430
Ah.4.12.012a śrī-kukkuṭo 'mlaḥ khalakas tila-sarṣapa-kiṭṭa-jaḥ |
Ah.4.12.012c kapitthaṃ tindukaṃ jambūs tat-kṛtā rāga-ṣāḍavāḥ || 12 ||
Ah.4.12.013a tiktaṃ śākaṃ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sa-saktavaḥ |
Ah.4.12.013c dhanva-māṃsāni śūlyāni pariśuṣkāṇy ayas-kṛtiḥ || 13 ||
Ah.4.12.014a madhv-ariṣṭāsavā jīrṇāḥ sīdhuḥ pakva-rasodbhavaḥ |
Ah.4.12.014c tathāsanādi-sārāmbu darbhāmbho mākṣikodakam || 14 ||
Ah.4.12.015a vāsiteṣu varā-kvāthe śarvarīṃ śoṣiteṣv ahaḥ |
Ah.4.12.015c yaveṣu su-kṛtān saktūn sa-kṣaudrān sīdhunā pibet || 15 ||
Ah.4.12.016a śāla-saptāhva-kampilla-vṛkṣakākṣa-kapittha-jam |
Ah.4.12.016c rohītakaṃ ca kusumaṃ madhunādyāt su-cūrṇitam || 16 ||
Ah.4.12.017a kapha-pitta-prameheṣu pibed dhātrī-rasena vā |
Ah.4.12.017c trikaṇṭaka-niśā-lodhra-somavalka-vacārjunaiḥ || 17 ||
Ah.4.12.018a padmakāśmantakāriṣṭa-candanāguru-dīpyakaiḥ |
Ah.4.12.018c paṭola-musta-mañjiṣṭhā-mādrī-bhallātakaiḥ pacet || 18 ||
Ah.4.12.019a tailaṃ vāta-kaphe pitte ghṛtaṃ miśreṣu miśrakam |
Ah.4.12.019c daśa-mūla-śaṭhī-dantī-surāhvaṃ dvi-punarnavam || 19 ||
Ah.4.12.020a mūlaṃ snug-arkayoḥ pathyāṃ bhūkadambam aruṣkaram |
Ah.4.12.020c karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat || 20 || 1424
Ah.4.12.021a pṛthag daśa-palaṃ prasthān yava-kola-kulatthataḥ |
Ah.4.12.021c trīṃś cāṣṭa-guṇite toye vipacet pāda-vartinā || 21 ||
  1. Ah.4.12.020v/ 12-20cv karañja-varuṇān mūlaṃ