428
Ah.4.11.055a vasti-bhedo 'śmarī-hetuḥ siddhiṃ yāti na tu dvi-dhā |
Ah.4.11.055c vi-śalyam uṣṇa-pānīya-droṇyāṃ tam avagāhayet || 55 ||
Ah.4.11.056a tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet |
Ah.4.11.056c meḍhrāntaḥ kṣīri-vṛkṣāmbu mūtra-saṃśuddhaye tataḥ || 56 || 1420
Ah.4.11.057a kuryād guḍasya sauhityaṃ madhv-ājyākta-vraṇaḥ pibet |
Ah.4.11.057c dvau kālau sa-ghṛtāṃ koṣṇāṃ yavāgūṃ mūtra-śodhanaiḥ || 57 ||
Ah.4.11.058a try-ahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam |
Ah.4.11.058c bhuñjītordhvaṃ phalāmlaiś ca rasair jāṅgala-cāriṇām || 58 ||
Ah.4.11.059a kṣīri-vṛkṣa-kaṣāyeṇa vraṇaṃ prakṣālya lepayet |
Ah.4.11.059c prapauṇḍarīka-mañjiṣṭhā-yaṣṭy-āhva-nayanauṣadhaiḥ || 59 ||
Ah.4.11.060a vraṇābhyaṅge pacet tailam ebhir eva niśānvitaiḥ |
Ah.4.11.060c daśāhaṃ svedayec cainaṃ sva-mārgaṃ sapta-rātrataḥ || 60 || 1421
Ah.4.11.061a mūtre tv a-gacchati dahed aśmarī-vraṇam agninā |
Ah.4.11.061c sva-mārga-pratipattau tu svādu-prāyair upācaret || 61 ||
Ah.4.11.062a taṃ vastibhir na cārohed varṣaṃ rūḍha-vraṇo 'pi saḥ |
Ah.4.11.062c naga-nāgāśva-vṛkṣa-strī-rathān nāpsu plaveta ca || 62 ||
Ah.4.11.063a mūtra-śukra-vahau vasti-vṛṣaṇau sevanīṃ gudam |
Ah.4.11.063c mūtra-prasekaṃ yoniṃ ca śastreṇāṣṭau vivarjayet || 63 ||

Chapter 12

Athapramehacikitsitādhyāyaḥ

K edn 387-390
Ah.4.12.001a mehino balinaḥ kuryād ādau vamana-recane |
Ah.4.12.001c snigdhasya sarṣapāriṣṭa-nikumbhākṣa-karañja-jaiḥ || 1 ||
  1. Ah.4.11.056v/ 11-56cv meḍhrataḥ kṣīri-vṛkṣāmbu 11-56cv meḍhre 'ntaḥ kṣīri-vṛkṣāmbu
  2. Ah.4.11.060v/ 11-60cv daśāhaṃ svedayec caiva 11-60cv daśāhaṃ svedayec caivaṃ