382
Ah.4.7.106a durālabhāṃ vā mustaṃ vā śītena salilena vā |
Ah.4.7.106c piben marica-kolāsthi-majjośīrāhikesaram || 106 ||
Ah.4.7.107a dhātrī-phala-rase siddhaṃ pathyā-kvāthena vā ghṛtam |
Ah.4.7.107c kuryāt kriyāṃ yathoktāṃ ca yathā-doṣa-balodayam || 107 ||
Ah.4.7.108a pañca karmāṇi ceṣṭāni secanaṃ śoṇitasya ca |
Ah.4.7.108c sat-tvasyālambanaṃ jñānam a-gṛddhir viṣayeṣu ca || 108 ||
Ah.4.7.109a madeṣv ati-pravṛddheṣu mūrchāyeṣu ca yojayet |
Ah.4.7.109c tīkṣṇaṃ sannyāsa-vihitaṃ viṣa-ghnaṃ viṣa-jeṣu ca || 109 || 1301
Ah.4.7.110a āśu prayojyaṃ sannyāse su-tīkṣṇaṃ nasyam añjanam |
Ah.4.7.110c dhūmaḥ pradhamanaṃ todaḥ sūcībhiś ca nakhāntare || 110 || 1302
Ah.4.7.111a keśānāṃ luñcanaṃ dāho daṃśo daśana-vṛścikaiḥ |
Ah.4.7.111c kaṭv-amla-gālanaṃ vaktre kapikacchv-avagharṣaṇam || 111 || 1303
Ah.4.7.112a utthito labdha-sañjñaś ca laśuna-sva-rasaṃ pibet |
Ah.4.7.112c khādet sa-vyoṣa-lavaṇaṃ bījapūraka-kesaram || 112 ||
Ah.4.7.113a laghv-anna-prati tīkṣṇoṣṇam adyāt sroto-viśuddhaye |
Ah.4.7.113c vismāpanaiḥ saṃsmaraṇaiḥ priya-śravaṇa-darśanaiḥ || 113 || 1304
Ah.4.7.114a paṭubhir gīta-vāditra-śabdair vyāyāma-śīlanaiḥ |
Ah.4.7.114c sraṃsanollekhanair dhūmaiḥ śoṇitasyāvasecanaiḥ || 114 ||
Ah.4.7.115a upācaret taṃ pratatam anubandha-bhayāt punaḥ |
Ah.4.7.115c tasya saṃrakṣitavyaṃ ca manaḥ pralaya-hetutaḥ || 115 ||

Chapter 8

Athārśaścikitsitādhyāyaḥ

K edn 358-369
  1. Ah.4.7.109v/ 7-109cv karma sannyāsa-vihitaṃ 7-109dv viṣa-ghnaṃ viṣa-jeṣu tu
  2. Ah.4.7.110v/ 7-110cv dhūmaṃ pradhamanaṃ todaḥ 7-110dv sūcībhiś ca nakhāntaraiḥ
  3. Ah.4.7.111v/ 7-111dv kapikacchvāvagharṣaṇam
  4. Ah.4.7.113v/ 7-113av laghv annaṃ kaṭu-tīkṣṇoṣṇam