Chapter 18

Athavisarpacikitsitādhyāyaḥ

K edn 412-414
Ah.4.18.001a ādāv eva visarpeṣu hitaṃ laṅghana-rūkṣaṇam |
Ah.4.18.001c raktāvaseko vamanaṃ virekaḥ snehanaṃ na tu || 1 ||
Ah.4.18.002a pracchardanaṃ visarpa-ghnaṃ sa-yaṣṭīndrayavaṃ phalam |
Ah.4.18.002c paṭola-pippalī-nimba-pallavair vā samanvitam || 2 ||
Ah.4.18.003a rasena yuktaṃ trāyantyā drākṣāyās traiphalena vā |
Ah.4.18.003c virecanaṃ trivṛc-cūrṇaṃ payasā sarpiṣātha-vā || 3 ||
Ah.4.18.004a yojyaṃ koṣṭha-gate doṣe viśeṣeṇa viśodhanam |
Ah.4.18.004c a-viśodhyasya doṣe 'lpe śamanaṃ candanotpalam || 4 ||
477
Ah.4.18.005a musta-nimba-paṭolaṃ vā paṭolādikam eva vā |
Ah.4.18.005c śārivāmalakośīra-mustaṃ vā kvathitaṃ jale || 5 ||
Ah.4.18.006a durālabhāṃ parpaṭakaṃ guḍūcīṃ viśva-bheṣajam |
Ah.4.18.006c pākyaṃ śīta-kaṣāyaṃ vā tṛṣṇā-visarpa-vān pibet || 6 ||
Ah.4.18.007a dārvī-paṭola-kaṭukā-masūra-tri-phalās tathā |
Ah.4.18.007c sa-nimba-yaṣṭī-trāyantīḥ kvathitā ghṛta-mūrchitāḥ || 7 ||
Ah.4.18.007and1a amṛta-vṛṣa-paṭolaṃ mustakaṃ saptaparṇaṃ || 7+1a ||
Ah.4.18.007and1b khadiram asita-vetraṃ nimba-pattraṃ haridre || 7+1b ||
Ah.4.18.007and1c vividha-viṣa-visarpān kuṣṭha-visphoṭa-kaṇḍūr || 7+1c ||
Ah.4.18.007and1d apanayati masūrīṃ śīta-pittaṃ jvaraṃ ca || 7+1d ||
Ah.4.18.008a śākhā-duṣṭe tu rudhire raktam evādito haret |
Ah.4.18.008c tvaṅ-māṃsa-snāyu-saṅkledo rakta-kledād dhi jāyate || 8 ||
Ah.4.18.009a nir-āme śleṣmaṇi kṣīṇe vāta-pittottare hitam |
Ah.4.18.009c ghṛtaṃ tiktaṃ mahā-tiktaṃ śṛtaṃ vā trāyamāṇayā || 9 ||
Ah.4.18.010a nirhṛte 'sre viśuddhe 'ntar-doṣe tvaṅ-māṃsa-sandhi-ge |
Ah.4.18.010c bahiḥ-kriyāḥ pradehādyāḥ sadyo visarpa-śāntaye || 10 ||
Ah.4.18.011a śatāhvā-musta-vārāhī-vaṃśārtagala-dhānyakam |
Ah.4.18.011c surāhvā kṛṣṇagandhā ca kuṣṭhaṃ cālepanaṃ cale || 11 || 1511
Ah.4.18.012a nyagrodhādi-gaṇaḥ pitte tathā padmotpalādikam |
Ah.4.18.012c nyagrodha-pādās taruṇāḥ kadalī-garbha-saṃyutāḥ || 12 ||
Ah.4.18.013a bisa-granthiś ca lepaḥ syāc chata-dhauta-ghṛtāplutaḥ |
Ah.4.18.013c padminī-kardamaḥ śītaḥ piṣṭaṃ mauktikam eva vā || 13 ||
478
Ah.4.18.014a śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam |
Ah.4.18.014c tri-phalā-padmakośīra-samaṅgā-karavīrakam || 14 || 1512
Ah.4.18.015a nala-mūlāny anantā ca lepaḥ śleṣma-visarpa-hā |
Ah.4.18.015c dhava-saptāhva-khadira-devadāru-kuraṇṭakam || 15 ||
Ah.4.18.016a sa-mustāragvadhaṃ lepo vargo vā varuṇādikaḥ |
Ah.4.18.016c āragvadhasya pattrāṇi tvacaḥ śleṣmātakodbhavāḥ || 16 ||
Ah.4.18.017a indrāṇi-śākaṃ kākāhvā śirīṣa-kusumāni ca |
Ah.4.18.017c seka-vraṇābhyaṅga-havir-lepa-cūrṇān yathā-yatham || 17 || 1513
Ah.4.18.018a etair evauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ |
Ah.4.18.018c kapha-sthāna-gate sāme pitta-sthāna-gate 'tha-vā || 18 ||
Ah.4.18.019a a-śītoṣṇā hitā rūkṣā rakta-pitte ghṛtānvitāḥ |
Ah.4.18.019c aty-artha-śītās tanavas tanu-vastrāntarā-sthitāḥ || 19 || 1514
Ah.4.18.020a yojyāḥ kṣaṇe kṣaṇe 'nye 'nye manda-vīryās ta eva ca |
Ah.4.18.020c saṃsṛṣṭa-doṣe saṃsṛṣṭam etat karma praśasyate || 20 ||
Ah.4.18.021a śata-dhauta-ghṛtenāgniṃ pradihyāt kevalena vā |
Ah.4.18.021c secayed ghṛta-maṇḍena śītena madhukāmbunā || 21 ||
Ah.4.18.022a sitāmbhasāmbho-da-jalaiḥ kṣīreṇekṣu-rasena vā |
Ah.4.18.022c pāna-lepana-sekeṣu mahā-tiktaṃ paraṃ hitam || 22 || 1515
Ah.4.18.023a granthy-ākhye rakta-pitta-ghnaṃ kṛtvā samyag yathoditam |
Ah.4.18.023c kaphānila-ghnaṃ karmeṣṭaṃ piṇḍa-svedopanāhanam || 23 ||
479
Ah.4.18.024a granthi-visarpa-śūle tu tailenoṣṇena secayet |
Ah.4.18.024c daśa-mūla-vipakvena tad-van mūtrair jalena vā || 24 ||
Ah.4.18.025a sukhoṣṇayā pradihyād vā piṣṭayā kṛṣṇagandhayā |
Ah.4.18.025c naktamāla-tvacā śuṣka-mūlakaiḥ kalinātha-vā || 25 ||
Ah.4.18.026a dantī citraka-mūla-tvak saudhārka-payasī guḍaḥ |
Ah.4.18.026c bhallātakāsthi kāsīsaṃ lepo bhindyāc chilām api || 26 || 1516
Ah.4.18.027a bahir-mārgāśritaṃ granthiṃ kiṃ punaḥ kapha-sambhavam |
Ah.4.18.027c dīrgha-kāla-sthitaṃ granthim ebhir bhindyāc ca bheṣajaiḥ || 27 ||
Ah.4.18.028a mūlakānāṃ kulatthānāṃ yūṣaiḥ sa-kṣāra-dāḍimaiḥ |
Ah.4.18.028c godhūmānnair yavānnair vā sa-sīdhu-madhu-śārkaraiḥ || 28 || 1517
Ah.4.18.029a sa-kṣaudrair vāruṇī-maṇḍair mātuluṅga-rasānvitaiḥ |
Ah.4.18.029c tri-phalāyāḥ prayogaiś ca pippalyāḥ kṣaudra-saṃyutaiḥ || 29 || 1518
Ah.4.18.030a devadāru-guḍūcyoś ca prayogair girijasya ca |
Ah.4.18.030c musta-bhallāta-saktūnāṃ prayogair mākṣikasya ca || 30 ||
Ah.4.18.031a dhūmair virekaiḥ śirasaḥ pūrvoktair gulma-bhedanaiḥ |
Ah.4.18.031c taptāyo-hema-lavaṇa-pāṣāṇādi-prapīḍanaiḥ || 31 ||
Ah.4.18.032a ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ |
Ah.4.18.032c granthiḥ pāṣāṇa-kaṭhino yadi naivopaśāmyati || 32 ||
Ah.4.18.033a athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ |
Ah.4.18.033c pākibhiḥ pācayitvā vā pāṭayitvā tam uddharet || 33 || 1519
480
Ah.4.18.034a mokṣayed bahu-śaś cāsya raktam utkleśam āgatam |
Ah.4.18.034c punaś cāpahṛte rakte vāta-śleṣma-jid auṣadham || 34 ||
Ah.4.18.035a praklinne dāha-pākābhyāṃ bāhyāntar vraṇa-vat kriyā |
Ah.4.18.035c dārvī-viḍaṅga-kampillaiḥ siddhaṃ tailaṃ vraṇe hitam || 35 ||
Ah.4.18.036a dūrvā-sva-rasa-siddhaṃ tu kapha-pittottare ghṛtam |
Ah.4.18.036c ekataḥ sarva-karmāṇi rakta-mokṣaṇam ekataḥ || 36 ||
Ah.4.18.037a visarpo na hy a-saṃsṛṣṭaḥ sa 'sra-pittena jāyate |
Ah.4.18.037c raktam evāśrayaś cāsya bahu-śo 'sraṃ hared ataḥ || 37 ||
Ah.4.18.038a na ghṛtaṃ bahu-doṣāya deyaṃ yan na virecanam |
Ah.4.18.038c tena doṣo hy upastabdhas tvag-rakta-piśitaṃ pacet || 38 ||
  1. Ah.4.18.011v/ 18-11dv kuṣṭhaṃ vālepanaṃ cale
  2. Ah.4.18.014v/ 18-14dv -samaṅgā-karavīra-jam
  3. Ah.4.18.017v/ 18-17av indrāṇi-śāka-kākāhvā- 18-17bv -śirīṣa-kusumāni ca
  4. Ah.4.18.019v/ 18-19dv tanu-vastrāntara-sthitāḥ
  5. Ah.4.18.022v/ 18-22av sitāmbhasāmbho-ja-jalaiḥ
  6. Ah.4.18.026v/ 18-26bv snuhy-arka-payasī guḍaḥ
  7. Ah.4.18.028v/ 18-28cv godhūmānnair yavānnaiś ca 18-28dv sa-sīdhu-madhu-śarkaraiḥ
  8. Ah.4.18.029v/ 18-29dv pippalī-kṣaudra-saṃyutaiḥ
  9. Ah.4.18.033v/ 18-33cv pākibhiḥ pācayitvā ca