atha dvitīyo 'dhyāyaḥ |

AS.Utt.2.1 athāto bālāmayapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.2.2 trividho hi bālaḥ prāguktastatra kṣīrapasya kṣīramaduṣṭaṃ prayuñjīta |

annādasya hitamannam |

ubhayavṛtterubhayam ||

AS.Utt.2.3 kṣīraṃ hi yathoktairdoṣakopanairāhāravihārairdhātryā vyāpannaṃ vividhāmayodayāya bālasya prakalpate ||

AS.Utt.2.4 tatra śyāvāruṇavarṇaṃ tiktakaṣāyānurasaṃ viśadaṃ rūkṣamalakṣyagandhaṃ phenilamatṛptikaramādhmānamūtravarcovibandhakṛt karśanamapsu visarpati vicchinnaṃ ca plavate vātaduṣṭam ||

AS.Utt.2.5 kṛṣṇanīlatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇamapsu pītarājimadvidāhakaraṃ ca pittaduṣṭam ||

AS.Utt.2.6 atyarthaśuklamadhuraṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ bahalaṃ tantumat guru salile 'vasīdati nidrābahulaṃ ca śleṣmaduṣṭam ||

AS.Utt.2.7 tadupayujyamānaṃ yathāsvaliṅgān vyādhīnabhinirvartayati ||

AS.Utt.2.8 sa yaṃ pradeśamabhīkṣṇaṃ spṛśati sparśaṃ ca na kṣamate tatra rujamupalakṣayet ||

AS.Utt.2.9 nimīlitākṣatayā mūrdhni rujam |

jihvauṣṭhadaṃśaśvāsamuṣṭivandhordhvekṣaṇairhṛdaye |

viṇmūtracchardyādhmānāntrakūjanastanadaṃśaveṣṭanapṛṣṭhavinamanajaṭharonnamanairjaṭhare |

mūtrasaṅgatṛṇmūrcchotrāsadigvīkṣaṇakhallīhastapādastambhakubjībhavanakeśaluñcanairbastau guhye ca sarvatra ca svabhā vātiriktarodanena mukhavikūṇanena ca ||

AS.Utt.2.10 atha yathāmayaṃ yathādoṣaṃ ca dhātryāḥ śamanaśodhanāni prayuñjīta ||

AS.Utt.2.11 tatra vātadūṣite stanye devadārusaralakaṭurohiṇīvacākuṣṭhapāṭhābhārṅgīmāgadhikāvṛścikālīcitrakājamodaśuṇṭhīmarīcānāṃ kvāthaṃ daśamūlakvāthaṃ vā trirātraṃ pāyayitvā vātavyādhivihitānāṃ sarpiṣāmanyatamaṃ nigadamadirānupānaṃ dadyādvātaharadravyasiddhaṃ vā |

tataḥ snigdhāṃ mṛdu virecya bastikarmaṇopacaret |

vātaghnaiścābhyaṅgasvedopadehonmardanaiḥ |

saralarāsnājamodādevadārucūrṇaṃ sarpiṣā bālamavalehayet |

evaṃvidhaireva ca vipakvaṃ saśarkaraṃ sarpiḥ ||

AS.Utt.2.12 api ca |

tiktānurasaṃ stanyaṃ mudgamāṣapalāśābhyāṃ kākolīyugalena ca śodhayet |

priyaṅgudhātakīpuṣpapadmakadevadārukṣaudrairvā |

kaṣāyānurasaṃ hiṅgusaindhavavatā ghṛtena |

phenilaṃ vicchinnaṃ plavamānaṃ ca bilvāgnimanthaśṛtena payasā haviṣā ca |

sūpyaparṇī kākolībṛhatyavalgujaphalairvā ||

AS.Utt.2.13 pitte 'mṛtāpaṭolapatrasārivāśatāvarīnimbacandanakvāthaṃ dhātrī bālaśca pibet |

triphalābhūnimbakaṭukāmustakvāthaṃ vā |

jīvakarṣabhakadvikākolīmadhukakaṭphalakarkaṭaśṛṅgīkvāthaṃ vā |

sakṣaudraṃ paṭolādiṃ padmakādiṃ vā |

sārivādiṃ nyagrodhādiṃ vā |

ebhireva ca dravyaiḥ sarpīṣi pittaghnāni ca virecanāni śītāṃścābhyaṅgapradehasekān kuryāt ||

AS.Utt.2.14 api ca |

tāmrāvabhāsaṃ payo hṛdayamudveṣṭayati |

tatpriyaṅgumustāśābaraloddhraiḥ śodhayet |

amlānurasamamlapittakaram |

tat drākṣāmadhukapayasyāśrīparṇībhiḥ |

kaṭukānurasaṃ chardyatīsārakāsaśvāsakaram |

tat kākolīvidārībhyāṃ madhuparṇyā ca |

bhṛśoṣṇamanāmadāhajvarakaraṃ virecanaṃ ca taccandanotpalakamalaiḥ ||

AS.Utt.2.15 kaphe tu saindhavapippalīyuktaṃ sarpirbālaṃ pāyayet |

saindhavamadhukasaṃsṛṣṭaṃ vā madanapuṣpakalkena ca sakṣaudreṇa stanaṃ bālasya coṣṭhamālimpet |

tena sukhaṃ vamati |

dhātrīṃ tu tīkṣṇairvāmayet |

tataḥ kṛtasaṃsarjanāṃ pañcamūlaghanavacātiviṣākvāthaṃ pāyayet |

tagarasuradārusurendrayavapṛthvīkāvṛścikālīkvāthaṃ vā |

āragvadhādiṃ mustādiṃ vā |

rūkṣoṣṇāṃśca nasyadhūmagaṇḍūṣapradehapariṣekān śīlayet |

aviruddhaṃ cānnapānaṃ yojayet ||

AS.Utt.2.16 api ca |

lavaṇānurasaṃ visarpakoṭhakaṇḍūkaram |

tat picumandapaṭolīkṣīrīvṛkṣaiḥ śodhayet |

tantumaddaurbalyaśvāsakāsakaram |

tat pippalīnāgaracūrṇena samadhughṛtena |

guru sadanātmakaṃ pratiśyāyasiṅghāṇakakṣīrālasakakaram |

tat pāṭhāvyoṣakalkena pañcakolacūrṇena vā kṣaudraghṛtāplutena |

doṣopakramaṇīyaṃ cekṣeta ||

AS.Utt.2.17 yadā punardhātrī sannipātaprakopanānyāseveta tadasyāstrayo malā yugapadvakṣo 'bhiprapannāḥ kṣīravahā rasāyanīḥ samanusṛtya saṅgīrṇaliṅgaṃ stanyamāvahanti |

taccedavijñānāt satatamapratyavekṣaṇāt pramādādvā mātuḥ kumāraḥ pibati tataḥ sa tena salilopamamacchaṃ vicchinnamāmaṃ durgandhi nānāvarṇavedanaṃ phenilamatisāryate |

pītaśvetamūtratāviṣṭambhatṛṣṇājvaracchardivijṛmbhikāśuṣkodgārārucibhramāṅgabhaṅgavikṣepakūjanaghrāṇākṣimukhapākadṛṣṭyupaplavasvarasādādayaścāsya prādurbhavanti |

taṃ kṣīrālasakamatyayaṃ cācakṣate ||

AS.Utt.2.18 tatra dhātrīṃ bālaṃ ca pūrvamevāśu vāmayet |

vihitasaṃsargayośca mustāpāṭhātiviṣākuṣṭhakaṭukānāṃ kvāthaṃ pānāya dadyāt |

rāsnājamodāpriyaṅgubhadradārūṇāṃ vā |

pāṭhātejovatīpunarnavavṛścikālīnāṃ vā |

bhūnimbāmṛtākuṭajaphalasārivāṇāṃ vā |

vacāharidrādigaṇayorvā |

pāṭhādimahākaṣāyasya vā |

jambvāmratindukakapitthapatrāṇāṃ vā |

bilvabhaṅgasya vā |

anubandhe ca yathāvyādhi pratikurvīta ||

AS.Utt.2.19 dantodbhedaśca sarvarogāyatanam |

viśeṣeṇa tu tanmūlā jvaraśirobhitāpatṛṣṇābhramābhiṣyandakukūṇakapothakīvamathukāsaśvāsātīsāravisarpāḥ ||

AS.Utt.2.20 sa dīrghāyuṣo 'ṣṭamānmāsāt parato vā pravartate |

itareṣāṃ tu caturthāt |

tehyatibālye dantotpādavedanayātipīḍitā na samyak sampūrṇadhātubalā bhavanti ||

AS.Utt.2.21 tatrāsthimajjānau dantotpattihetū |

tadā ca tayorasampūrṇavīryatvāt punaḥ kālāntareṇa dantānāṃ patanamāpūryamāṇadhātutvācca punarutthānamata eva ca vṛddhānāṃ na punardantotpattiḥ ||

AS.Utt.2.22 balānnipatitānāṃ tu sahasā tadadhiṣṭhānagatadhātubījabhraṃśāt santativyucchedācchoṇitātipravṛtyābhighātācca nissāritatvāt |

sirāṇāṃ punaranutpādaḥ etena rogacyutā api prāyaśo vyākhyātāḥ ||

AS.Utt.2.23 tau tu dhātū kālakrameṇa pacyamānau yadā dantāśayamanuprapadyete tadāsya kiñcidutsedhenordhvādhodantamāṃsasaṅghaṭṭanādaṅgaharṣo jāyate |

tadgatena ca śleṣmaṇā kaṇḍūstayā cūcukaṃ daśyate |

yadyadālabhate tattadāsyamānayati |

mārutaścāsya dantamūleṣu mūrchati |

tataḥ sa kaphānuviddho 'sthimajjasthitaḥ sarvato visaran saha pittena dhātūn malāṃśca dūṣayan vividhānyathoditānupadravānabhinirvartayati ||

AS.Utt.2.24 yadā punardantamāṃsāśrayī kevalo vikṛtaḥ prabalo 'nilaḥ sapitto vāsthimajjānau śoṣayati tadā dvijānāmasambhava eveti |

bhavanti cātra ||

AS.Utt.2.25 pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodgame |

dantodbhede ca bālānāṃ na hi kiñcinna dūyate ||

AS.Utt.2.26 yathādoṣaṃ yathārogaṃ yathodrekaṃ yathābalam |

vibhajya deśakālādīṃstatra yojyaṃ bhiṣagjitam ||

AS.Utt.2.27 ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat |

atastadeva bhaiṣajyaṃ mātrā tvasya kanīyasī |

saukumāryālpakāyatvāt sarvānnānupasevanāt ||

AS.Utt.2.28 snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt |

sadyastān vamanaṃ tasmāt pāyayenmatimānmṛdu ||

AS.Utt.2.29 bastiṃ sādhye virekeṇa marśena pratimarśanam |

yuñjyādvirecanādīṃstu dhātryā eva yathocitān ||

AS.Utt.2.30 mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ |

sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param ||

AS.Utt.2.31 ikṣumūlakaśervākhyayaṣṭyāhvaistanu śudhyati |

sāndraṃ tu kṣaudrakāśmaryaguḍūcītaṇḍulāmbubhiḥ ||

AS.Utt.2.32 śṛtairvā surasaśvetasarṣapābṛhatīdvayaiḥ |

grathitaṃ padmakośīraphalinīśvetacandanaiḥ ||

AS.Utt.2.33 dantapālīṃ samadhunā cūrṇena pratisārayet |

pippalyā dhātakīpuṣpadhātrīphalakṛtena vā ||

AS.Utt.2.34 vādhrīṇasakapotottharajastadvacca yojitam |

lāvatittirivallūrarajaḥ puṣparasadrutam ||

AS.Utt.2.35 drutaṃ karoti bālānāṃ dantakesaravanmukham |

vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ |

madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani ||

AS.Utt.2.36 bhadradāru ghanaṃ yaṣṭī samaṅgā sasitopalā |

vātajvaraparītāṅgaḥ pibedantarapānakam ||

AS.Utt.2.37 surāhvaghanayaṣṭyāhvapayasyāṃśumatīdvayam |

nāgaraṃ maricaṃ bhārṅgī vṛścikālī śatāvarī ||

AS.Utt.2.38 ghṛtaṃ tatkvāthadugdhābhyāṃ siddhaṃ hantyanilajvaram |

bālasya pānābhyaṅgābhyāmebhiśconmardanaṃ hitam ||

AS.Utt.2.39 haridrākuṣṭhaṣaṅgranthāśatapuṣpāhareṇubhiḥ |

bhārṅgyelāsuṣavīrāsnāvarṣābhūnatasarṣapaiḥ ||

AS.Utt.2.40 akṣāṃśaiḥ sāmbusauvīrairmastupiṣṭairmarujjvare |

tailaprasthaṃ surāmaṇḍatulyamabhyañjanaṃ pacet ||

AS.Utt.2.41 lājanīlotpalakaṇāmadhukāñjanaśarkaram |

pittajvaramatīsāraṃ madhulīḍhaṃ nivartayet ||

AS.Utt.2.42 lājadvipippalīkvāthaḥ śarkarāmadhusaṃyutaḥ |

pīto jvaramatīsāraṃ tṛṣṇāṃ chardiṃ ca nāśayet ||

AS.Utt.2.43 āmātisāre rakte ca kalkitāṃ gajapippalīm |

pāyayeccharkaropetāṃ cūrṇaṃ vā devadārujam ||

AS.Utt.2.44 śirobhitāpe saghṛtaiḥ śiraḥ śītaiḥ pralepayet |

patraiḥ kapitthacāṅgerībadarīkākamācijaiḥ ||

AS.Utt.2.45 śirorukcchardyatīsāranāśanaṃ mūrdhalepanam |

gavādanīṃ dāḍimaṃ ca tṛḍvān koṣṇāmbhasā pibet ||

AS.Utt.2.46 kuryāt kukūṇapothakyoryathoktaṃ svaṃ svamauṣadham |

manaśśilāśaṅkhanābhiḥ pippalyo madhuyaṣṭikā ||

AS.Utt.2.47 kṣaudreṇa ghṛṣṭā gulikā śiśoḥ sarvākṣirogajit |

pippalītaṇḍulairmudgaiḥ sumanaḥkorakairyavaiḥ |

nīlotpalasya patraiśca śreṣṭhā vartiḥ śatonmitaiḥ ||

AS.Utt.2.48 priyaṅgvañjanamustānāṃ cūrṇastaṇḍulavāriṇā |

tṛṣṇātīsāravamathūn hanti pītaḥ samākṣikaḥ ||

AS.Utt.2.49 paṭolanimbakuṭajasaptaparṇaṃ sadīpyakam |

devadāruviḍaṅgāni saralo mākṣikaṃ ghṛtam ||

AS.Utt.2.50 līḍhaṃ jvaramatīsāraṃ kāsaṃ pāṇḍvāmayaṃ vamim |

hanyācca mātṛkādoṣān rogānanyāṃśca tadvidhān ||

AS.Utt.2.51 madhukavyoṣaṣaḍgranthāgranthikāspṛṣṭarodikāḥ |

kṣīriṇāṃ ca pravālāni pāṭhā ca vipacet ghṛtam |

tat pītaṃ samadhu śleṣmajvaraghnaṃ dīpanaṃ param ||

AS.Utt.2.52 rāsnailānatatarkārīmadhuśigrusurāhvayaiḥ |

sabilvakuṣṭhavaraṇareṇukāmisibhiḥ kṛtaḥ ||

AS.Utt.2.53 śleṣmajvaraharo lepastailamabhyañjanaṃ ca taiḥ |

maṇḍalāni tu sājyena gajamūtreṇa lepayet ||

AS.Utt.2.54 rajanī dāru saralaśreyasī bṛhatīdvayam |

pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā |

grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam ||

AS.Utt.2.55 atīsārajvaraśvāsakāmalāpāṇḍukāsajit |

bālasya sarvarogeṣu pūjitaṃ balavarṇadam ||

AS.Utt.2.56 bilvapeśīgajakaṇādhātakīlodhravālakam |

hanti līḍhamatīsāraṃ śiśoḥ kṣaudradrutaṃ drutam ||

AS.Utt.2.57 triphalādhātakīpuṣpapadmabilvaśalāṭubhiḥ |

sakṭvaṅgairghṛtaṃ siddhamudarāmayanāśanam ||

AS.Utt.2.58 pathyāsauvarcalakṣāravellavyoṣāgnihiṅgubhiḥ |

tiktayā ca ghṛtaṃ siddhaṃ samakṣīraṃ vyapohati |

śūlānāhagudabhraṃśaśvāsakāsavilambikāḥ ||

AS.Utt.2.59 samaṅgādhātakīlodhrakuṭannaṭabalādvayaiḥ |

mahāsahākṣudrasahāmudgabilvaśalāṭubhiḥ ||

AS.Utt.2.60 sakārpāsīphalaistoye sādhitaiḥ sādhitaṃ ghṛtam |

kṣāramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān |

vividhānāmayānetadvṛddhakāśyapanirmitam ||

AS.Utt.2.61 dantodbhedottharogeṣu na bālamatiyantrayet |

svayamāpyupaśāmyanti jātadantasya yat gadāḥ ||

AS.Utt.2.62 yāvanmāsasya yo jātastāvadvarṣasya sa dvijaḥ |

patati prāyaśo 'ṣṭānāṃ teṣāṃ pūrveṣu sambhavaḥ ||

AS.Utt.2.63 atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ |

śiśoḥ kaphena ruddheṣu srotassu rasavāhiṣu ||

AS.Utt.2.64 arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate |

kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ ||

AS.Utt.2.65 saindhavavyoṣaśāarṅgeṣṭAapāṭhāgirikadambakān |

śuṣyato madhusarpirbhyāmarucyādiṣu yojayet ||

AS.Utt.2.66 aśokarohiṇīyuktaṃ pañcakolaṃ ca cūrṇitam |

badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam ||

AS.Utt.2.67 aśvaliṇḍarasakṣaudrayuktāṃ vā madhuyaṣṭikām |

dvivārtākīphalarasaṃ kevalaṃ vāśvaviḍrasam ||

AS.Utt.2.68 madhunā vā ghanavyoṣapāṭhā mūrvā śatāvarī |

sapayasyā pṛthakparṇī ghṛtaṃ vā mākṣikānvitam |

sthirāmarataruvyoṣadvipunarnavasādhitam ||

AS.Utt.2.69 sthirāvacādvibṛhatīkākolīpippalīnataiḥ |

niculotpalavarṣābhūbhārṅgīmustaiśca kārṣikaiḥ ||

AS.Utt.2.70 siddhaṃ prasthārdhamājyasya srotasāṃ śodhanaṃ param |

siṃhyaśvagandhāsurasakaṇāgarbhaṃ ca tadguṇam ||

AS.Utt.2.71 yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ |

tālīsasārivābhyāṃ ca sādhitaṃ śoṣajit ghṛtam ||

AS.Utt.2.72 rāsnāmadhūlikābhārṅgīpippalīdevadārubhiḥ |

aśvagandhādvikākolī śṛṅgyarṣabhakajīvaikaḥ ||

AS.Utt.2.73 sūpyaparṇīviḍaṅgaiśca kalkitaiḥ sādhitaṃ ghṛtam |

śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param ||

AS.Utt.2.74 vacāvayasthātagarakāyasthācorakaiḥ śṛtam |

bastamūtrasurābhyāṃ ca tailamabhyañjane hitam ||

AS.Utt.2.75 dve bale tumburucchallī vacā girikadambakaḥ |

surāpiṣṭaḥ pradehaḥ syādadhaḥkāye viśuṣyatām ||

AS.Utt.2.76 siṃhaskandīsiṃhavallīkaramardītrikaṇṭakaiḥ |

bhaṅgaiḥ kvāthaḥ kumārāṇāṃ śuṣyatāṃ pariṣecanam ||

AS.Utt.2.77 sāśokarohiṇīṃ kṛṣṇāṃ madhvājyena lihanjayet |

śiśuḥ śoṣaṃ śarīrasya sasitacchāgadugdhabhuk ||

AS.Utt.2.78 śuṣkakāse kumārasya dhātryāḥ stanyaviśodhanaḥ |

māṣayūṣaḥ prayoktavyaḥ sakṛṣṇo ghṛtabharjitaḥ ||

AS.Utt.2.79 madhunātiviṣāśṛṅgīpippalīrlehayecchiśum |

ekāṃvātiviṣāṃ kāsajvaracchardirupadrutam ||

AS.Utt.2.80 kāsatṛṭcchardyatīsārairarditaṃ lājatarpaṇam |

lājatālīsapatraṃ vā bījāni kamalasya vā ||

AS.Utt.2.81 lodhrapriyaṅgukalkaṃ vā pāyayettaṇḍulāmbhasā |

śarkarāmadhusaṃyuktaṃ lājakustumbarīrajaḥ ||

AS.Utt.2.82 bṛhatīphalamūlatvakpippalīgranthikaiḥ kṛtaḥ |

tavakṣīrīyutaiḥ kvātho madhunā hanti śīlitaḥ ||

AS.Utt.2.83 chardimūrchājvaraśvāsakāsātīsārapīnasān |

pañcakoladvivārtākīmūlabhārṅgītugāhvayāḥ ||

AS.Utt.2.84 kṣaudrājyalīḍhāḥ śvasanakāsapīnasarukcchidaḥ |

śyāmātimuktātarkārīkusumakvāthasādhitam |

yaṣṭīgarbhaṃ ghṛtaṃ tṛṣṇāhidhmāśvāsāsrapittanut ||

AS.Utt.2.85 pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā |

dvivārtākīphalarasaṃ pañcakolaṃ ca lehayet ||

AS.Utt.2.86 pippalīpañcalavaṇaṃ kṛmijit pāribhadrakam |

tadvallihyāttathā vyoṣaṃ maṣīṃ vā romacarmaṇām |

lābhataḥśalyakaśvāviḍgodharṣyaśikhijanmanām ||

AS.Utt.2.87 khadirārjunatālīsakuṣṭhacandanaje rase |

sakṣīraṃ sādhitaṃ sarpirvamathuṃ viniyacchati ||

AS.Utt.2.88 kṣīrīpravālamadhukadarbhamūlabisotpalaiḥ |

tṛṣṇādāhajvaraharaḥ kaṣāyaḥ sasitāmadhuḥ ||

AS.Utt.2.89 śarkarādāḍimakaṇānāgakesarajīvakam |

lihan kumāraḥ kṣaudreṇa tṛṭcchardibhyāṃ vimucyāte ||

AS.Utt.2.90 lājaiḥ sacandanośīrayaṣṭīmadhukapadmakaiḥ |

lipto dhautaḥ stanaḥ pīto bhramatṛḍdāhamohahā ||

AS.Utt.2.91 asnehalavaṇaṃ pītvā saṃskṛtaṃ lāvajaṃ rasam |

saśarkaraṃ vijayate bālo laṅghanajān gadān ||

AS.Utt.2.92 visarpastu śiśoḥ prāṇanāśano bastiśīrṣajaḥ |

padmavarṇo mahāpadmanāmā doṣatrayodbhavaḥ ||

AS.Utt.2.93 śākhābhyāṃ hṛdayaṃ yāti hṛdayādvā gudaṃ vrajet |

sadanto jāyate yastu dantāḥ prāgyasya cottarāḥ ||

AS.Utt.2.94 kurvīta tasminnutpāte śāntiṃ taṃ ca dvijataye |

dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet ||

AS.Utt.2.95 vatsasya madhulājānāmāpūryaprāṅmukho mukham |

cumbetkumārastrīn vārān prāyaścittamidaṃ param ||

AS.Utt.2.96 nāvamārohayet bālaṃ snātaṃ skandhaṃ gajasya vā |

bhojayet brāhmaṇāṃścātra pāyasaṃ madhusarpiṣā ||

AS.Utt.2.97 mātuḥ kumāro garbhiṇyāḥ stanyaṃ prāyo 'pibannapi |

kāsāgnisādavamathutandrākārśyārucibhramaiḥ ||

AS.Utt.2.98 yujyate koṣṭhavṛdhyā ca tamāhuḥ pārigarbhikam |

rogaṃ paribhavākhyaṃ ca yuñjyāttatrāgnidīpanam ||

AS.Utt.2.99 pippalīpippalīmūlakaṭukādevadārubhiḥ |

kṣāradvayabiḍājājībilvamadhyāgnidīpyakaiḥ ||

AS.Utt.2.100 dadhisauvīrakasurāmaṇḍaiśca vipacet ghṛtam |

hanti prayuktaṃ tat kāle rogān pāribhavāśrayān ||

AS.Utt.2.101 annenopahitaṃ stanyaṃ pibato vihitāt param |

imāneva gadān kuryāt kuryātteṣvetadeva ca ||

AS.Utt.2.102 pītaṃ pītaṃ ca yaḥ stanyaṃ savātamatisaryate |

tasyāpyetat paraṃ pathyaṃ dīpanaṃ balavarṇakṛt ||

AS.Utt.2.103 atyudriktakṣudhaṃ bālaṃ paribhūtaṃ tu lehayet |

vidārīyavagodhūmakaṇācūrṇaṃ ghṛtāplutam ||

AS.Utt.2.104 pāyayedanu ca kṣīraṃ śṛtaṃ samadhuśarkaram |

akṣamajjādvikākolīyaṣṭīmadhukamoraṭaiḥ ||

AS.Utt.2.105 śrapayet kṣīramājyaṃ vā bījairikṣurakasya ca |

tat prayojyaṃ guru snigdhaṃ yaccātyagnau pureritam ||

AS.Utt.2.106 śvavāyasabiḍālānāmucchiṣṭena jalena ca |

snāpayettaṃ nacedevaṃ kṣuttasya praśamaṃ varajet ||

AS.Utt.2.107 kṣīripādapamūlasthaṃ vidhinā snāpitaṃ tataḥ |

vastraratnādyalaṅkāraiḥ kumāraṃ bhūṣayet sitaiḥ ||

AS.Utt.2.108 vṛkṣaṃ cānu tataḥ kuryāt bhūṣaṇavyatyayaṃ tayoḥ |

etadāyuḥpradaṃ dhanyaṃ snapanaṃ sarvarogajit ||

AS.Utt.2.109 jaṭībhūtakacākṣyādipakṣmāṇamatilolupam |

gomūtragandhiṃ snapayetīrthe gavyaśakṛdrasaiḥ ||

AS.Utt.2.110 vacāpuṣpaśilākuṣṭhavayasthāhiṅgukaṭphalaiḥ |

sabastamūtramadiraistailamabhyañjanaṃ pacet ||

AS.Utt.2.111 balāvidārītrikaṭukakuṣṭhośīrakucandanaiḥ |

siddhaṃ pītaṃ havirhanti taṃ vikāramaśeṣataḥ ||

AS.Utt.2.112 śiraḥ pṛṣṭhaṃ tato muṣkau tataḥ pādau ca yo rujet |

hastābhyāmutthito vāyuḥ saparvānuplavaḥ smṛtaḥ ||

AS.Utt.2.113 gaurīvacāsadāpuṣpīhayagandhākaṭutrayaiḥ |

sakṭphaladvivārtākīvayasthāhiṅgurohiṣaiḥ ||

AS.Utt.2.114 bastamūtrasurāyuktaiḥ sādhitaṃ tasya yojayet |

tailamabhyañjane śeṣaṃ vātavyādhivadācaret ||

AS.Utt.2.115 tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam |

tena tālupradeśasya nimnatā mūrdhni jāyate ||

AS.Utt.2.116 tālpātaḥ stanadveṣaḥ kṛcchrāt pānaṃ śakṛddravam |

tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ ||

AS.Utt.2.117 tatrotkṣipya yavakṣārakṣaudrābhyāṃ pratisārayet |

tālu tadvat kṛaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ ||

AS.Utt.2.118 śṛṅgiveraniśākuṣṭhaṃ kalkitaṃ vaṭapallavaiḥ |

badhvā gośakṛtā liptaṃ kukūle svedayettataḥ ||

AS.Utt.2.119 rasena limpettālvāsyaṃ netre ca pariṣecayet |

harītakīvacākuṣṭhakalkaṃ mākṣikasaṃyutam |

pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt ||

AS.Utt.2.120 mastuluṅgakṣayādyasya vāyustālvasthi nāmayet |

tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam |

pānābhyañjanayoryojyamudvegaścahimāmbunā ||

AS.Utt.2.121 malopalepāt svedādvā gude raktakaphodbhavaḥ |

tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ ||

AS.Utt.2.122 kecittaṃ mātṛkādoṣaṃ vadantyanye tu pautanam |

pṛṣṭhārurgudakuṭṭaṃ ca kecicca tamanāmakam ||

AS.Utt.2.123 tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ |

sitaśītaṃ ca śītāmbuyuktamantarapānakam ||

AS.Utt.2.124 sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet |

triphalābadarīplakṣatvakvāthapariṣecitam ||

AS.Utt.2.125 kāsīsarocanātutthamanohvālarasāñjanaiḥ |

lepayedamlapiṣṭairvā cūrṇitairvāvacūrṇayet ||

AS.Utt.2.126 suślakṣṇairasthavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ |

sārivāśaṅkhanābhibhyāmasanasya tvacātha vā ||

AS.Utt.2.127 rāgakaṇḍūtkaṭe kuryādraktasrāvaṃ jalaukasā |

sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake ||

AS.Utt.2.128 anāmasthaulyapittāsrakaṇḍūgaṇḍagalāmaye |

udarātyunnatau ceṣṭaṃ tārkṣyamantarapānakam ||

AS.Utt.2.129 gṛhṇāti sūtikāgāre na stanaṃ cet spṛśettataḥ |

pathyādhātrīphalakaṇairjihvāṃ saghṛtamākṣikaiḥ ||

AS.Utt.2.130 pippalītriphalācūrṇaṃ ghṛtakṣaudrapariplutam |

rudate trasyate vāpi lehaṃ dadyāt sukhāvaham ||

AS.Utt.2.131 pradīptāṅgārarajasā praśāntenāvacūrṇayet |

pañcame 'hnyapātannālaṃ lepayedvā guḍāmbhasā ||

AS.Utt.2.132 sāndreṇa bhūmau ghṛṣṭena nālapāte 'pi connatām |

nābhiṃ chāgena śakṛtā dagdhenāntarvicūrṇayet ||

AS.Utt.2.133 aśvagandhājjanājāviviḍyaṣṭīmadhukādibhiḥ |

ropayeccūrṇitairnābhiṃ snehayuktairanunnatām ||

AS.Utt.2.134 yaṣṭīlodhraniśāśyāmākalkapakvena secayet |

nābhiṃ pāke tu tailena taccūrṇeścāvacūrṇayet ||

AS.Utt.2.135 vātenādhmāpitāṃ nābhiṃ sarujāṃ tuṇḍisaṃjñitām |

mārutaghnaiḥ praśamyet snehasvedopanāhanaiḥ ||

AS.Utt.2.136 asamyakkalpanānnābheḥ syādvināmo vijṛmbhikā |

vātapittaharaṃ karma tatrāntarbahirācaret ||

AS.Utt.2.137 garbhāmbhasāmavamanācśleṣmaṇaḥ kaṇṭhagasya vā |

samparkāddhṛdaye duṣṭo mārgānāvṛṇute rasaḥ ||

AS.Utt.2.138 baddhamuṣṭistato muhyanrogairbālo 'bhibhūyate |

hṛdrogākṣepakaśvāsakāsacchardijvarādibhiḥ |

ulbakaṃ sahajaṃ vyādhimambupūrṇaṃ ca taṃ vadet ||

AS.Utt.2.139 srotoviśodhanaṃ prātastasminnantarapānakam |

vidadhyācchāgalaṃ mūtraṃ snānābhyaṅgau ca varjayet ||

AS.Utt.2.140 bilvādimūlabṛhatīpañcakolaṃ palāṃśakam |

dhanvamāṃsapalānyaṣṭau śaśamūrdhnaḥ palāṣṭakam ||

AS.Utt.2.141 sādhayet ṣoḍaśaguṇe salile 'ṣṭāṃśaśeṣitam |

tena kvāthena karṣāṃśairghṛtaprasthaṃ vipācayet ||

AS.Utt.2.142 chagalīmūtramadirādadhikṣīrasamāṃśakam |

viḍaṅgasaindhavājājīcavikādevadārubhiḥ ||

AS.Utt.2.143 sahiṃsrāhiṅgulaśunaiḥ savyoṣaiḥ ślakṣṇakalkitaiḥ |

tat pānāddhanti sahajagulmahidhmānilāmayān |

pāṇḍurogaṃ ca vātotthaṃ svasthavṛtte ca puṣṭidam ||

AS.Utt.2.144 paridagdhacchaviṃ bālaṃ dihyāddūrvātilotpalaiḥ |

śamīpatraśirīṣatvaksārivāmadhukābhayaiḥ ||

AS.Utt.2.145 mūrvādhātrīniśācūrṇaṃ mūtreṇa madhumat pibet |

pāṇḍurogī śṛtaṃ sarpirvarābhṛṅgarasena vā ||

AS.Utt.2.146 pāṭhāvelladvirajanīmustābhārṅgīpunarnavaiḥ |

sabilvatryūṣaṇaiḥ sarpirvṛścikālīyutaiḥ śṛtam |

lihāno mātrayā rogairmucyate mṛttikodbhavaiḥ ||

AS.Utt.2.147 vyādheryadyasya bhaiṣajyaṃ stastena pralepitaḥ |

sthito muhūrtaṃ dhauto 'nu pītastaṃ taṃ jayet gadam ||

AS.Utt.2.148 grahairapi hi jāyante pracchannairvyādhayaḥ śiśoḥ |

karma śastamatasteṣu daivayuktyāśrayaṃ sadā ||

iti dvitīyo 'dhyāyaḥ ||