atha saptacatvāriṃśo 'dhyāyaḥ

AS.Utt.47.1 athāto viṣopadravapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.47.2 jvarakāsavamiśvāsahidhmā tṛṣṇātimūrcchanam |

viśobhedo 'tikāṭhinyamānāho bastimūrddharuk ||

AS.Utt.47.3 śvayathuḥ pūtidaṃśatvaṃ raktasrāvo viṣānilaḥ |

iti ṣoḍaśa nirdiṣṭā viṣārtānāmupadravāḥ |

gacchantyupokṣitā nāśaṃ yairjuṣṭā viṣarogiṇaḥ ||

AS.Utt.47.4 rājavṛkṣaphalośīrakāśmaryaghanapadmakāt |

kvāthaḥ saśarkarākṣaudro viṣajvaraharaḥ param ||

AS.Utt.47.5 pītā taṇḍulatoyena kaṭukā sasitopalā |

viṣajvaraharājājī jīvakarṣabhakotpalam ||

AS.Utt.47.6 kolamajjasitādhānyabhārṅgīyaṣṭyāhvakesaram |

viṣajvaravamiśvāsakāsatṛṣṇānibarhaṇam ||

AS.Utt.47.7 triphalāragvadhavyāghrīkvātho jvaravibandhajit |

bālabilvavacāmustā kaṣāyaḥ sapunarnavaḥ |

jvarāgnisādaśvayathūnnihanti viṣasambhavān ||

AS.Utt.47.8 vaidehikārāmaṭhakaṃ kapittharasasaindhavam |

sasitāmākṣikaṃ līḍhaṃ śvāsakāsajvarāpaham ||

AS.Utt.47.9 sadrākṣānāgarāṃ kṛṣṇāmathavā savarāghanām |

līḍhvājyamadhunā kāsānmucyate viṣasambhavāt ||

AS.Utt.47.10 sapāṭhāñjanamañjiṣṭhādviniśāmadhukāṃ tathā |

yaṣṭyāhvamambhasā pītvā maricairavacūrṇitam ||

AS.Utt.47.11 viṣavamyāṃ pibet kvāthaṃ vilbamūlādrajo 'thavā |

dhātrīṣarūpakadrākṣā madhukaṃ payasā drutam ||

AS.Utt.47.12 vellāgryāñjanasośīrayaṣṭyailākaṇakesaram |

lihyānmaricakumbhīṃ vā ghṛtapuṣparasadrutām ||

AS.Utt.47.13 kṣīrivṛkṣāṅkurakṣaudrasitāstṛḍvamathucchidaḥ ||

AS.Utt.47.14 jīrṇaśālyodanaṃ kṣaudraṃ kṣīraṃ candanasādhitam |

śītānbhonupibet bhuktvā viṣacchardimapohati ||

AS.Utt.47.15 tailagoviḍrasakṣaudrailihyāt kṛṣṇāpriyaṅguke ||

AS.Utt.47.16 śvāsī kṣaudreṇa vā drākṣāśṛṅgīmāgadhikāsitāḥ |

guḍanāgaravaidehīvijayāmalakāni vā ||

AS.Utt.47.17 hidhmāyāṃ śaṅkhakanakakaṭukāsvarṇagairikam |

vellaśuṇṭhīkaṇośīrarajanīdvitayāni vā ||

AS.Utt.47.18 lihyādvā vyoṣamṛdvīkāṃ bījapūrarasena vā |

sakṣaudraṃ vālakarajaḥ kvāthaṃ vā saguḍaṃ pibet ||

AS.Utt.47.19 viśvabheṣajagāyatrīharidrāmaradārujam |

dantīndravāruṇīdvīpīkalkaṃ sauvīrakeṇa vā ||

AS.Utt.47.20 tṛṇmūrcchayoraśiraso lepasekā himā hitāḥ |

ambhojanālakusumacandanośarīmauktikaiḥ |

vaihāyasasitātoyakṣīrājyekṣurasāplutaiḥ ||

AS.Utt.47.21 vījanaṃ tālavṛntena śīte sikatile sthitiḥ ||

AS.Utt.47.22 kamalotpalakiñjalkapaṭalāvṛtavāriṣu |

viṣatṛḍdāhamūrcchāghnaṃ sarasīṣvavagāhanam ||

AS.Utt.47.23 viṣavegasamutthāyāṃ tṛṣṇāyāṃ lājatarpaṇam |

śarkarādāḍimakṣaudrasalilāplāvitaṃ pibet |

vaṭavetasajambvāmrasevyatoyaṃ ca śītalam ||

AS.Utt.47.24 bhūnimbamustakaṭukātrāyantīndrayavān samān |

dvau bhāgau citrakādaṣṭau kuṭajādvāriṇā pibet |

viṣātisārodāvartakāsaśvāsajvarāpaham ||

AS.Utt.47.25 lodhramocarasāmbaṣṭhādhātakīstaṇḍulāmbunā |

samākṣikāḥ pibettadvannāgarātiviṣābhayāḥ ||

AS.Utt.47.26 sadhātakīḥ sakuṭajāḥ sāñjanāḥ ślakṣṇacūrṇitāḥ |

pāṭhānāgaracūrṇaṃ vā dadhnā yuktaṃ samākṣikam ||

AS.Utt.47.27 bastirugvartanāheṣu phalavartiṃ prayojayet |

sāragvadhāṃ satrivṛtāṃ sopakulyāṃ harītakīm |

pibet ghṛtena sakṣaudrāṃ bastiśūlādināśinīm ||

AS.Utt.47.28 gṛhadhūmanataśyāmā nīlinī taṇḍulīyakaiḥ |

siddhaṃ vājyaṃ tathāsiddhaṃ varā kvāthatrivṛdyutam ||

AS.Utt.47.29 kākolī kṣīrivṛkṣatvagdrākṣāyaṣṭyāhvaśarkarāḥ |

nasyaṃ viṣaśirorughnaṃ saṃyojyaṃ śītavāriṇā ||

AS.Utt.47.30 śvayathau śuddhakoṣṭhasya payaḥ pāne hitaṃ śṛtam |

viśvabheṣajavaidehīkaṭukādevadārubhiḥ |

surasāmlakalkairvā chāgaṃ vā pippalīśṛtam ||

AS.Utt.47.31 triphalāyāḥ kaṣāyeṇa trivṛtā bhāvitā tryaham |

āloḍya sarpiṣā pītā viṣaśvayathunāśinī ||

AS.Utt.47.32 madhuvellavarāvyoṣasurāhvośīrapadmakaiḥ |

viṣaśvayathujillepastathā svādukaṣāyakaiḥ ||

AS.Utt.47.33 śirīṣapuṣpāhiśironatakuṣṭhairghṛtānvitaḥ |

dhūpo 'gadaḥ śvayathujit samastaviṣanāśanaḥ ||

AS.Utt.47.34 alpenāpyapacāreṇa daṃśaḥ pūtitvamaśnute |

prāyo na sahate tīkṣṇamuṣṇaṃ vā bheṣajaṃ viṣam ||

AS.Utt.47.35 madhurasnigdhaśītāni yuñyāttasmādviṣavraṇe |

sekālepāṃśca sakṣīraiḥ kaṣāyaiḥ kṣīrivṛkṣajaiḥ ||

AS.Utt.47.36 nyagrodhaśuṅgamadhukatilasarṣapasaindhavam |

sābhayā nimbapatrājyaṃ daṃśapūtitvanāśanam |

karṇikāpātanaṃ śreṣṭhaṃ viṣavraṇavināśanam ||

AS.Utt.47.37 rakte sravatyatibhṛśaṃ ghṛtaṃ samaricaṃ pibet |

taṇḍulīyakamūlena sitayā vā samanvitam ||

AS.Utt.47.38 daṃśaṃ pralepayeccāsya dārvyā suślakṣṇapiṣṭayā |

sitopalākṣaudraghṛtacchāgadugdhāni nāvanam ||

AS.Utt.47.39 śamīkalkaṃ pibecchlakṣṇamaṅgaṃ limpodviśālayā |

nāvane hemaṃ śuklā ca tataḥ śāmyati śoṇitam ||

AS.Utt.47.40 kdśasyātisrute rakte rūkṣairatyarthasevitaiḥ |

viṣasya ca svabhāvena mātariśvā prakupyati ||

AS.Utt.47.41 unmādākṣepakamanobhraṃśāpasmṛtayastataḥ |

tatreṣṭaṃ snehanaṃ bastinasyapradhamānāñjanam ||

AS.Utt.47.42 nāgadantyabhayākuṣṭhapippalīvṛṣakaṭphalam |

bhallātakāsthikaṭukābilvaprativiṣāgnikāḥ |

sakṣīraṃ tairghṛtaṃ siddhaṃ viṣavātavikārajit ||

AS.Utt.47.43 pibederaṇḍatailaṃ vā chāgamāṃsarasānvitam |

aikadhyaṃ ghṛtatailaṃ vā medhyamāṃsarasāśanaḥ ||

AS.Utt.47.44 kārpāsamūlaṃ maricaṃ haridre naladaṃ nalam |

pippalīṃ svarjikāṃ kuṣṭhaṃ jalenāloḍya pāyayet |

unmattaṃ viṣavātena tathāpasmāriṇaṃ naram ||

AS.Utt.47.45 vacāhaṃsapadīvyoṣadadhitthaṃ hastipippalīm |

devadārubalābilvakṛmijit kuṣṭhaṭuṇṭukam ||

AS.Utt.47.46 lodhrākhukarṇyativiṣāḥ kṣīraṃ sarpiśca pāyayet |

nihanti pānābhyaṅgābhyāṃ ghṛtaṃ sarvaviṣāṇi tat ||

AS.Utt.47.47 pratikuryādyathāsvaṃ ca rogeṣvevaṃ pareṣu ca |

doṣānubandhamālocya viṣatantrāvirodhataḥ ||

AS.Utt.47.48 dṛśyaśabdāgadairasya viṣaśeṣaṃ nivartayet |

alpamapyavaśiṣṭaṃ hi vyādhaye maraṇāya vā ||

AS.Utt.47.49 dhavāśvakarṇatiniśakaraghāṭakapītanān |

palāśāmrātakakubhapāribhadrakatilvakān ||

AS.Utt.47.50 kapitthakuṭajāṅkolapragrahāmalakībhujān |

śamīśleṣmātakāśmantagojīyamalakaṇṭakān ||

AS.Utt.47.51 cirivilvārkakaṭvaṅgasamaṅgāmadhuśigrukān |

gopaghoṇṭāhimārau ca bhasmīkṛtyāmbhasā gavām ||

AS.Utt.47.52 kṣārakalpenavisrāvya pacet kṣiptvāvacūrṇitān |

pippalīdvayakośāsrasaptaparṇailavālukān ||

AS.Utt.47.53 varāṅgacocamañjiṣṭhākuṣṭhavañjulaṭuṇṭukān |

viḍaṅgātiviṣānantāsarṣapataṇḍulīyakān ||

AS.Utt.47.54 surāhvasaralaplakṣagṛhadhūmakarañjakān |

nāgadantī sutaśreṇī niculaṃ varuṇaṃ vacām ||

AS.Utt.47.55 varddhamānamayo bilvaṃ kṣāravatpākamāgatam |

tat lohakumbhe nihitaṃ kāryaṃ sannihitaṃ sadā ||

AS.Utt.47.56 tena dundubhimālimbet patākāstaraṇāni ca |

darśanaśravaṇasparśairnirviṣaṃ tāni kurvate ||

AS.Utt.47.57 pānāt kṣārāgadaścaiṣa viṣaṃ sthāvarajaṅgamam |

śūlagulmodarājarṇiśvāsakāsāśmaśarkarāḥ ||

AS.Utt.47.58 śophārśograhaṇīdoṣānaruciṃ ca niyacchati |

api takṣakatulyānāṃ sarpāṇāṃ darpanāśanaḥ ||

AS.Utt.47.59 śrīveṣṭakamanohvālaṃ sasarjarasavālakam |

karṣāṃśaṃ nāgapuṣpasya prakuñcaṃ truṭiviṃśakam ||

AS.Utt.47.60 hareṇavaścatuḥṣaṣṭiḥ kuṭannaṭacatuṣṭayam |

śatāhvāṃ ṣoḍaśaitāni puṣye sambhṛtya peṣayet ||

AS.Utt.47.61 āśleṣāsu gavāṃ madhye śastramantrābhirakṣitam |

kumāryā snātayā tatra mantroyaṃ viṣṇunirmitaḥ ||

AS.Utt.47.62 mātā me vijayānāma jayo nāma pitā mama |

ajayyasya ca putrosau vijaye ca jayāmi vaḥ ||

AS.Utt.47.63 sugandhākhyoyamagado nityaṃ dehavilepanāt |

abhaṅgakaraṇo yuddhe vivāde ca jayāvahaḥ ||

AS.Utt.47.64 amunā lepitāśchatradundubhidhvajatoraṇāḥ |

dṛṣṭaspṛṣṭaśrutā ghnanti viṣaṃ sthāvarajaṅgamam |

bhūtabālagrahonmādān gehasthopi nivārayet ||

AS.Utt.47.65 prapauṇḍarīkasaraladevadārukuṭannaṭam |

jaṭāśatāhvātiviṣātilaparṇīsugandhikā ||

AS.Utt.47.66 nīlīyivaphalābhārṅgīmadhuyaṣṭyailavālukam |

toyatoyadakālīyatagaradhyāmakatvacaḥ ||

AS.Utt.47.67 nakhapadmakapunnāgapatrakālānusārivāḥ |

tālīsapatraṃ maricaṃ joṅgakaṃ candanadvayam ||

AS.Utt.47.68 dvyelādvisevyadvitā dviniśā naladadvayam |

lākṣāśītaśivavyoṣaphalinīdhānyagairikam ||

AS.Utt.47.69 śaileyakaśilāpuṣpagranthilā corakābhayāḥ |

arkasthauṇeyapṛthvīkā kaṭukā candrarājayaḥ ||

AS.Utt.47.70 kaliṅgakaḥ sarjarasaḥ kuṣṭhaṃ lavaṇapañcakam |

śrīparṇikāśmarīśeluśiṃśapā sinduvārajaḥ ||

AS.Utt.47.71 campakāśokasurasasumanastilvakodbhavāḥ |

pāṭalyāstṛṇaśūlyāśca prasavāḥ kumudotpalam ||

AS.Utt.47.72 tiniśārjunaśamyākadhavapuṣpaṃ sapaṅkajam |

pañcāśīteridaṃ cūrṇaṃ samūtraghṛtamākṣikam ||

AS.Utt.47.73 nidhāpayet gavāṃ śṛṅge manuṣyaṃ punarāharet | (manuṣyaṃ tena jīvayet)

bhagnaskandhaṃ vivṛttākṣaṃ mṛtyordaṃṣṭrāntaraṃ gatam ||

AS.Utt.47.74 mahāsugandho nāmnāyamativīryotitejasā |

vārayatyatidurvāraṃ viṣāgniṃ vāsukerapi ||

AS.Utt.47.75 nṛponenānuliptāṅgo bhavet sarvajanapriyaḥ |

tejasvitāṃ ca labhate rājakasyāpi madhyagaḥ ||

AS.Utt.47.76 śītameva ca kurvīta vidhānaṃ viṣarogiṇām |

muktvā kīṭaviṣaṃ taddhi śītenātiprabarddhate ||

AS.Utt.47.77 śālayaḥ ṣaṣṭikā jīrṇāḥ koradūṣāḥ priyaṅgavaḥ |

mudgo hareṇustuvarī paṭolaṃ vetrapallavāḥ ||

AS.Utt.47.78 taṇḍulīyakajīvantī vārtākaṃ suniṣaṇṇakaḥ |

jāṅgalaṃ dāḍimaṃ dhātrī kapitthaṃ saindhavaṃ sitā ||

AS.Utt.47.79 avidāhiyadanyacca vijñāyānnasvarūpataḥ |

tattaddadyādviṣārtebhyaḥ kāryā vyañjanasaṃskṛtiḥ |

kaṣāyairviṣahantṛṛṇāṃ ghṛnaiḥ kalyāṇakādibhiḥ ||

AS.Utt.47.80 divyasārasakūpotthamanyadvā śṛtaśītalam |

madhvāmalakayuktaṃ vā viṣārttaḥ salilaṃ pibet |

nadītaṭākajaṃ tyājyaṃ viśeṣeṇa ghanāgame ||

AS.Utt.47.81 śuklavastrodarāyātaiḥ sukṛtāḥ saktavo yavaiḥ |

takreṇa saghṛtāḥ pītāḥ paramaṃ viṣanāśanāḥ ||

AS.Utt.47.82 tilamadyakulatthakṣutkrudbhayāyāsamaithunam |

varjayedviṣamuktopi divāsvapnaṃ viśeṣataḥ ||

AS.Utt.47.83 praśāntadoṣaṃ prakṛtisthadhātu māhārakāmaṃ samamūtraviṭkam |

prasannavarṇendriyacittaceṣṭaṃ vaidyovagacchedaviṣaṃ manuṣyam ||

iti saptacatvāriṃśo 'dhyāyaḥ ||