Chapter 17

Athaśvayathucikitsitādhyāyaḥ

K edn 410-412
Ah.4.17.001a sarva-tra sarvāṅga-sare doṣa-je śvayathau purā |
Ah.4.17.001c sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet || 1 ||
Ah.4.17.002a nāgarātiviṣā-dāru-viḍaṅgendrayavoṣaṇam |
Ah.4.17.002c atha-vā vijayā-śuṇṭhī-devadāru-punarnavam || 2 ||
Ah.4.17.003a navāyasaṃ vā doṣāḍhyaḥ śuddhyai mūtra-harītakīḥ |
Ah.4.17.003c varā-kvāthena kaṭukā-kumbhāyas-try-ūṣaṇāni ca || 3 || 1504
Ah.4.17.004a atha-vā gugguluṃ tad-vaj jatu vā śaila-sambhavam |
Ah.4.17.004c mandāgniḥ śīlayed āma-guru-bhinna-vibandha-viṭ || 4 ||
Ah.4.17.005a takraṃ sauvarcala-vyoṣa-kṣaudra-yuktaṃ guḍābhayām |
Ah.4.17.005c takrānu-pānām atha-vā tad-vad vā guḍa-nāgaram || 5 ||
Ah.4.17.006a ārdrakaṃ vā sama-guḍaṃ prakuñcārdha-vivardhitam |
Ah.4.17.006c paraṃ pañca-palaṃ māsaṃ yūṣa-kṣīra-rasāśanaḥ || 6 ||
Ah.4.17.007a gulmodarārśaḥ-śvayathu-pramehāñ chvāsa-pratiśyālasakā-vipākān |
Ah.4.17.007c sa-kāmalā-śoṣa-mano-vikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ || 7 ||
Ah.4.17.008a ghṛtam ārdraka-nāgarasya kalka-sva-rasābhyāṃ payasā ca sādhayitvā |
Ah.4.17.008c śvayathu-kṣavathūdarāgni-sādair abhibhūto 'pi piban bhavaty a-rogaḥ || 8 ||
Ah.4.17.008and1a rasas tathaivārdraka-nāgarasya peyo 'tha jīrṇe payasānnam adyāt |
Ah.4.17.008and1c śilāhvayaṃ vā tri-phalā-rasena hanyāt tri-doṣaṃ śvayathuṃ prasahya || 8+1 ||
473
Ah.4.17.008and2a punarnavā-nimba-paṭola-śuṇṭhī- tiktāmṛtā-dārvy-abhayā-kaṣāyaḥ |
Ah.4.17.008and2c sarvāṅga-śophodara-kāsa-śūla-śvāsānvitaṃ pāṇḍu-gadaṃ ca hanti || 8+2 ||
Ah.4.17.009a nir-āmo baddha-śamalaḥ pibec chvayathu-pīḍitaḥ |
Ah.4.17.009c tri-kaṭu-trivṛtā-dantī-citrakaiḥ sādhitaṃ payaḥ || 9 ||
Ah.4.17.010a mūtraṃ gor vā mahiṣyā vā sa-kṣīraṃ kṣīra-bhojanaḥ |
Ah.4.17.010c saptāhaṃ māsaṃ atha-vā syād uṣṭra-kṣīra-vartanaḥ || 10 || 1505
Ah.4.17.011a yavānakaṃ yava-kṣāraṃ yavānīṃ pañca-kolakam |
Ah.4.17.011c maricaṃ dāḍimaṃ pāṭhāṃ dhānakām amla-vetasam || 11 ||
Ah.4.17.012a bāla-bilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake |
Ah.4.17.012c tena pakvo ghṛta-prasthaḥ śophārśo-gulma-meha-hā || 12 ||
Ah.4.17.013a dadhnaś citraka-garbhād vā ghṛtaṃ tat-takra-saṃyutam |
Ah.4.17.013c pakvaṃ sa-citrakaṃ tad-vad guṇair yuñjyāc ca kāla-vit || 13 ||
Ah.4.17.014a dhānvantaraṃ mahā-tiktaṃ kalyāṇam abhayā-ghṛtam |
Ah.4.17.014c daśa-mūla-kaṣāyasya kaṃse pathyā-śataṃ pacet || 14 ||
Ah.4.17.015a dattvā guḍa-tulāṃ tasmin lehe dadyād vicūrṇitam |
Ah.4.17.015c tri-jātakaṃ tri-kaṭukaṃ kiñ-cic ca yava-śūka-jam || 15 ||
Ah.4.17.016a prasthārdhaṃ ca hime kṣaudrāt tan nihanty upayojitam || 16ab ||
Ah.4.17.016c pravṛddha-śopha-jvara-meha-gulma-kārśyāma-vātāmlaka-rakta-pittam || 16cd ||
Ah.4.17.016e vaivarṇya-mūtrānila-śukra-doṣa-śvāsā-ruci-plīha-garodaraṃ ca || 16ef ||
Ah.4.17.017ab purāṇa-yava-śāly-annaṃ daśa-mūlāmbu-sādhitam || 17ab ||
474
Ah.4.17.018a alpam alpa-paṭu-snehaṃ bhojanaṃ śvayathor hitam |
Ah.4.17.018c kṣāra-vyoṣānvitair maudgaiḥ kaulatthaiḥ sa-kaṇai rasaiḥ || 18 || 1506
Ah.4.17.019a tathā jāṅgala-jaiḥ kūrma-godhā-śalyaka-jair api |
Ah.4.17.019c an-amlaṃ mathitaṃ pāne madyāny auṣadha-vanti ca || 19 ||
Ah.4.17.020a ajājī-śaṭhī-jivantī-kāravī-pauṣkarāgnikaiḥ |
Ah.4.17.020c bilva-madhya-yava-kṣāra-vṛkṣāmlair badaronmitaiḥ || 20 ||
Ah.4.17.021a kṛtā peyājya-tailābhyāṃ yukti-bhṛṣṭā paraṃ hitā |
Ah.4.17.021c śophātīsāra-hṛd-roga-gulmārśo-'lpāgni-mehinām || 21 ||
Ah.4.17.022a guṇais tad-vac ca pāṭhāyāḥ pañca-kolena sādhitā |
Ah.4.17.022c śaileya-kuṣṭha-sthauṇeya-reṇukāguru-padmakaiḥ || 22 ||
Ah.4.17.023a śrīveṣṭaka-nakha-spṛkkā-devadāru-priyaṅgubhiḥ |
Ah.4.17.023c māṃsī-māgadhikā-vanya-dhānya-dhyāmaka-vālakaiḥ || 23 ||
Ah.4.17.024a catur-jātaka-tālīśa-mustā-gandha-palāśakaiḥ |
Ah.4.17.024c kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam || 24 ||
Ah.4.17.025a snānaṃ vā nimba-varṣābhū-naktamālārka-vāriṇā |
Ah.4.17.025c ekāṅga-śophe varṣābhū-karavīraka-kiṃśukaiḥ || 25 ||
Ah.4.17.026a viśālā-tri-phalā-lodhra-nalikā-devadārubhiḥ |
Ah.4.17.026c hiṃsrā-kośātakī-mādrī-tālaparṇī-jayantibhiḥ || 26 ||
Ah.4.17.027a sthūla-kākādanī-śāla-nākulī-vṛṣaparṇibhiḥ |
Ah.4.17.027c vṛddhyarddhi-hastikarṇaiś ca sukhoṣṇair lepanaṃ hitam || 27 ||
475
Ah.4.17.028a athānilotthe śvayathau māsārdhaṃ trivṛtaṃ pibet |
Ah.4.17.028c tailam eraṇḍa-jaṃ vāta-viḍ-vibandhe tad eva tu || 28 ||
Ah.4.17.029a prāg-bhaktaṃ payasā yuktaṃ rasair vā kārayet tathā |
Ah.4.17.029c svedābhyaṅgān samīra-ghnān lepam ekāṅga-ge punaḥ || 29 ||
Ah.4.17.030a mātuluṅgāgnimanthena śuṇṭhī-hiṃsrāmarāhvayaiḥ |
Ah.4.17.030c paitte tiktaṃ pibet sarpir nyagrodhādyena vā śṛtam || 30 ||
Ah.4.17.031a kṣīraṃ tṛḍ-dāha-moheṣu lepābhyaṅgāś ca śītalāḥ |
Ah.4.17.031c paṭola-mūla-trāyantī-yaṣṭy-āhva-kaṭukābhayāḥ || 31 || 1507
Ah.4.17.032a dāru dārvī himaṃ dantī viśālā niculaṃ kaṇā |
Ah.4.17.032c taiḥ kvāthaḥ sa-ghṛtaḥ pīto hanty antas-tāpa-tṛḍ-bhramān || 32 || 1508
Ah.4.17.033a sa-sannipāta-vīsarpa-śopha-dāha-viṣa-jvarān |
Ah.4.17.033c āragvadhādinā siddhaṃ tailaṃ śleṣmodbhave pibet || 33 || 1509
Ah.4.17.034a sroto-vibandhe mande 'gnāv a-rucau stimitāśayaḥ |
Ah.4.17.034c kṣāra-cūrṇāsavāriṣṭa-mūtra-takrāṇi śīlayet || 34 ||
Ah.4.17.035a kṛṣṇā-purāṇa-piṇyāka-śigru-tvak-sikatātasīḥ |
Ah.4.17.035c praleponmardane yuñjyāt sukhoṣṇā mūtra-kalkitāḥ || 35 ||
Ah.4.17.036a snānaṃ mūtrāmbhasī siddhe kuṣṭha-tarkāri-citrakaiḥ |
Ah.4.17.036c kulattha-nāgarābhyāṃ vā caṇḍāguru vilepane || 36 ||
Ah.4.17.037a kālājaśṛṅgī-sarala-bastagandhā-hayāhvayāḥ |
Ah.4.17.037c ekaiṣīkā ca lepaḥ syāc chvayathāv eka-gātra-ge || 37 ||
476
Ah.4.17.037and1a yaṣṭī-dugdha-tilair lepo nava-nītena saṃyutaḥ |
Ah.4.17.037and1c śopham āruṣkaraṃ hanti vṛntaiḥ śāla-dalasya vā || 37+1 ||
Ah.4.17.038a yathā-doṣaṃ yathāsannaṃ śuddhiṃ raktāvasecanam |
Ah.4.17.038c kurvīta miśra-doṣe tu doṣodreka-balāt kriyām || 38 ||
Ah.4.17.039a ajāji-pāṭhā-ghana-pañca-kola-vyāghrī-rajanyaḥ sukha-toya-pītāḥ |
Ah.4.17.039c śophaṃ tri-doṣaṃ cira-jaṃ pravṛddhaṃ nighnanti bhūnimba-mahauṣadhe ca || 39 ||
Ah.4.17.040a amṛtā-dvitayaṃ śivātikā surakāṣṭhaṃ sa-puraṃ sa-go-jalam |
Ah.4.17.040c śvayathūdara-kuṣṭha-pāṇḍu-tā-kṛmi-mehordhva-kaphānilāpaham || 40 ||
Ah.4.17.041a iti nijam adhikṛtya pathyam uktaṃ kṣata-janite kṣata-jaṃ viśodhanīyam |
Ah.4.17.041c sruti-hima-ghṛta-lepa-seka-rekair viṣa-janite viṣa-jic ca śopha iṣṭam || 41 ||
Ah.4.17.042a grāmyāb-jānūpaṃ piśitam a-balaṃ śuṣka-śākaṃ tilānnaṃ || 42a ||
Ah.4.17.042b gauḍaṃ piṣṭānnaṃ dadhi sa-lavaṇaṃ vijjalaṃ madyam amlam || 42b ||
Ah.4.17.042c dhānā vallūraṃ samaśanam atho gurv a-sātmyaṃ vidāhi || 42c ||
Ah.4.17.042d svapnaṃ cā-rātrau śvayathu-gada-vān varjayen maithunaṃ ca || 42d || 1510
  1. Ah.4.17.003v/ 17-3bv śuddhyai mūtra-harītakīm
  2. Ah.4.17.010v/ 17-10dv syād uṣṭrī-kṣīra-vartanaḥ
  3. Ah.4.17.018v/ 17-18bv bhojanaṃ śvayathau hitam
  4. Ah.4.17.031v/ 17-31cv paṭola-mūrvā-trāyantī-
  5. Ah.4.17.032v/ 17-32cv tat-kvāthaḥ sa-ghṛtaḥ pīto
  6. Ah.4.17.033v/ 17-33bv -śopha-dāha-mada-jvarān
  7. Ah.4.17.042v/ 17-42bv gauḍaṃ piṣṭānnaṃ dadhi sa-lavaṇaṃ nir-jalaṃ madyam amlam