Chapter 20

Athaśvitrakṛmicikitsitādhyāyaḥ

K edn 421-423
Ah.4.20.001a kuṣṭhād api bībhatsaṃ yac chīghra-taraṃ ca yāty a-sādhya-tvam |
Ah.4.20.001c śvitram atas tac-chāntyai yateta dīpte yathā bhavane || 1 ||
Ah.4.20.002a saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya |
Ah.4.20.002c śvitre sraṃsanam agryaṃ malayū-rasa iṣyate sa-guḍaḥ || 2 ||
Ah.4.20.003a taṃ pītvābhyakta-tanur yathā-balaṃ sūrya-pāda-santāpam |
Ah.4.20.003c seveta virikta-tanur try-ahaṃ pipāsuḥ pibet peyām || 3 ||
Ah.4.20.004a śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt |
Ah.4.20.004c sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tri-dinam || 4 || 1535
Ah.4.20.005a malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya |
Ah.4.20.005c pālāśaṃ vā kṣāraṃ yathā-balaṃ phāṇitopetam || 5 ||
491
Ah.4.20.006a phalgv-akṣa-vṛkṣa-valkala-niryūheṇendurājikā-kalkam |
Ah.4.20.006c pītvoṣṇa-sthitasya jāte sphoṭe takreṇa bhojanaṃ nir-lavaṇam || 6 ||
Ah.4.20.007a gavyaṃ mūtraṃ citraka-vyoṣa-yuktaṃ sarpiḥ-kumbhe sthāpitaṃ kṣaudra-miśram |
Ah.4.20.007c pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭha-diṣṭaṃ vidhānam || 7 || 1536
Ah.4.20.008a mārkavam atha-vā svāded bhṛṣṭaṃ tailena loha-pātra-stham |
Ah.4.20.008c bījaka-śṛtaṃ ca dugdhaṃ tad anu pibec chvitra-nāśāya || 8 ||
Ah.4.20.009a pūtīkārka-vyādhighāta-snuhīnāṃ mūtre piṣṭāḥ pallavā jāti-jāś ca |
Ah.4.20.009c ghnanty ālepāc chvitra-dur-nāma-dadrū-pāmā-koṭhān duṣṭa-nāḍī-vraṇāṃś ca || 9 ||
Ah.4.20.010a dvaipaṃ dagdhaṃ carma mātaṅga-jaṃ vā śvitre lepas taila-yukto variṣṭhaḥ |
Ah.4.20.010c pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti || 10 || 1537
Ah.4.20.011a rātrau go-mūtre vāsitān jarjarāṅgān ahni cchāyāyāṃ śoṣayet sphoṭa-hetūn |
Ah.4.20.011c evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇa-piṣṭaiḥ snuhyāḥ kṣīreṇa śvitra-nāśāya lepaḥ || 11 ||
Ah.4.20.012a akṣa-taila-drutā lepaḥ kṛṣṇa-sarpodbhavā maṣī |
Ah.4.20.012c śikhi-pittaṃ tathā dagdhaṃ hrīveraṃ vā tad-āplutam || 12 || 1538
Ah.4.20.013a kuḍavo 'valguja-bījād dharitāla-catur-bhāga-sammiśraḥ |
Ah.4.20.013c mūtreṇa gavāṃ piṣṭaḥ sa-varṇa-karaṇaṃ paraṃ śvitre || 13 ||
Ah.4.20.014a kṣāre su-dagdhe gaja-liṇḍa-je ca gajasya mūtreṇa parisrute ca |
Ah.4.20.014c droṇa-pramāṇe daśa-bhāga-yuktaṃ dattvā paced bījam avalgujānām || 14 || 1539
Ah.4.20.015a śvitraṃ jayec cikkaṇa-tāṃ gatena tena pralimpan bahu-śaḥ praghṛṣṭaṃ |
Ah.4.20.015c kuṣṭhaṃ maṣaṃ vā tila-kālakaṃ vā yad vā vraṇe syād adhi-māṃsa-jātam || 15 ||
492
Ah.4.20.016a bhallātakaṃ dvīpi-sudhārka-mūlaṃ guñjā-phalaṃ try-ūṣaṇa-śaṅkha-cūrṇam |
Ah.4.20.016c tutthaṃ sa-kuṣṭhaṃ lavaṇāni pañca kṣāra-dvayaṃ lāṅgalikāṃ ca paktvā || 16 || 1540
Ah.4.20.017a snug-arka-dugdhe ghanam āyasa-sthaṃ śalākayā tad vidadhīta lepam |
Ah.4.20.017c kuṣṭhe kilāse tila-kālakeṣu maṣeṣu dur-nāmasu carma-kīle || 17 ||
Ah.4.20.018a śuddhyā śoṇita-mokṣair virūkṣaṇair bhakṣaṇaiś ca saktūnām |
Ah.4.20.018c śvitraṃ kasya-cid eva praśāmyati kṣīṇa-pāpasya || 18 ||
Ah.4.20.019a snigdha-svinne guḍa-kṣīra-matsyādyaiḥ kṛmiṇodare |
Ah.4.20.019c utkleśita-kṛmi-kaphe śarvarīṃ tāṃ sukhoṣite || 19 ||
Ah.4.20.020a surasādi-gaṇaṃ mūtre kvāthayitvārdha-vāriṇi |
Ah.4.20.020c taṃ kaṣāyaṃ kaṇā-gāla-kṛmijit-kalka-yojitam || 20 ||
Ah.4.20.021a sa-taila-svarjikā-kṣāraṃ yuñjyād vastiṃ tato 'hani |
Ah.4.20.021c tasminn eva nirūḍhaṃ taṃ pāyayeta virecanam || 21 ||
Ah.4.20.022a trivṛt-kalkaṃ phala-kaṇā-kaṣāyāloḍitaṃ tataḥ |
Ah.4.20.022c ūrdhvādhaḥ-śodhite kuryāt pañca-kola-yutaṃ kramam || 22 ||
Ah.4.20.023a kaṭu-tikta-kaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam |
Ah.4.20.023c kāle viḍaṅga-tailena tatas tam anuvāsayet || 23 || 1541
Ah.4.20.024a śiro-roga-niṣedhoktam ācaren mūrdha-geṣv anu |
Ah.4.20.024c udrikta-tikta-kaṭukam alpa-snehaṃ ca bhojanam || 24 || 1542
Ah.4.20.025a viḍaṅga-kṛṣṇā-marica-pippalī-mūla-śigrubhiḥ |
Ah.4.20.025c pibet sa-svarjikā-kṣārair yavāgūṃ takra-sādhitām || 25 || 1543
493
Ah.4.20.026a rasaṃ śirīṣa-kiṇihī-pāribhadraka-kembukāt |
Ah.4.20.026c palāśa-bīja-pattūra-pūtikād vā pṛthak pibet || 26 ||
Ah.4.20.027a sa-kṣaudraṃ surasādīn vā lihyāt kṣaudra-yutān pṛthak |
Ah.4.20.027c śata-kṛtvo 'śva-viṭ-cūrṇaṃ viḍaṅga-kvātha-bhāvitam || 27 ||
Ah.4.20.028a kṛmi-mān madhunā lihyād bhāvitaṃ vā varā-rasaiḥ |
Ah.4.20.028c śiro-gateṣu kṛmiṣu cūrṇaṃ pradhamanaṃ ca tat || 28 ||
Ah.4.20.029a ākhukarṇī-kisalayaiḥ su-piṣṭaiḥ piṣṭa-miśritaiḥ |
Ah.4.20.029c paktvā pūpalikāṃ khāded dhānyāmlaṃ ca pibed anu || 29 || 1544
Ah.4.20.030a sa-pañca-kola-lavaṇam a-sāndraṃ takram eva vā |
Ah.4.20.030c nīpa-mārkava-nirguṇḍī-pallaveṣv apy ayaṃ vidhiḥ || 30 || 1545
Ah.4.20.031a viḍaṅga-cūrṇa-miśrair vā piṣṭair bhakṣyān prakalpayet |
Ah.4.20.031c viḍaṅga-taṇḍulair yuktam ardhāṃśair ātape sthitam || 31 || 1546
Ah.4.20.032a dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet |
Ah.4.20.032c surāhva-sarala-snehaṃ pṛthag evaṃ ca kalpayet || 32 ||
Ah.4.20.033a purīṣa-jeṣu su-tarāṃ dadyād vasti-virecane |
Ah.4.20.033c śiro-virekaṃ vamanaṃ śamanaṃ kapha-janmasu || 33 ||
Ah.4.20.034a rakta-jānāṃ pratīkāraṃ kuryāt kuṣṭha-cikitsitāt |
Ah.4.20.034c indra-lupta-vidhiś cātra vidheyo roma-bhojiṣu || 34 ||
Ah.4.20.035a kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇa-vanti |
Ah.4.20.035c samāsato 'mlān madhurān rasāṃś ca kṛmīñ jihāsuḥ parivarjayeta || 35 ||
  1. Ah.4.20.004v/ 20-4dv prātaḥ prātaḥ pibet pakṣam
  2. Ah.4.20.007v/ 20-7cv pakṣād ūrdhvaṃ śvitribhiḥ peyam etat
  3. Ah.4.20.010v/ 20-10dv kṣāreṇāktaḥ śvitram eko nihanti
  4. Ah.4.20.012v/ 20-12av akṣa-taila-kṛto lepaḥ 20-12av akṣa-taila-druto lepaḥ
  5. Ah.4.20.014v/ 20-14av kṣāre su-dagdhe gaja-liṇḍa-je vā 20-14bv gajasya mūtre ca parisrute ca
  6. Ah.4.20.016v/ 20-16av bhallātaka-dvīpi-sudhārka-mūla- 20-16bv -guñjā-phala-try-ūṣaṇa-śaṅkha-cūrṇam
  7. Ah.4.20.023v/ 20-23bv kaṣāyaiḥ pariṣecayet
  8. Ah.4.20.024v/ 20-24dv alpa-snehaṃ ca bhojayet
  9. Ah.4.20.025v/ 20-25av viḍaṅga-kṛṣṇā-madhuka- 20-25cv pibet sa-svarjikā-kṣārāṃ
  10. Ah.4.20.029v/ 20-29av ākhuparṇī-kisalayaiḥ
  11. Ah.4.20.030v/ 20-30cv nimbāpāmārga-nirguṇḍī-
  12. Ah.4.20.031v/ 20-31dv ardhāṃśair ātapa-sthitam