atha aṣṭacatvāriṃśo 'dhyāyaḥ |

AS.Utt.48.1 athāto viṣopayogīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ iti ha smāhurātreyādayo maharṣayaḥ |

viṣe prativiṣaṃ yojyaṃ mantratantrairasidhyati |

atīte pañcame vege saptamasyānatikrame |

prabhonirvadye prayato naiva vākhyāya kasyacit ||

AS.Utt.48.2 siddhamantradharaḥ kṛtvā dharaṇībandhamāditaḥ |

nahi mantrasahāyasya viṣaṃ yātyavidheyatām ||

AS.Utt.48.3 śleṣmatulyaguṇaṃ prāyaḥ sthiramūrdhvagamaṃ viṣam |

prāyaḥ pittaguṇairyuktamadhogāmi ca jaṅgamam ||

AS.Utt.48.4 guṇairiti viparyastairnihataste parasparam |

yuñjyānmūlaviṣaṃ tasmāddaṣṭānāṃ pānalepayoḥ ||

AS.Utt.48.5 viṣapītaṃ ca kuśalo daṃśayet pavanāśibhiḥ |

na viṣapratimaṃ kiñcinnirviṣīkaraṇaṃ viṣe ||

AS.Utt.48.6 caturbhiḥ ṣaḍbhiraṣṭābhirhīnamadhyottamāṃ yavaiḥ |

mātrāṃ viṣasya maulasya prayuñjīta yathāyatham ||

AS.Utt.48.7 daṣṭasya dvau yavau kīṭaistilamātraṃ tu vṛścikaiḥ |

naiva svasṛksthe pāne tu lūtādaṣṭasya neṣyate ||

AS.Utt.48.8 saviṣe yuktamamṛtaṃ viṣamevāviṣe viṣam |

abale cātibalavadvyāpannaṃ ca prayogataḥ ||

AS.Utt.48.9 saviṣāviṣaśaṅkāyāmagadānupayojayet |

aviruddhān prayukto hi nirviṣasyāgado gadaḥ ||

AS.Utt.48.10 tadvacca saviṣatyāpi kriyākālātipātataḥ |

jānīyādviṣasadbhāvaṃ bhiṣaktasmāt prayatnataḥ ||

AS.Utt.48.11 sāktukaṃ mustakaṃ śṛṅgī vālakaṃ sarṣapāhvayam |

vatssnābhaṃ ca karmaṇyaṃ viṣaṃ snigdhaṃ ghanaṃ guru |

najātvanyat prayoktavyaṃ kālakūṭaṃ viśeṣataḥ ||

AS.Utt.48.12 viṣe 'vacārite tīkṣṇe peyaṃ ghṛtamanantaram |

sabhārṅgīdadhidhūmotthasārivātaṇḍulīyakam ||

AS.Utt.48.13 agāradhūmamañjiṣṭhāyaṣṭyāhvairvā samanvitam |

lihyādvā madhusarpirbhyāṃ cūrṇitāmarjunatvacam ||

AS.Utt.48.14 kṣīrakṣaudraghṛtairyuktaṃ pītaṃ hanti viṣaṃ viṣam |

AS.Utt.48.15 sasinduvāratagaraṃ mṛtasañjīvanaṃ viṣam ||

AS.Utt.48.16 śirīṣakusumaṃ vakraṃ viṣamākhuviṣāpaham ||

devadārunataṃmāṃsī drāmilībākucīviṣam |

kuṣṭhaṃ ca pānalepābhyāṃ samastaviṣaśāśanam ||

AS.Utt.48.17 manaśśilājjanālailā sinduvārāmarāhvayam |

saraktākuṃkumaviṣaṃ dhmānaṃ nissaṃjñabodhanam ||

AS.Utt.48.18 dāhe viṣodbhave lepaḥ saktukṣīraghṛtairhitaḥ ||

AS.Utt.48.19 yastu saṃroṣito bhogī dhūmaṃ vaktrādvimuñjcati |

daṇḍāgre piśitaṃ badhvā bahuśastena daṃśayet ||

AS.Utt.48.20 aśakyamagadairanyairviṣapītaṃ cikitsakaḥ |

pāyayenmāṃsacūrṇaṃ taṃ jñātvā viṣabalābalam ||

AS.Utt.48.21 anyeṣvapi ca rogeṣu śeṣopāyaparikṣaye |

viṣaṃ yuñjīta nityaṃ ca rasāyanagaveṣiṇaḥ ||

AS.Utt.48.22 ghṛtopaskṛtadehasya viśuddhasya hitāśinaḥ |

sātvikasyodite bhānau yojyaṃ śītavasantayoḥ ||

AS.Utt.48.23 grīṣmepyātyayike vyādhau na ca varṣāsu durdine ||

AS.Utt.48.24 na krodhane na pittārte na klībe rājani dvije |

kṣuttṛṣṇāśramagharmādhvavyādhyantaranipīḍite |

garbhiṇībālavṛddheṣu na rūkṣeṣu na marmasu ||

AS.Utt.48.25 abhyastepi viṣe yatnādvarjanīyān vivarjayet |

kaṭvamlatailalavaṇadivāsvapnātapānalān |

rūkṣamannaṃ viśeṣeṇa bhayaṃ vājīrṇataḥ sadā ||

AS.Utt.48.26 dṛgvibhramaṃ karṇarujāmanyāṃścānilajān gadān |

viṣaṃ rūkṣāśinaḥ kuryānmṛtyumeva tvajīrṇataḥ ||

AS.Utt.48.27 alaṃ gomūtrasaṃyuktamātape śoṣayet tryaham |

viṣaṃ bṛṃhaṇametaddhi viṣasyādau praśasyate ||

AS.Utt.48.28 tat pibenmastunā vātajvare kṣīreṇa paittike |

yuktaṃ mūtreṇa kaphaje sarvaje triphalāmbhasā ||

AS.Utt.48.29 lodhracandanaṣaḍgranthāśarkarāghṛtamākṣikaiḥ |

kṣīreṇa ca viṣaṃ yuktaṃ jīrṇajvaraharaṃ param ||

AS.Utt.48.30 nikumbhakumbhatriphalāsarpirmadhuviṣaiḥkṛtaḥ |

nihanti modako jīrṇajvaramehatvagāmayān |

śikhikarkirasopetaṃ viṣamajvarajidviṣam ||

AS.Utt.48.31 viṣaṃ yaṣṭyāhvayaṃ rāsnāsevyamutpalakandakam |

taṇḍulodakapītāni raktapittasya bheṣajam ||

AS.Utt.48.32 viṣaṃ rasāñjanaṃ bhārṅgī vṛścikālī mahāsahā |

savedane sapāke ca vraṇe duṣṭe pralepanam ||

AS.Utt.48.33 sitāviṣakṣīratarupravālā madhunā drutāḥ |

śvāsahidhmāpahā līḍhāśchardidhnyastu viṣānvitāḥ |

kṣaudrośīramadhukṣārarajanīkuṭajatvacaḥ ||

AS.Utt.48.34 vijayāpippalīmūlapippalīdvayacitrakaiḥ |

puṣkarāhvaśaṭhīdrākṣāyavānīkṣāradīpyakaiḥ ||

AS.Utt.48.35 sitāyaṣṭīdvibṛhatīsaindhavaiḥ pālikaiḥ pacet |

saviṣārddhapalaiḥ prasthaṃ ghṛtāttajjīrṇabhukpibet ||

AS.Utt.48.36 durnāmamehagulmārmatimirakrimipāṇḍutāḥ |

galagrahagrahonmādakuṣṭhāni ca niyacchati ||

AS.Utt.48.37 kṛcchraghnā viṣapathyāgnidantīdrākṣāniśāviṣāḥ |

śilājatu viṣaṃ mūtramudāvartāśmarīharam ||

AS.Utt.48.38 gomūtrakṣārasindhūtthaṃ viṣaṃ pāṣāṇabhedakam |

vajravaddārayatyetadekataḥ pītamaśmarīm ||

AS.Utt.48.39 samūlā pippalī mūtraṃ viṣaṃ śūlaharaṃ tathā |

viṣadravantīmadhukadrākṣārāsnāśaṭhī kaṇāḥ ||

AS.Utt.48.40 eraṇḍatailaṃ triphalā gomūtraṃ citrako viṣam |

sarpiṣā sahitaṃ pītaṃ vātāṇḍatvamapohati ||

AS.Utt.48.41 triphalā svarjikākṣāro viṣaṃ gulmaprabhedanam |

viṣavellamisikṣīraṃ gulmaplīhanibarhaṇam ||

AS.Utt.48.42 plīhodaraghnaṃ payasā śatāhvā krimijidviṣam ||

AS.Utt.48.43 vāyasīmūlaniṣkkāthapītaṃ kuṣṭhaharaṃ viṣam ||

AS.Utt.48.44 vāyasyārājavṛkṣatvaktrāyantībākucīphalāt |

plīhaghnebhakaṇābhyāṃ ca viṣaṃ kvāthena kuṣṭhajit ||

AS.Utt.48.45 avalgujaiḍagajayorbījaṃ kṣāradvayaṃ viṣam |

lepaḥ sasaindhavaḥ piṣṭo vāriṇā kuṣṭhanāśanaḥ ||

AS.Utt.48.46 citrakārkajaṭāhastipippalībākucīviṣaiḥ |

gomūtrapiṣṭairanyonyomanohvāsnukpayoviṣaiḥ ||

AS.Utt.48.47 sacandralekhaiḍagajakarañjaphalasaindhavaiḥ |

savyoṣasvarjikākṣārayavakṣāraniśādvayaiḥ |

agāradhūmasahitairbastamūtreṇa kalkitaiḥ |

bhallātakāgniśamyākaviṣairgomūtrapeṣitaiḥ |

lepo vicarcikādaduśatāruḥkiṭibhāpahaḥ |

śamyākapatratvaṅmūlaṃ viṣaṃ takraṃ ca tadguṇam ||

AS.Utt.48.48 viṣabhallātakadvīpiguñjānimbaphalairjayet |

lepomlapiṣṭaiḥ śvitrāṇi puṇḍarīkaṃ ca dāruṇam ||

AS.Utt.48.49 vakrakuṣṭharasadvīpispṛkkāpatrailavālukam |

piṣṭaṃ khadiratoyena trirātramuṣitaṃ pibet ||

AS.Utt.48.50 śvitrī viṣeṇa saṃsṛṣṭaṃ tataḥ sphoṭān kilāsajān |

kaṇṭakena vibhidyānu lepairlimpeta kauṣṭhikaiḥ ||

AS.Utt.48.51 athavā karavīrārkamūlabākucikāviṣaiḥ |

batāmbupiṣṭaiḥ sadvīpidvipapippalyaruṣkaraiḥ ||

AS.Utt.48.52 lākṣāsurāhvāmañjiṣṭhākuṣṭhapadmakasārivāḥ |

guñjāphalaṃ kurabako lāṅgalī vajrakandakaḥ ||

AS.Utt.48.53 vārāhīkandakāsphotā saptāhvagirikarṇikāḥ |

arkāśvamārayormūlaṃ nāgapuṣpaṃ nataṃ niśe ||

AS.Utt.48.54 dantī viṣaṃ sātiviṣaṃ pippalī maricāni ca |

taistailṃ kaṭutailaṃ vā śvitrasyābhyañjanaṃ pacet |

savarṇīkaraṇaṃ śreṣṭhamāstikasya vaco yathā ||

AS.Utt.48.55 vīrā lāṅgalikī dantī viṣapāṣāṇabhedakaiḥ |

prayojyo mūḍhagarbhāṇāṃ pralepo garbhamocanaḥ ||

AS.Utt.48.56 svarasaṃ bījapūrasya vacāṃ brāhmīrasaṃ ghṛtam |

bandhyā pibantī saviṣaṃ suputraiḥ parivāryate ||

AS.Utt.48.57 naṣṭaśukraḥ payo drākṣākapikacchu vacā viṣam ||

AS.Utt.48.58 viṣaṃ sarpiḥ sitā kṣaudraṃ timirāpahamañjanam |

viṣaṃ caikamajākṣīrakalkitaṃ ghṛtadhūpitam ||

AS.Utt.48.59 viṣaṃ dhātrīphalarasairasakṛt paribhāvitam |

añjanaṃ śaṅkhasahitaṃ pragāḍhatimirapraṇut ||

AS.Utt.48.60 viṣamindrāyudhaṃ stanye ghṛṣṭaṃ kācajidañjanam |

bījapūrarase ghṛṣṭaṃ viṣaṃ tadvatsitāyutam |

viṣaṃ māgadhikā dve ca niśe kācaghramañjanam ||

AS.Utt.48.61 śuklārmajidviṣaṃ kṛṣṇāyuktaṃ gomūtrabhāvitam ||

AS.Utt.48.62 samudraphenasphaṭikakuruvindasudhāñjanam |

kūrmapṛṣṭhaṃ ca tulyāni tebhyorddhāṃśā manaśśilā ||

AS.Utt.48.63 arddhahīnāni maricasaindhavāyorajāṃsi ca |

ato yathottaraṃ dadyādayasā ca samaṃ viṣam |

rasakriyeyaṃ madhunā śuklapillārmakācahṛt ||

AS.Utt.48.64 abhīkṣṇaṃ śītatoyena siñjcennetre viṣāñjite ||

AS.Utt.48.65 rasonakandamaricaviṣasarṣapasaindhavaiḥ |

pillekṣi likhitaṃ pūrvaṃ surasārasapeṣitaiḥ ||

AS.Utt.48.66 pūrayet sarpiṣā cānu sarpireva ca pāyayet |

madhūkasāramadhukaviṣakṣīrajalairghṛtam |

pakvaṃ santarpaṇaṃ śreṣṭhaṃ rātryandhatve cirotthite ||

AS.Utt.48.67 nasyaṃ śirorukśamanaṃ pratyakpuṣpī sitā viṣam |

athavā ghṛtayaṣṭyāhvaśarkarā viṣasaṃyutāḥ ||

AS.Utt.48.68 śuṇṭhī pathyā viṣaṃ pāṭhā dravantī pūtināsajit ||

AS.Utt.48.69 kaṭutailaṃ viṣaṃ nasyaṃ palitārūṃṣikāpaham ||

AS.Utt.48.70 svarjikākṣārasindhūtthaśuktayuktaṃ viṣaṃ param |

karṇayoḥ pūraṇaṃ tīvrakarṇaśūlanibarhaṇam ||

AS.Utt.48.71 prapauṇḍarīkamañjiṣṭhāviṣasindhusamudbhavaiḥ |

nihanti sādhitaṃ tailaṃ gaṇḍūṣeṇa mukhāmayān ||

AS.Utt.48.72 devadāru viṣaṃ sarpirgomūtraṃ kaṇṭakārikā |

vācaḥskhalanatāṃ hanti pītamityāha kāśyapaḥ ||

AS.Utt.48.73 śatruprayuktādviṣato garādvā |

lūtābhujaṅgākhugaṇājjarāyāḥ |

akālamṛtyorgrahapāpmato vā |

viṣāśino nāsti bhayaṃ narasya ||

| iti aṣṭacatvāriṃśo 'dhyāyaḥ |
iti viṣatantraṃnāma ṣaṣṭhamaṅgaṃ sampūrṇam ||