍaṃ dadhi śasyate |
Ah.4.6.068c rasāś ca bṛṃhaṇāḥ śītā vidāry-ādi-gaṇāmbu ca || 68 || 1248
Ah.4.6.069a pitta-jāyāṃ sitā-yuktaḥ pakvodumbara-jo rasaḥ |
Ah.4.6.069c tat-kvātho vā himas tad-vac chārivādi-gaṇāmbu vā || 69 ||
Ah.4.6.070a tad-vidhaiś ca gaṇaiḥ śīta-kaṣāyān sa-sitā-madhūn |
Ah.4.6.070c madhurair auṣadhais tad-vat kṣīri-vṛkṣaiś ca kalpitān || 70 ||
370
Ah.4.6.071a bījapūraka-mṛdvīkā-vaṭa-vetasa-pallavān |
Ah.4.6.071c mūlāni kuśa-kāśānāṃ yaṣṭy-āhvaṃ ca jale śṛtam || 71 ||
Ah.4.6.072a jvaroditaṃ vā drākṣādi pañca-sārāmbu vā pibet |
Ah.4.6.072c kaphodbhavāyāṃ vamanaṃ nimba-prasava-vāriṇā || 72 ||
Ah.4.6.073a bilvāḍhakī-pañca-kola-darbha-pañcaka-sādhitam |
Ah.4.6.073c jalaṃ pibed rajanyā vā siddhaṃ sa-kṣaudra-śarkaram || 73 || 1249
Ah.4.6.074a mudga-yūṣaṃ ca sa-vyoṣa-paṭolī-nimba-pallavam |
Ah.4.6.074c yavānnaṃ tīkṣṇa-kavaḍa-nasya-lehāṃś ca śīlayet || 74 ||
Ah.4.6.075a sarvair āmāc ca tad dhantrī kriyeṣṭā vamanaṃ tathā |
Ah.4.6.075c try-ūṣaṇāruṣkara-vacā-phalāmloṣṇāmbu-mastubhiḥ || 75 ||
Ah.4.6.076a annātyayān maṇḍam uṣṇaṃ himaṃ manthaṃ ca kāla-vit |
Ah.4.6.076c tṛṣi śramān māṃsa-rasaṃ manthaṃ vā sa-sitaṃ pibet || 76 || 1250
Ah.4.6.077a ātapāt sa-sitaṃ manthaṃ yava-kola-ja-saktubhiḥ |
Ah.4.6.077c sarvāṇy aṅgāni limpec ca tila-piṇyāka-kāñjikaiḥ || 77 ||
Ah.4.6.078a śīta-snānāc ca madyāmbu pibet tṛṇ-mān guḍāmbu vā |
Ah.4.6.078c madyād ardha-jalaṃ madyaṃ snāto 'mla-lavaṇair yutam || 78 || 1251
Ah.4.6.079a sneha-tīkṣṇa-tarāgnis tu sva-bhāva-śiśiraṃ jalam |
Ah.4.6.079c snehād uṣṇāmbv a-jīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ || 79 || 1252
Ah.4.6.080a pibet snigdhānna-tṛṣito hima-spardhi guḍodakam |
Ah.4.6.080c gurv-ādy-annena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet || 80 ||
371
Ah.4.6.081a kṣaya-jāyāṃ kṣaya-hitaṃ sarvaṃ bṛṃhaṇam auṣadham |
Ah.4.6.081c kṛśa-dur-bala-rūkṣāṇāṃ kṣīraṃ chāgo raso 'tha-vā || 81 ||
Ah.4.6.082a kṣīraṃ ca sordhva-vātāyāṃ kṣaya-kāsa-haraiḥ śṛtam |
Ah.4.6.082c rogopasargāj jātāyāṃ dhānyāmbu sa-sitā-madhu || 82 || 1253
Ah.4.6.083a pāne praśastaṃ sarvā ca kriyā rogādy-apekṣayā |
Ah.4.6.083c tṛṣyan pūrvāmaya-kṣīṇo na labheta jalaṃ yadi || 83 || 1254
Ah.4.6.084a maraṇaṃ dīrgha-rogaṃ vā prāpnuyāt tvaritaṃ tataḥ |
Ah.4.6.084c sātmyānna-pāna-bhaiṣajyais tṛṣṇāṃ tasya jayet purā || 84 || 1255
Ah.4.6.084ū̆ab tasyāṃ jitāyām anyo 'pi vyādhiḥ śakyaś cikitsitum || 84ū̆ab ||
  1. Ah.4.6.001v/ 6-1bv prāyaś chardyo hitaṃ matam
  2. Ah.4.6.008v/ 6-8dv śṛtaṃ tulyāmbunā payaḥ 6-8dv pītaṃ tulyāmbunā payaḥ
  3. Ah.4.6.012v/ 6-12bv lājaiḥ sa-madhu-śarkaraiḥ
  4. Ah.4.6.014v/ 6-14av drākṣā-rasaṃ rasaṃ cekṣor 6-14dv -vaṭa-śṛṅgāvaroha-jaḥ
  5. Ah.4.6.016v/ 6-16cv kola-majja-sitā-lākṣā- 6-16dv -makṣikā-viṭ-rasāñjanam
  6. Ah.4.6.018v/ 6-18cv āragvadhāder niryūhaṃ
  7. Ah.4.6.023v/ 6-23cv kuryād ato 'smin vamanāti-yoge 6-23dv proktaṃ vidhiṃ stambhana-bṛṃhaṇīyam
  8. Ah.4.6.024v/ 6-24av sarpir guḍo māṃsa-rasā ghṛtāni
  9. Ah.4.6.028v/ 6-28cv śuṇṭhī-kayasthā-lavaṇa- 6-28cv -vayaḥsthā-hiṅgu-pauṣkaraiḥ
  10. Ah.4.6.030v/ 6-30bv hṛd-roga-śvāsa-gulma-hṛt 6-30dv śuṇṭhī hiṅgv amla-vetasaḥ
  11. Ah.4.6.033v/ 6-33cv sa pūtidāru-bījāhva- 6-33dv -vijayā-śaṭhi-pauṣkaraiḥ
  12. Ah.4.6.035v/ 6-35dv saṃskṛtāni ghṛtāni tu
  13. Ah.4.6.036v/ 6-36cv vāruṇīṃ dadhi-maṇḍaṃ vā
  14. Ah.4.6.038v/ 6-38av snehādyās tittiri-krauñca-
  15. Ah.4.6.044v/ 6-44cv yukto vireco hṛdyaḥ syāt
  16. Ah.4.6.049v/ 6-49av vastiṃ ca dadyāt sa-kṣaudra- 6-49bv -tailaṃ madhuka-sādhitam 6-49dv picumanda-vacāmbunā
  17. Ah.4.6.051v/ 6-51av sailā-yavānika-kaṇā-
  18. Ah.4.6.052v/ 6-52bc -śaṭhī-rāsnā-vacā-kaṇā- 6-52cc -kvāthaṃ tathābhayā-śuṇṭhī-
  19. Ah.4.6.054v/ 6-54av sukhodakānu-pānasya
  20. Ah.4.6.055v/ 6-55bv brāhmaṃ cātra rasāyanam 6-55dv prāśyaṃ vāgastya-nirmitam 6-55dv prāśyaṃ cāgastya-nirmitam
  21. Ah.4.6.056v/ 6-56av syāc chūlaṃ yasya bhukte 'nne
  22. Ah.4.6.058v/ 6-58dv kupyaty āmāśaye tataḥ 6-58dv kupyaty āmāśaye yataḥ
  23. Ah.4.6.059v/ 6-59dv kṛmi-je ca hṛd-āmaye
  24. Ah.4.6.060v/ 6-60bv vidhiḥ prāyeṇa yujyate 6-60dv tathā śamana-śodhanam
  25. Ah.4.6.065v/ 6-65av rasaiś cān-alpa-lavaṇair
  26. Ah.4.6.066v/ 6-66bv śītair ikṣos tathā rasaiḥ 6-66bv śītair ikṣos tathā rase
  27. Ah.4.6.067v/ 6-67dv darśana-smaraṇādi ca
  28. Ah.4.6.068v/ 6-68dv vidāry-ādi-gaṇāmbu vā
  29. Ah.4.6.073v/ 6-73bv -darbha-kacchaka-sādhitam 6-73cv jalaṃ pibed rajanyāṃ vā
  30. Ah.4.6.076v/ 6-76dv madyaṃ vā sa-sitaṃ pibet
  31. Ah.4.6.078v/ 6-78av śīta-snānāt tu madyāmbu 6-78bv pibet tṛḍ-vān guḍāmbu vā 6-78dv snāto 'mla-lavaṇāyutam
  32. Ah.4.6.079v/ 6-79av snehāt tīkṣṇa-tarāgnis tu
  33. Ah.4.6.082v/ 6-82cv rogopasarga-jātāyāṃ
  34. Ah.4.6.083v/ 6-83cv tṛṣṇan pūrvāmaya-kṣīṇo 6-83cc tṛṣṇak pūrvāmaya-kṣīṇo
  35. Ah.4.6.084v/ 6-84dv tṛṣṇāṃ tasya jayet puras