493
Ah.4.20.026a rasaṃ śirīṣa-kiṇihī-pāribhadraka-kembukāt |
Ah.4.20.026c palāśa-bīja-pattūra-pūtikād vā pṛthak pibet || 26 ||
Ah.4.20.027a sa-kṣaudraṃ surasādīn vā lihyāt kṣaudra-yutān pṛthak |
Ah.4.20.027c śata-kṛtvo 'śva-viṭ-cūrṇaṃ viḍaṅga-kvātha-bhāvitam || 27 ||
Ah.4.20.028a kṛmi-mān madhunā lihyād bhāvitaṃ vā varā-rasaiḥ |
Ah.4.20.028c śiro-gateṣu kṛmiṣu cūrṇaṃ pradhamanaṃ ca tat || 28 ||
Ah.4.20.029a ākhukarṇī-kisalayaiḥ su-piṣṭaiḥ piṣṭa-miśritaiḥ |
Ah.4.20.029c paktvā pūpalikāṃ khāded dhānyāmlaṃ ca pibed anu || 29 || 1544
Ah.4.20.030a sa-pañca-kola-lavaṇam a-sāndraṃ takram eva vā |
Ah.4.20.030c nīpa-mārkava-nirguṇḍī-pallaveṣv apy ayaṃ vidhiḥ || 30 || 1545
Ah.4.20.031a viḍaṅga-cūrṇa-miśrair vā piṣṭair bhakṣyān prakalpayet |
Ah.4.20.031c viḍaṅga-taṇḍulair yuktam ardhāṃśair ātape sthitam || 31 || 1546
Ah.4.20.032a dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet |
Ah.4.20.032c surāhva-sarala-snehaṃ pṛthag evaṃ ca kalpayet || 32 ||
Ah.4.20.033a purīṣa-jeṣu su-tarāṃ dadyād vasti-virecane |
Ah.4.20.033c śiro-virekaṃ vamanaṃ śamanaṃ kapha-janmasu || 33 ||
Ah.4.20.034a rakta-jānāṃ pratīkāraṃ kuryāt kuṣṭha-cikitsitāt |
Ah.4.20.034c indra-lupta-vidhiś cātra vidheyo roma-bhojiṣu || 34 ||
Ah.4.20.035a kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇa-vanti |
Ah.4.20.035c samāsato 'mlān madhurān rasāṃś ca kṛmīñ jihāsuḥ parivarjayeta || 35 ||

Chapter 21

Athavātavyādhicikitsitādhyāyaḥ

K edn 423-428
  1. Ah.4.20.029v/ 20-29av ākhuparṇī-kisalayaiḥ
  2. Ah.4.20.030v/ 20-30cv nimbāpāmārga-nirguṇḍī-
  3. Ah.4.20.031v/ 20-31dv ardhāṃśair ātapa-sthitam