atha aṣṭamo 'dhyāyaḥ |

AS.Ka.8.1 athāto bheṣajakalpaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ka.8.2 jāṅgale sādhāraṇe vā deśe yathākālaṃ śiśirātapapavanasalilasevite same śucau pradakṣiṇodake śmaśānacaityadevayajanāgārasabhāśvabhrārāmavalmīkoṣaravirahite kuśarohiṣāstīrṇe snigdhakṛṣṇasuvarṇamadhurasurabhimṛttike mṛdāvaphālakṛṣṭenupahatenyairbalvattarairdrumairbheṣajāni praśasyanta iti sāmānyato bhūmiparīkṣā ||

AS.Ka.8.3 viśeṣatastvaśmavatī sthirā gurvī śyāmā kṛṣṇā sthūlatṛṇavṛkṣasasyaprāyā svaguṇabhūyiṣṭhā |

snigdhā śītalāsannodakā snigdhatṛṇasasyakomalavṛkṣaprāyā śuklācāmbuguṇabhūyiṣṭhā |

nānāvarṇalaghvalpapuṣpavatī praviralapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā |

rūkṣā rāsabhabhasmavarṇā rūkṣatanukoṭaravṛkṣaprāyālparasaprarohānilaguṇabhūyiṣṭhā |

mṛdvī samā śvabhravatyavyaktarasajalā mahāparvatavṛkṣā śyāmā cākāśaguṇabhūyiṣṭhā |

tatrāmbupṛthivīguṇabhūyiṣṭhāsu bhūmiṣu jātāni virecanāni bṛṃhaṇāni ca śasyante |

analānilākāśaguṇabhūyiṣṭhāsu vamanāni |

sarvaguṇayuktāsūbhayatobhāgāni |

ākāśaguṇabhūyiṣṭhāsu śamanāni |

evaṃ balavattamāni bhavanti ||

AS.Ka.8.4 tatra yāni kālajānyupagatasampūrṇapramāṇarasavīryagandhāni kālātapāgnisalilapavanaśastrajantubhiranupahatagandhavarṇarasasparśaprabhāvānyavagāḍhamūlānyudīcyāṃ diśi sthitāni |

teṣāṃ śākhāpalāśamaciraprarūḍhaṃ varṣāvasantayorgrāhyam |

grīṣme mūlāni śiśire vā śīrṇaprarūḍhaparṇānām |

śaradi tvakkandakṣīrāṇi |

hemante sārāṇi |

yathartu puṣpaphalam ||

AS.Ka.8.5 anye punarāhuḥ saumyānyauṣadhāni saumyeṣvṛtuṣvāgneyānyāgneyeṣu |

evamavyāpannānyāpūrṇatararasavīryāṇi ca bhavanti ||

AS.Ka.8.6 atha maṅgalācāraḥ kalyāṇavṛttaḥ śuciḥ śuklavāsāḥ sampūjya ca devatāmaśvinau gobrāhmaṇāṃśca kṛtopavāsaḥ prāṅmukha udaṅmukho vā gṛhṇīyāt |

gṛhītvā cānurūpaguṇavadbhājanasaṃsthānyagāreṣu pūrvottaradvāreṣu nivātapravātaikadeśeṣu nityapuṣpopahārabalikarmavatsvagnisalilopasvedadhūmarajomūṣikacatuṣpadāmanabhigamanīyāni svavacchannāni śikyeṣvāsajya sthāpayet ||

AS.Ka.8.7 tāni sakṣīrāṇyupakalpayet |

tadasampattāvanatikrāntavatsarāṇi |

purāṇāni tu pippalīviḍaṅgaguḍamadhughṛtāni ||

AS.Ka.8.8 api ca |

kṣīraṃ bāṣkayaṇaṃ grāhyaṃ viṇmūtraṃ tacca nīrujām |

vayobalavatāṃ dhātupicchaśṛṅgakhurādikam ||

AS.Ka.8.9 pañcavidhastu bheṣajānāṃ kaṣāyakalpaḥ |

niryāsaḥ kalko niryūhaḥ śītaḥ phāṇṭaśca |

te yathāpūrvaṃ balinaḥ ||

AS.Ka.8.10 tatra sadyaḥsamuddhṛtaprakṣālitakṣuṇṇasya tāntavaniṣpīḍitasya svaraso niryāsaḥ |

upaladaśanādipiṣṭastu kalkaḥ |

śuṣkapiṣṭaḥ sūkṣmatāntavapaṭacyutaścūrṇaḥ |

tasya samastadravyāparityāgādāplutopayogācca kalkādabhedaḥ |

kvātho niryūhaḥ ||

AS.Ka.8.11 tatra bhedyānyauṣadhānyaṇuśo bhedayitvā chedayitvā chedayāni prakṣālyodakena śucaurūkṣāyāmadhaḥpraliptāyāṃ tāmrāyomṛnmayānyatamāyāṃ sthālyāṃ samāvāpya bahvalpapānīyagrāhitāmauṣadhānāmākalayya yāvatā muktarasatā syāt tāvadudakamāsecayecchoṣayecca |

athāgnāvadhiśritya mahatyāsane sukhopaviṣṭaḥ sarvataḥ satatamavalokayan darvyāvaghaṭṭayan mṛdunā paritaḥ samupagacchatānalena sādhayet |

avatārya ca parisrutaṃ yathārhasparśaṃ prayuñjīta ||

AS.Ka.8.12 kṣīrādisahitaṃ ca dravyaṃ na samyaṅmuktarasaṃ bhavatīti vārikvāthapūrvakaṃ kṣīrādyaistadupadeśe anupadagdhaṃ kvāthayet ||

AS.Ka.8.13 śītasalilāplutastu niśāparyuṣitapūtaḥ śītaḥ |

uṣṇāmbhasi kṣuṇṇābhiṣutapūtaḥ phāṇṭaḥ ||

AS.Ka.8.14 tatra samyagrasavīryādīnyauṣadhasya samīkṣya vyādhyāturādibalataśca niryāsādīnāṃ kalpanāṃ mātrāṃ ca saṃśrayet ||

AS.Ka.8.15 tathā ca kecidāhuḥ |

mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ |

ālocya deśakālau ca yojyā tadvacca kalpanā ||

AS.Ka.8.16 ityalametadupadiṣṭaṃ buddhimatāṃ jñānaprabodhāya |

yathā tu sarvabhiṣajo vijñāsyanti tathopadekṣyate |

niryāsasya madhyamā mātrā catuṣpalam |

kalkacūrṇayoḥ karṣaḥ palatrayaṃ tadāloḍane ||

AS.Ka.8.17 niryūhe bheṣajapalamudakārdhaprasthe 'dhiśritya pādaśeṣitamavatārayet ||

AS.Ka.8.18 śītaphāṇṭayorauṣadhapalaṃ ṣaṭcaturbhirambupalairāsutamiti ||

AS.Ka.8.19 snehapāke tvanirdiṣṭapramāṇe samuditasya dravasya pādena sneho yojyastatpādena kalkaḥ ||

AS.Ka.8.20 anye punaḥ paṭhanti |

snehapāke tvamānoktau caturguṇavivardhitam |

kalkasnehadravaṃ yojyamadhīte śaunakaḥ punaḥ ||

AS.Ka.8.21 snehe sidhyati śuddhāmbuniṣkvāthasvarasaiḥ kramāt |

kalkasya yojayedaṃśaṃ caturthaṃ ṣaṣṭhamaṣṭamam ||

AS.Ka.8.22 pañcaprabhṛti tu dravaṃ pṛthak snehasamamevāvapet |

anirūpitakalpanaṃ ca bhaiṣajyaṃ kalkīkuryāt |

athaikadhyaṃ pratisaṃsṛjyādhiśritya ca niryūhavatsādhayet ||

AS.Ka.8.23 tatra yadā viramati śabdaḥ prasādamāpadyate sneho yathāsvaṃ varṇagandharasotpattirbhaiṣajyamaṅgulībhyāṃ mṛdyamānamanatimṛdvanatidāruṇamanaṅguligrāhi ca syāt |

sa kālastasyāvataraṇāya ||

AS.Ka.8.24 api ca |

ghṛtasya phenopaśamastailasya tu tadudbhavaḥ |

lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca ||

AS.Ka.8.25 athāvatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicyāpidhānena pidhāya śuklena vastrapaṭṭenāvacchādya sūtreṇa subaddhaṃ svanuguptaṃ śucau deśe susthitaṃ sthāpayet ||

AS.Ka.8.26 parimāṇaṃ punaḥ ṣaḍvaṃśyo marīciḥ |

tāḥ ṣaṭsarṣapaḥ |

te 'ṣṭau taṇḍulaḥ |

tau dhānyamāṣaḥ |

tau yavaḥ |

ataḥ paraṃ caturguṇavṛdhyāṇḍikāmāṣakaśāṇakarṣapalakuḍavaprasthāḍhakadroṇavahāḥ kalpyante |

dharaṇaṃ tu palasya daśamo bhāgaḥ |

māṣakasya paryāyo hemo dhānakaśca |

śāṇadvayasya paryāyo draṅkṣaṇaḥ kolo vaṭakaśra |

karṣasya suvarṇamakṣaṃ picurbiḍālapadakaṃ pāṇitalaṃ tindukaṃ kavalagrahaḥ ṣoḍaśikā ca |

karṣadvayasya śuktiraṣṭamikā ca |

palasya muṣṭiḥ prakuñcaścaturthikā bilvamāmraṃ ca |

paladvayasya prasṛto 'ṣṭamānaṃ ca |

kuḍavasyāñjaliḥ |

kuḍavadvayasya mānikā |

āḍhakasya pātraṃ kaṃsaśca |

droṇasya nalvaṇārmaṇonmānaghaṭakumbhakalaśāḥ |

droṇadvayasya śūrpaḥ |

tulā punaḥ palaśataṃ tāni viṃśatirbhāra iti |

bhavati cātra ||

AS.Ka.8.27 śuṣkameyeṣvidaṃ mānaṃ dviguṇaṃ tu dravārdrayoḥ ||

AS.Ka.8.28 peṣaṇāloḍane vāri snehapāke ca nirdrave ||

AS.Ka.8.29 kalpayetsadṛśān bhāgān pramāṇaṃ yatra noditam ||

AS.Ka.8.30 anirdiṣṭāprasiddheṣu mūlaṃ grāhyaṃ tvagādiṣu ||

AS.Ka.8.31 snehapākastridhā mandaścikkaṇaḥ kharacikkaṇaḥ |

mandaḥ kalkasame kiṭṭe cikkaṇo madanopame ||

AS.Ka.8.32 kiñcit sīdati kṛṣṇe ca vartyamāne tu paścimaḥ |

dagdho 'taurdhvaṃ niṣkāryaḥ syādāmastvagnisādakṛt |

mṛdurnasye kharo 'bhyaṅge pāne bastau ca cikkaṇaḥ ||

AS.Ka.8.33 himavadvindhyaśailābhyāṃ prāyo vyāptā vasundharā |

saumyaṃ pathyaṃ ca tatrādyamāgneyaṃ vaindhyamauṣadham ||

samāptamidaṃ kalpasthānam |