470
Ah.4.16.038a tad-vat kesara-yaṣṭy-āhva-pippalī-kṣīra-śādvalaiḥ |
Ah.4.16.038c mṛd-dveṣaṇāya tal-laulye vitared bhāvitāṃ mṛdam || 38 ||
Ah.4.16.039a vellāgni-nimba-prasavaiḥ pāṭhayā mūrvayātha-vā |
Ah.4.16.039c mṛd-bheda-bhinna-doṣānugamād yojyaṃ ca bheṣajam || 39 ||
Ah.4.16.040a kāmalāyāṃ tu pitta-ghnaṃ pāṇḍu-rogā-virodhi yat |
Ah.4.16.040c pathyā-śata-rase pathyā-vṛntārdha-śata-kalkitaḥ || 40 ||
Ah.4.16.041a prasthaḥ siddho ghṛtād gulma-kāmalā-pāṇḍu-roga-nut |
Ah.4.16.041c āragvadhaṃ rasenekṣor vidāry-āmalakasya vā || 41 ||
Ah.4.16.042a sa-try-ūṣaṇaṃ bilva-mātraṃ pāyayet kāmalāpaham |
Ah.4.16.042c piben nikumbha-kalkaṃ vā dvi-guḍaṃ śīta-vāriṇā || 42 || 1501
Ah.4.16.043a kumbhasya cūrṇaṃ sa-kṣaudraṃ traiphalena rasena vā |
Ah.4.16.043c tri-phalāyā guḍūcyā vā dārvyā nimbasya vā rasam || 43 ||
Ah.4.16.044a prātaḥ prātar madhu-yutaṃ kāmalārtāya yojayet |
Ah.4.16.044c niśā-gairika-dhātrībhiḥ kāmalāpaham añjanam || 44 || 1502
Ah.4.16.045a tila-piṣṭa-nibhaṃ yas tu kāmalā-vān sṛjen malam |
Ah.4.16.045c kapha-ruddha-pathaṃ tasya pittaṃ kapha-harair jayet || 45 ||
Ah.4.16.046a rūkṣa-śīta-guru-svādu-vyāyāma-bala-nigrahaiḥ |
Ah.4.16.046c kapha-sammūrchito vāyur yadā pittaṃ bahiḥ kṣipet || 46 ||
Ah.4.16.047a hāridra-netra-mūtra-tvak śveta-varcās tadā naraḥ |
Ah.4.16.047c bhavet sāṭopa-viṣṭambho guruṇā hṛdayena ca || 47 ||
  1. Ah.4.16.042v/ 16-42dv dvi-guṇaṃ śīta-vāriṇā
  2. Ah.4.16.044v/ 16-44cv śilā-gairika-dhātrībhiḥ