477
Ah.4.18.005a musta-nimba-paṭolaṃ vā paṭolādikam eva vā |
Ah.4.18.005c śārivāmalakośīra-mustaṃ vā kvathitaṃ jale || 5 ||
Ah.4.18.006a durālabhāṃ parpaṭakaṃ guḍūcīṃ viśva-bheṣajam |
Ah.4.18.006c pākyaṃ śīta-kaṣāyaṃ vā tṛṣṇā-visarpa-vān pibet || 6 ||
Ah.4.18.007a dārvī-paṭola-kaṭukā-masūra-tri-phalās tathā |
Ah.4.18.007c sa-nimba-yaṣṭī-trāyantīḥ kvathitā ghṛta-mūrchitāḥ || 7 ||
Ah.4.18.007and1a amṛta-vṛṣa-paṭolaṃ mustakaṃ saptaparṇaṃ || 7+1a ||
Ah.4.18.007and1b khadiram asita-vetraṃ nimba-pattraṃ haridre || 7+1b ||
Ah.4.18.007and1c vividha-viṣa-visarpān kuṣṭha-visphoṭa-kaṇḍūr || 7+1c ||
Ah.4.18.007and1d apanayati masūrīṃ śīta-pittaṃ jvaraṃ ca || 7+1d ||
Ah.4.18.008a śākhā-duṣṭe tu rudhire raktam evādito haret |
Ah.4.18.008c tvaṅ-māṃsa-snāyu-saṅkledo rakta-kledād dhi jāyate || 8 ||
Ah.4.18.009a nir-āme śleṣmaṇi kṣīṇe vāta-pittottare hitam |
Ah.4.18.009c ghṛtaṃ tiktaṃ mahā-tiktaṃ śṛtaṃ vā trāyamāṇayā || 9 ||
Ah.4.18.010a nirhṛte 'sre viśuddhe 'ntar-doṣe tvaṅ-māṃsa-sandhi-ge |
Ah.4.18.010c bahiḥ-kriyāḥ pradehādyāḥ sadyo visarpa-śāntaye || 10 ||
Ah.4.18.011a śatāhvā-musta-vārāhī-vaṃśārtagala-dhānyakam |
Ah.4.18.011c surāhvā kṛṣṇagandhā ca kuṣṭhaṃ cālepanaṃ cale || 11 || 1511
Ah.4.18.012a nyagrodhādi-gaṇaḥ pitte tathā padmotpalādikam |
Ah.4.18.012c nyagrodha-pādās taruṇāḥ kadalī-garbha-saṃyutāḥ || 12 ||
Ah.4.18.013a bisa-granthiś ca lepaḥ syāc chata-dhauta-ghṛtāplutaḥ |
Ah.4.18.013c padminī-kardamaḥ śītaḥ piṣṭaṃ mauktikam eva vā || 13 ||
  1. Ah.4.18.011v/ 18-11dv kuṣṭhaṃ vālepanaṃ cale