453
Ah.4.14.129ū̆ab ānāhādāv udāvarta-balāsa-ghnyo yathā-yatham || 129ū̆ab ||

Chapter 15

Athodaracikitsitādhyāyaḥ

K edn 399-406
Ah.4.15.001a doṣāti-mātropacayāt sroto-mārga-nirodhanāt |
Ah.4.15.001c sambhavaty udaraṃ tasmān nityam enaṃ virecayet || 1 || 1460
Ah.4.15.002a pāyayet tailam airaṇḍaṃ sa-mūtraṃ sa-payo 'pi vā |
Ah.4.15.002c māsaṃ dvau vātha-vā gavyaṃ mūtraṃ māhiṣam eva vā || 2 || 1461
Ah.4.15.003a pibed go-kṣīra-bhuk syād vā karabhī-kṣīra-vartanaḥ |
Ah.4.15.003c dāhānāhāti-tṛṇ-mūrchā-parītas tu viśeṣataḥ || 3 ||
Ah.4.15.004a rūkṣāṇāṃ bahu-vātānāṃ doṣa-saṃśuddhi-kāṅkṣiṇām |
Ah.4.15.004c snehanīyāni sarpīṃṣi jaṭhara-ghnāni yojayet || 4 ||
Ah.4.15.005a ṣaṭ-palaṃ daśa-mūlāmbu-mastu-dvy-āḍhaka-sādhitam |
Ah.4.15.005c nāgara-tri-palaṃ prasthaṃ ghṛta-tailāt tathāḍhakam || 5 || 1462
Ah.4.15.006a mastunaḥ sādhayitvaitat pibet sarvodarāpaham |
Ah.4.15.006c kapha-māruta-sambhūte gulme ca paramaṃ hitam || 6 ||
Ah.4.15.007a catur-guṇe jale mūtre dvi-guṇe citrakāt pale |
Ah.4.15.007c kalke siddhaṃ ghṛta-prasthaṃ sa-kṣāraṃ jaṭharī pibet || 7 ||
Ah.4.15.008a yava-kola-kulatthānāṃ pañca-mūlasya cāmbhasā |
Ah.4.15.008c surā-sauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam || 8 ||
Ah.4.15.009a ebhiḥ snigdhāya sañjāte bale śānte ca mārute |
Ah.4.15.009c sraste doṣāśaye dadyāt kalpa-dṛṣṭaṃ virecanam || 9 ||
  1. Ah.4.15.001v/ 15-1bv sroto-mārga-vighātanāt
  2. Ah.4.15.002v/ 15-2cv māsaṃ dvau vā tathā gavyaṃ
  3. Ah.4.15.005v/ 15-5cv nāgaraṃ tri-palaṃ prasthaṃ