atha ekonapañcāśo 'dhyāyaḥ |

AS.Utt.49.1 athāto rasāyanavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ |

dīrghamāyuḥ smṛtiṃ medhāmārogyṃa taruṇaṃ vayaḥ |

prabhā varṇasvaraudāryaṃ dehendriyabalodayam ||

AS.Utt.49.2 vāksiddhiṃ vṛṣatāṃ kāntimavāpnoti rasāyanāt |

lābhopāyo hi śasyānāṃ rasādīnāṃ rasāyanam ||

AS.Utt.49.3 pūrve vayasi madhye vā tatprayojyaṃ jitātmanaḥ |

snigdhasya srutaraktasya viśuddhasya ca sarvathā ||

AS.Utt.49.4 aviśuddhe śarīre hi yukto rāsāyano vidhiḥ |

na bhāti malasaṃsṛṣṭe vastre rāga ivārpitaḥ ||

AS.Utt.49.5 yuktaṃ saṃskārahīnasya samyagapyapramādinaḥ |

yathaiva pauruṣaṃ tadvannasidhyati rasāyanam ||

AS.Utt.49.6 sarve ca doṣā bhavanti grāmyādāhārādamlalavaṇakaṭukakṣāravirudvāsātmyarūkṣābhiṣyandiklinnagurupūtipuryuṣitanavadhānyaśuṣkaśākāmamāṃsatilakulatthadadhiśuktakāñjikapiṣṭānnavirūḍhakaniṣeviṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmāyāmasaṅkṣobhitavapuṣāṃ krodhalobhabhayaśokāyāsabahulānā pāpakarmaṇāmasamañjasāhāravihāranirhāraniratānām ||

AS.Utt.49.7 ato nimittaṃ hyaviśuddhaḥ sañjāyate raso vidahyate raktaṃ śithilībhavanti māṃsāni viṣyandate medo dūṣyante doṣā vimucyante sandhayo na sandhīyantesthiṣu majjāno nāpyāyate śukraṃ naujo na balaṃ na vīryam ||

AS.Utt.49.8 tataḥ sa evaṃbhūto glāyati sīdati nidrātandrālasyasamanvitaḥ khidyate nirvidyate nirutsāho 'samarthaḥ śārīramānasānāṃ viśiṣṭānāṃ ceṣṭānāṃ bhraṣṭacchāyo naṣṭasmṛtiralpabuddhirasampādyamānābhilaṣitārtho 'harniśamaniśamaniśaṃ niśvasannadhiṣṭhānabhūto rogāṇāṃ nopāttamapi sarvamāyuravāpnoti ||

AS.Utt.49.9 tasmāt buddhimānapāsya yathoktānāhārādidoṣān nirvāhya ca pūrvopacitān rasāyanaṃ vidhivihitamupaseveta ||

AS.Utt.49.10 tattu dvividhaṃ kuṭīprāveśikaṃ vātātapikaṃ ca |

tatra vīryaprabhāvaprayogaparihāragurutvāt kuṭīprāveśikaṃ mahāphalataram ||

AS.Utt.49.11 tasya vidhiḥ kṣemasubhikṣadhārmikaśaddadhānajananṛpavaidyavipre sulabhamahauṣadhighṛtakṣīrapathyabhojanopakaraṇe grame nagare vā pūrvottarasyāṃdiśi prāgudakpravaṇe suvibhaktavihāroddeśe deśe dṛḍhaghanasumṛṣṭabhittimutsedhavistārasampannāṃ sūkṣmalocanāṃ trigarbhāmṛtusukhāṃ nirvātāṃ pravātaikadeśāṃ prāgdvārāmudagdvārāṃ vā śamīvilvakṣīrivṛkṣaparigṛhītāmaniṣṭendriyārthavātātaparajodhūmasvedakledadaṃśamaśakasarīsṛpavyālabālastrīdāsāntāvasāyināmagamyāṃ sannihitasadvaidyaparicārakopakaraṇāṃ kuṭīṃ kārayet ||

AS.Utt.49.12 tasyāṃ rasāyanārthī śaradi vasante vā śuklapakṣe praśaste ahani pūjayitvā yathārhaṃ devaguruviprān praṇamya brahmadakṣāśviprabhṛtīn parimṛśya suvarṇaghṛtamadhusiddhārthakapriyaṅgurocanāḥ pradakṣiṇīkṛtya gobrāhmaṇānanu praviśet ||

AS.Utt.49.13 tatra saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ |

brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ ||

AS.Utt.49.14 dānaśīladayāsatyavratadharmaparāyaṇaḥ |

devatānusmṛtau yukto yuktasvapnaprajāgaraḥ |

priyauṣadhaḥ peśalabāgārabheta rasāyanam ||

AS.Utt.49.15 harītakīmāmalakaṃ saindhavaṃ nāgaraṃ vacām |

haridrāṃ pippalīṃ vellaṃ guḍaṃ coṣṇāmbunā pibet |

snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate ||

AS.Utt.49.16 tataḥ śuddhaśarīrāya kṛtasaṃsarjanāya ca |

trirātraṃ pañcarātraṃ vā saptāhaṃ vā ghṛtānvitam |

dadyādyāvakamāśuddheḥ purāṇaśakṛto 'thavā ||

AS.Utt.49.17 itthaṃ saṃskṛtakoṣṭhasya rasāyanamupāharet |

yasya yadyaugikaṃ paśyet sarvamālocya sātmyavit ||

AS.Utt.49.18 haraṇāt sarvarogāṇāṃ yāsāvuktā harītakī |

pathyatvāt sarvadhātūnāṃ pathyā śivatayā śivā ||

AS.Utt.49.19 yasmādvijayate vyādhīn samagrānvijayā tataḥ |

abhayaṃ sarvarogebhyo bhavatyāyuśca śāśvatam |

yataḥ śīlayatāmenāṃ teneyamabhayā smṛtā ||

AS.Utt.49.20 navā vṛttā ghanā snigdhā gurvī majjati cāpsu yā |

bālasya sā prayoktavyā navanītasamanvitā ||

AS.Utt.49.21 vāte sasarpirlavaṇā pitte saguḍaśarkarā |

kaphe sapippalīkṣaudrā sarvadā sā praśasyate ||

AS.Utt.49.22 atha harītakīnāṃ himavacchailasambhavānāṃ kālajātānāmāpūrṇarasavīryāṇāmanāmayānāṃ dviśastriśo vā śakalitānāmanasthnāmāḍhakaṃ caturguṇena payasā saṃsvedya mṛdubhūtamavatārya śītaṃ sarpirmadhvāḍhakābhyāṃ saṃsṛjya suguptaṃ sthāpayet |

tatastrirātrādūrdhvamāhārānuparodhinīṃ mātrāṃ pratyahamupayojayet jīeṇe śāliṣaṣṭikaṃ payasā bhuñjīta |

prayogānte ca tāvantameva kālam |

asya prayogādvarṣaśatamajaro nirvalīkhalatipalitāmayaḥ śrutismṛtisampannaḥ samiddhānalaśca puruṣo bhavati ||

AS.Utt.49.23 bṛhaccharīraṃ girisārasāraṃ svaro ghanaughastanitānukārī |

bhavatyapatyaṃ vipulaṃ sthiraṃ ca samaśnato yogamimaṃ prayatnāt ||

AS.Utt.49.24 pathyāsahastraṃ triguṇadhātrīphalasamanvitam |

pañcānāṃ pañcamūlānāṃ sārddhaṃ palaśatadvayam ||

AS.Utt.49.25 jale daśaguṇe paktvā daśabhāgasthite rase |

āpothya kṛtvā vyasthīni vijayāmalakānyathā ||

AS.Utt.49.26 vinīya tasmin niryūhe yojayet kuḍavāṃśakam |

tvagelāmustarajanīpippalyagarucandanam ||

AS.Utt.49.27 maṇḍūkaparṇīkanakaśaṅkhapuṣpīvacāplavam |

yaṣṭyāhvayaṃ viḍaṅgaṃ ca cūrṇitaṃ tulayādhikam ||

AS.Utt.49.28 sitopalārddhabhāraṃ ca prātrāṇi trīṇi sarpiṣaḥ |

dve ca tailāt pacet sarvaṃ tadagnau lehatāṃ gatam ||

AS.Utt.49.29 avatīrṇaṃ himaṃ yuñjyādviṃśaiḥ kṣaudraśataistribhiḥ |

tataḥ khajena mathitaṃ nidadhyāt ghṛtabhājane ||

AS.Utt.49.30 etadrasāyanaṃ brāhmaṃ samaṃ pūrveṇa sarvathā |

vaikhānasā bālakhilyāḥ prāśya prāptā navaṃ vayaḥ |

ārogyamamitaṃcāyurvītatandrāśramaklamāḥ ||

AS.Utt.49.31 abhayāmalakavibhītakapañcātmakapañcamūlaniryūhe |

vallīpalāśakarase dviguṇe kṣīreṣṭaguṇe ca vipacet ||

AS.Utt.49.32 ghṛtasyakumbhaṃ madhukaṃ madhūkaṃ kākoliyugmaṃ ca balāṃ svaguptām |

sakṣīraśuklāmṛṣabhaṃ sajīvaṃ sukhāmbupastaccapibet guṇāḍhyam ||

AS.Utt.49.33 āmalakasahastraṃ piṣṭasvedanavidhānena kṣīroṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet |

tadāmalakasahasrasvarasaparipītaṃ sthirājīvantīpunarnavānāgabalāmaṇḍūkaparṇībrahmasuvarcalābhīruśaṅkhapuṣpīvacāpippalīviḍaṅgasvaguptāmṛtāgarucandanamadhukamadhūkapuṣpapadmotpalanavamālikāyuvatiyūthikācūrṇāṣṭabhāgasampṛktaṃ punarnāgabalāpalasahasrasvarasaparipītaṃ chāyopaśoṣitaṃ dviguṇitasarpiṣā kṣaudreṇa kṣudraguḍākṛti kṛtvā ghṛtabhājanasthaṃ bhasmarāśeradhaḥ sthāpayedantarbhūmeḥ pakṣamatharvavedavitkṛtarakṣaṃ pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyaścūrṇāṣṭabhāgasaṃyuktamarddhakarṣābhivṛddhyā yathāgni prātaḥ prayojayediti samānaṃ pūrveṇa ||

AS.Utt.49.34 āmalakasahasramārdrapalāśadroṇyāṃ sāpidhānāyāṃ bāṣpamanudvamantyāmāraṇyagomayāgnibhirupasvedayet |

tāni susvinnaśītānyuddhṛtya niṣkulīkṛtānyāpothya pippalī viḍaṅgataṇḍulānāṃ pṛthagāḍhakenādhyarddhena śarkarāyāḥ ṣaḍbhirmadhughṛtatailānāṃ saṃyojya ghṛtakumbhe sthāpayedviṃśatirātraṃ paraṃ copayojayediti samānaṃ pūrveṇa ||

AS.Utt.49.35 abhayāmalakasahasraṃ pippalīsahasrayuktaṃ taruṇapalāśakṣārodakenāplāvya śucau bhāṇḍe sthāpayet |

tatonugatakṣāramanātapaśuṣkamāsthirahitaṃ cūrṇayitvā sitopalāpādena caturguṇābhyāṃ ca madhughṛtābhyāṃ saṃyojya ghṛtabhājane ṣaṇmāsānantarbhūmeḥ sthāpayitvā parato yathāgnibalamupayuñjīteti samānaṃ pūrveṇa ||

AS.Utt.49.36 āmalakacūrṇāḍhakamekaviṃśatirātramāmalakasvarasabhāvitaṃ madhughṛtāḍhakābhyāṃ pippalīcūrṇāṣṭabhāgena śarkarācaturbhāgena ca saṃsṛṣṭaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt |

taccharadi copayojayediti samānaṃ pūrveṇa ||

AS.Utt.49.37 viḍaṅgataṇḍulānāmāḍhakamāḍhakaṃ pippalītaṇḍulānāmadhyarddhaṃ sitopalānāṃ madhughṛtatailāḍhakaiḥ ṣaḍbhirekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāvitisamānaṃ pūrveṇa ||

AS.Utt.49.38 abhayāmalakabibhītakānāṃ dviśastriśo vā saṃyojitānāṃ palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānāṃ nirasthīkṛtānāṃ palasahastramulūkhale saṅkṣudya dadhibhadhughṛtatailapalalaśarkarāsampṛktaṃ bhakṣayedanannabhugyathoktena vidhinā prayogānte tato dviguṇaṃ kālaṃ yavāgūyūṣakṣīraghṛtaṣaṣṭikānnamāhārobhyañjanaṃ sarpirudvartanaṃ yavacūrṇamiti samānaṃ pūrveṇābhyadhikaphalaṃ vā ||

AS.Utt.49.39 daśamūlabalāmustajīvakarṣabhakotpalam |

parṇinyau pippalī śṛṅgī medā tāmalakī truṭiḥ ||

AS.Utt.49.40 jīvantī joṅgakaṃ drākṣā pauṣkaraṃ candanaṃ śaṭhī |

punarnavadvikākolī kākanāsāmṛtādvayam ||

AS.Utt.49.41 vidārī vṛṣamūlaṃ ca tadaikadhyaṃ palenmitam |

jaladroṇe pacet pañca dhātrīphalaśatāni ca ||

AS.Utt.49.42 pādaśeṣaṃ rasaṃ tasmādvyasthīnyāmalakāni ca |

gṛhītvā bharjayettailaghṛtādvādaśabhiḥpalaiḥ ||

AS.Utt.49.43 matsyaṇḍikātulārdhena yuktaṃ tallehavat pacet |

snehārddhaṃ madhunaḥ śīte tugākṣīryāścatuṣpalam ||

AS.Utt.49.44 pippalyā dve pale dadyācaturjātaṃ kaṇārdhikam |

atovalehayenmātrāṃ kuṭīsthaṃ pathyabhojinam ||

AS.Utt.49.45 ityeṣa cyavanaprāśo yaṃ prāśya cayvano muniḥ |

jarājarjaritopyāsīnnārīnayananandanaḥ ||

AS.Utt.49.46 kāsaṃ śvāsaṃ jvaraṃ śoṣaṃ hṛdrogaṃ vātaśoṇitam |

mūtraśukrāśrayāntoṣān vaisvaryaṃ ca vyapohati |

bālavṛddhakṣatakṣīṇakṛśānāmaṅgavarddhanaḥ ||

AS.Utt.49.47 medhāṃ smṛtiṃ kāntimanāmayatvamāyuḥprakarṣaṃ pavanānulomyam |

strīṣu praharpaṃ balamindriyāṇāmagneśca kuryādvidhinopayuktaḥ ||

AS.Utt.49.48 madhukena tavakṣīryā pipalyā sindhujanmanā |

pṛthaglohaiḥ suvarṇena vacayā madhusarpiṣā ||

AS.Utt.49.49 sitayā vā samāyuktā samāyuktā rasāyanam |

triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā ||

AS.Utt.49.50 traiphalenāyasīṃ pātrīṃ kalkenālepayennavām |

tamahorātrikaṃ lepaṃ pibet kṣaudrodakāplutam ||

AS.Utt.49.51 prabhūtasnehaśamanaṃ jīrṇe tatra praśasyate |

jīvatyarugjarastasya samābhyāsātsamāḥ śatam ||

AS.Utt.49.52 varṣaṃ khādet prāṇadāṃ prātarekāmaśnannannāt pūrvamakṣadvayaṃ ca |

sājyakṣaudraṃ bhojanānte catuṣkaṃ dhātrīkānāṃ tadvayaḥsthāpane 'lam ||

AS.Utt.49.53 athāyasāni caturaṅguladīrghavistṛtāni tilotsedhāni patrāṇi kārayet |

tannyagnivarṇāni kṛtvāmalakasvarase nirvāpayedekaviṃśatikṛtvaḥ |

teṣāṃ tādṛśānāṃ palaśatamāyasyāṃ sthālyāṃ prakṣipyāmalakasvarasottaraṃ kṛtvā supihitaṃ bhasmahitaṃ bhasmarāśau nikhanet |

māsi māsi coddṛtyāyasena daṇḍena ghaṭṭayet |

śuṣyatyāmalakasvarasaṃ pūrvavadāvapet |

evaṃ tāni lohapatrāṇi saṃvatsarāt dravībhavanti |

tataścottarakālaṃ kṛtvā vamanavirecanaṃ snigdhatanureva kevalaṃ samantatoṅguṣṭhaparvamātramukhenāyasena sruveṇāyasa eva bhājane tasmāt kalkīkṛtāt sruvamekaṃ gṛhītvā madhudhṛtābhyāṃ pṛthak sruveṇa saṃyojya prāśnīyāt |

jīrṇe kṣīrarasayūṣāṇāmanyatamena sarpirmiśraṃ navaṃ ṣaṣṭikaudanamaśnīyāt |

anena vidhinā varṣamupayujya varṣameva cānyadapyuddiṣṭāhāro yantritātmā kuṭīṃ samadhivaset |

tataḥ sarvopatāpān jitvā vyādhijarāmaraṇaśastrāgnitoyaviṣāṇāmagamyaḥ sarvabhāveṣvatīndiryo varṣasahasradvayaṃ jīvati ||

AS.Utt.49.54 vājivego gajaprāṇo bhavecca smṛtibuddhimān |

vāgmī vṛṣaḥ śrutadharo mahābhogo mahādhanaḥ ||

AS.Utt.49.55 tāmrarūpyasuvarṇānāmayameva pṛthagvidhiḥ |

dviguṇaṃ tadguṇotkarṣaṃ jānīyāduttarottaram ||

AS.Utt.49.56 hemadhātrīphalakṣaudraṃ gāyatrīparimantritam |

lihannanupiban kṣīraṃ dṛpṭariṣṭopi jīvati ||

AS.Utt.49.57 suvarṇaṃ padmabījāni madhu lājāḥ priyaṅgavaḥ |

kṣīreṇa pītaṃ paramamalakṣmīvinivāraṇam ||

AS.Utt.49.58 sapadmabījāmalakābhayākṣaṃ sarpirmadhubhyāṃ kanakaṃ lihantaḥ |

dīrghāyuṣo mandajaropatāpāḥ sarīsṛpāṇāṃ ca bhavantyagamyāḥ ||

AS.Utt.49.59 madhumāgadhikāviḍaṅgasāratriphalā hema ghṛtaṃ sitāṃ ca khādan |

jarasānavalīḍhadehakāntiḥ samadhātuśca samāḥ śataṃ ca jīvet ||

AS.Utt.49.60 hemabilvavacārsīparaikadhyamupayojitam |

medhyamāyuṣyamārogyakāntisaubhāgyapuṣṭidam ||

AS.Utt.49.61 śatāvarīghṛtaṃ līḍhaṃ sasuvarṇaṃ samākṣikam |

karoti cirajīvitvaṃ rājānaṃ ca vaśānugam ||

AS.Utt.49.62 āyuṣkāmaḥ śaṅkhapuṣpyāsametaṃ medhākāmaḥ kāñcanaṃ sogragandham |

lakṣmīkāmaḥ padmakiñjalkayuktaṃ yuktaṃ khādet kāmakāmo vidāryā ||

AS.Utt.49.63 maṇḍūkaparṇyāḥ svarasaṃ yathāgni kṣīreṇa yaṣṭīmadhukasyacūrṇam |

rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ ||

AS.Utt.49.64 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravarddhanāni |

medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī ||

AS.Utt.49.65 naladaṃ kaṭurohiṇī payasyā madhukaṃ candanasārivogragandhāḥ |

triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ ||

AS.Utt.49.66 triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṃ ghṛtanalvaṇaṃ vipakvam |

upayujya bhavejjaḍopi vāgmī śrutadhārī pratibhānavānarogaḥ ||

AS.Utt.49.67 peṣyairmṛṇālavisakesarapatrabījaiḥ siddhaṃ sahemaśakalaṃ payasā ca sarpiḥ |

pañcāravindamiti tatprathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhairniṣevyam ||

AS.Utt.49.68 yannālakandadalakesaravadvipakaṃ nīlotpalasyatadapi prathitaṃ pṛthivyām |

sarpiścatuṣkuvalayaṃ sahiraṇyapatraṃ medhyaṃ gavāmapi bhavet kimumānuṣāṇām ||

AS.Utt.49.69 brāhmīvacāsaindhavaśaṅkhapuṣpī matsyākṣakabrahmasuvarcalaindrayaḥ |

vaidehikā ca triyavāḥ pṛthaksyuryavau suvarṇasya tilo viṣasya ||

AS.Utt.49.70 sarpiṣaśca palamekata eta dyojayet pariṇate ca ghṛtāḍhyām |

bhojanaṃ samadhu vatsaramevaṃ śīlayannadhikadhīsmṛtimedhāḥ ||

AS.Utt.49.71 atikrāntajarāvyādhitandrālasyaśramaklamaḥ |

jīvatyabdaśataṃ pūrṇaṃ śrītejaḥkāntidīptimān ||

AS.Utt.49.72 viśeṣataḥ kuṣṭhakilāsagulma viṣajvaronmādagarodarāṇi |

atharvamantrādikṛtāśca kṛtyāḥ śāmyantyanenātibalāśca vātāḥ ||

AS.Utt.49.73 yathoktaguṇāyāṃ bhūmau jātāmabālāmajīrṇāṃ śīrṇapurāṇaparṇāmasañjātānyaparṇāṃ tape tapasye vā māse yathoktena vidhinā puṣyayukte candramasi sumuhurte nāgabalāṃ samūlāmuddharet |

tasyā mūlānāṃ tvakpiṇḍamāmramātramakṣamātraṃ vā ślakṣṇapiṣṭamavacūrṇitaṃ vā payasā pibenmadhughṛtābhyāṃ vā lihyāt |

jīrṇe kṣīravṛttireva syāt |

kṣīreṇaiva vā sasarṣiṣkaṃ śāliṣaṣṭikamaśnīyāt |

evaṃ saṃvatsaraprayogādvarṣaśatamajara ityādi samānaṃ pūrveṇa ||

AS.Utt.49.74 balātibalācandanāgarudhavatiniśakhadirakadaraśākaśiṃśapāsanasurasāpunarnavānantāśca vayaḥsthāpanoktā daśauṣadhayaḥ savidārīśvadaṃṣṭrāśvagandhāvārāhīśatāvaryo nāgabalayā vyākhyātāḥ ||

AS.Utt.49.75 tatra sāravṛkṣāṇāṃ sarveṣāṃ svarasārthī kuṣṭhacikitsite khadirakalpamīkṣeta |

ārdravṛkṣāsambhave tu sāraśakalānidvyaṅgulatryaṅgulāni tanūni caturguṇembhsyā plāvyātape trirātraṃ sthāpayet |

tatastānyuddhṛtyānyāni tatra kṣipet |

trirātrācca punaranyānyevaṃ navarātreṇa triḥprakṣepaṇoddhāreṇa ca svarasaḥ parikalpito bhavati ||

AS.Utt.49.76 phalānāṃ punarvīrudauṣadhīnāṃ ca yantreṇolūkhalena vā saṅkṣudya niṣpīḍya svarasaṃ gṛhṇīyāt ||

AS.Utt.49.77 pariśuṣkāṇāṃ tu cūrṇikṛtānāmāḍhakamāḍhakamudakasyāhorātrasthitaṃ vimṛditapūtaṃ svarasavat prayojyam |

tuvarakabhallātakādīnāṃ punaḥ pṛthagevopadeśaḥ ||

AS.Utt.49.78 vṛkṣāstuvarakā nāma paścimārṇavatīrajāḥ |

vīcītaraṅgavikṣobhamārutoddhūtapallavāḥ ||

AS.Utt.49.79 tebhyaḥ phalānyādadīta supakvānyambudāgame |

majñaḥ phalemyaścādāya śoṣayitvāvacūrṇyaṃ ca ||

AS.Utt.49.80 tilavatpīḍayedroṇyāṃ kvāthayedvā kusumbhavat |

tattailaṃ sambhṛtaṃ bhūyaḥ pacedāsalilakṣayāt ||

AS.Utt.49.81 avatārya karīṣe ca pakṣamātraṃ nidhāpayet |

snigdhasvainno hṛtamalaḥ pakṣāduddhṛtya yatnavān ||

AS.Utt.49.82 caturthabhaktāntaritaḥ prātaḥ pāṇitalaṃ pibet |

mantreṇānena etasya tailasya divase śubhe ||

AS.Utt.49.83 majjasāra mahāvīrya sarvān dhātūn viśodhaya |

śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ ||

AS.Utt.49.84 tenāsyordhvamadhastācca doṣā yāntyasakṛttataḥ |

sāyamasnehalavaṇāṃ yavāgūṃ śītalāṃ pibet ||

AS.Utt.49.85 pañcāhāni pibettailamitthaṃ varjyāni varjayet |

pakṣaṃ mudgarasānnāśī sarvakuṣṭhairvimucyate ||

AS.Utt.49.86 tadevakhadirakvāthe triguṇe sādhu sādhitam |

nihitaṃ pūrvavat pakṣaṃ pibenmāsaṃ suyantritaḥ ||

AS.Utt.49.87 tenābhyaktaśarīraśca kurvannāhāramīritam |

bhinnasvaraṃ raktanetraṃ śīrṇāṅgaṃ kṛmibhakṣitam |

anenāśu prayogeṇa sādhayet kuṣṭhinaṃ naram ||

AS.Utt.49.88 sarpirmadhuyutaṃ pītaṃ tadeva khadirādvinā |

pakṣaṃ māṃsarasāhāraṃ karoti dviśatāyuṣam ||

AS.Utt.49.89 tadeva nasye pañcāśaddivasānupayojitam |

valīpalitanirmuktasthirasmṛtikacadvijam ||

AS.Utt.49.90 vapuṣmantaṃ śrutadharaṃ karoti triśatāyuṣam |

antrdhūmaṃ tasya majjā sudagdhaḥ kṣiptastaile saindhavaṃ cāgnivarṇam |

tulyaṃ hanyādarmanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena ||

AS.Utt.49.91 ekāntaraṃ tauvarakañca tailaṃ pibeddhitāśī niyamena māsam |

prabhinnakoṣṭho galitāṅgadeśastvacaṃ tyajet sarpaivāśu jīrṇam ||

AS.Utt.49.92 sādhayet ṣoḍaśaguṇe salile tuvarāḍhakam |

aṣṭāṃśaśeṣe visrāvya saṅkṣudyolūkhale tataḥ ||

AS.Utt.49.93 śuṣkāragvadhavalkapādarajasā vyāmiśrita kalkitaṃ |

tasya kvāthajalairudumbarasamān chāyāviśuṣkān guḍān ||

AS.Utt.49.94 kuryādekatamaṃ ca sārddhamathavā govāriṇāloḍitaṃ |

kuṣṭhī taddivasāsthito niraśanaḥ sūrye gate 'staṃ pibet ||

AS.Utt.49.95 tāvadeva ca tathaiva ca bhūyaḥ pāyayettamaruṇodayakāle |

apyajīrṇamavicintya vamiṃ vā bheṣajaṃ puruṣadoṣabalajñaḥ ||

AS.Utt.49.96 madhyāhne 'dyāt bhūriniṣpāvatailaṃ kaṅgūkūraṃ śigrukandopadaṃśam |

dadhnāyuktaṃ svalpasindhūtthacūrṇaṃ gavyenānu stokatakrāmbupāyī ||

AS.Utt.49.97 tailāktagātro divasāntaraṃ ca kaṅgviṣṭikācūrṇakṛtapragharṣaḥ |

snāyāt sukhāmbhobhiramadyamāṃsa strīsaṅgatiḥ syāttriguṇaṃ ca yogāt ||

AS.Utt.49.98 upayujya yogamakhilaṃ pratidinameva dvikālamabhiyuktaḥ |

kuṣṭhī kuṣṭhamapohati viśīrṇakarṇauṣṭhanāsamapi ||

AS.Utt.49.99 atha bhallātakānyanupahatānyanāmayānyāpūrṇarasaprpamāṇavīryāṇi pakrajāmbavaprakāśāni śucau śukre vā māse saṅgṛhya yavapalle māṣapalle vā nidhāpayet |

tāni caturmāsasthitāni sahe sahasye vā māse prayoktumārabheta |

śītasnigdhamadhuropaskṛtaśarīraḥ pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet |

teṣāṃ rasamaṣṭabhāgāvaśiṣṭamanuṣṇaṃ sapayaskaṃ sarpirgaṇḍūṣābhyaktoṣṭhatālujihvaḥ prātaḥ pibet |

evametānī daśabhallātakānyekaikotkarṣāpakarṣeṇa triṃśatprayojyāni |

vidhinānena sahasraprayogastriguṇaśca kālo ghṛtakṣīrābhyāṃ śāliṣaṣṭikamaśanamevaṃ viśeṣādvigatakuṣṭhadurnāmakṛmipramehamedodoṣo varṣaśatamajara ityādi samānaṃ pūrveṇa ||

AS.Utt.49.100 pūrvamekaikabhallātakakvāthaṃ sapayaskaṃ pibedekaikaṃ ca bhallātakamabhivarddhayedyāvat pañca |

tataḥ pañca pañcavardhayedyāvat saptatiḥ |

prāpya ca saptatimapakarṣayet bhūyaḥ pañca pañca yāvat pañca |

pañcabhyaścaikaikaṃ yāvadekam |

vidhinānenasahasraṃ prayoga ityādi samānaṃ pūrveṇa ||

AS.Utt.49.101 saptativacca śatamupayuñjīta |

tathā ca sahasradvayan |

prayoga ityādi samānaṃ pūrveṇa |

dviguṇastvāyuṣaḥ kālaḥ ||

AS.Utt.49.102 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāvākāṇṭhanikhātasya snehabhāvitasya dṛḍhasyoparikumbhasyāropyoḍupenāpidhāyakṛṣṇabhṛdāvaliptaṃ gomayāgninopasvedayet |

teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyate tamaṣṭabhāgamadhusaṃyuktaṃ dviguṇitaghṛtamadyāt |

triguṇaśca kālo ghṛtakṣīrābhyāmityādi samānaṃ pūrveṇa ||

AS.Utt.49.103 anenaiva vidhinā bhallātakasya rasaṃ gṛhītvā kevalameva māsamekaṃ prayuñjīta |

triguṇaśca kāla ityādi samānaṃ pūrveṇa |

māsi māsi varṣaśatamāyuṣobhivṛddhiḥ |

evaṃ daśamāsānupayujya varṣasahasramāyurbhavati ||

AS.Utt.49.104 bhallātakatailapātraṃ sapayaskaṃ madhukākṣamātreṇa śatapākamupayuñjīta |

triguṇaścakāla ityādi samānaṃ pūrveṇa ||

AS.Utt.49.105 bhallātakatailaṃ kṛṣṇatilatailaṃ sarpirāmalakaraso 'sanādisārakaṣāya ityeṣāṃ droṇaṃ droṇaṃ triphalātrikaṭukaviḍaṅgasāracitrakaharidrādvayatrivṛddantīndrayavayaṣṭīmadhukaviṣātiviṣārasāñjanapriyaṅgūnāṃ pālikābhāgāstadaikadhyaṃ snehapākavidhinā vipācyāvatārya paripūyacānuguptaṃ nidadhyāt |

tata upaskṛtaśarīraḥ prātaḥ prātaḥ pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta |

jīrṇe mudvāmalakayūṣeṇālavaṇena sarpiṣmatā khadirodakasiddhaṃ mṛdumodanamaśnīyāt |

khadirodakenodakakāryāṇītyevamato droṇamupayujya vigatakuṣṭhadurnāmetyādi samānaṃ pūrveṇa ||

AS.Utt.49.106 puṣṭāni pākenaparicyutāni bhallātakānyāḍhakasammitāni |

ghṛṣṭveṣṭikācūrṇakaṇairjalena prakṣālya saṃśoṣya ca mārutena ||

AS.Utt.49.107 jarjarāṇi vipacejjalakumbhe pādaśeṣadhṛtagālitaśītam |

tadrasaṃ punarapi śrapayeta kṣīrakumbhasahitaṃ caraṇasthe ||

AS.Utt.49.108 sarpiḥ pakvaṃ tena tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarāyā rajobhiḥ |

ekībhūtaṃ tatkhajakṣobhaṇena sthāpyaṃ dhānye saptarātraṃ suguptam ||

AS.Utt.49.109 tamamṛtarasapākaṃ yaḥ prage prāśamaśnannanu pibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā |

smṛtimatibalamedhāsatvasārairupetaḥ kanakanikaṣagauraḥ sośnute dīrghamāyuḥ ||

AS.Utt.49.110 droṇe 'mbhaso vraṇakṛtāṃ triśatādvipakvāt kvāthāḍhake palasamaistilatailapātram |

tiktāviṣādvayavarā girijanmatārkṣyaiḥ siddhaṃ paraṃ nikhilakuṣṭhaniṣūdanāya ||

AS.Utt.49.111 sahāmalakaśuktibhirdadhisareṇa tailena vā |

guḍena payasā ghṛtena yavasaktubhirvā saha |

tilena saha mākṣikeṇa palalena sūpena vā |

vapuṣkaramaruṣkaraṃ paramamedhyamāyuṣkaram ||

AS.Utt.49.112 bhallātakāni tīkṣṣṇāni pākīnyagnisamāni ca |

bhavanytamṛtakalpāni prayuktāni yathāvidhi ||

AS.Utt.49.113 kaphajo na sa rogāsti na vibandhostikaścana |

yaṃ na bhallātakaṃ hanyācchīghramagnibalapradam ||

AS.Utt.49.114 vātātapavidhānepi viśeṣeṇa vivarjayet |

kulatthadadhiśuktāni tailābhyaṅgāgnisevanam ||

AS.Utt.49.115 pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā |

rasāyanaguṇānveṣī samāmekāṃ prayojayet ||

AS.Utt.49.116 tisrastisrastu pūrvāhne bhuktvāgre bhojanasya ca |

pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ |

prayojyā madhusammiśrā rasāyanaguṇauṣiṇā ||

AS.Utt.49.117 kramavṛdhyā daśāhāni daśapaippalikaṃ dinam |

vardhayet payasā sārddhaṃ tathaivāpanayet punaḥ ||

AS.Utt.49.118 jīrṇauṣadhaśca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā |

pippalīnāṃ sahasrasya prayogoyaṃ rasāyanam ||

AS.Utt.49.119 piṣṭāstā balibhiḥ peyāḥ śṛtā madhyabalairnaraiḥ |

śītīkṛtā drasvabalairyojyā doṣāmayān prati ||

AS.Utt.49.120 tadvaca chāgadugdhena dve sahasre prayojayet ||

AS.Utt.49.121 ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān |

yakṣmamehagrahaṇyarśaḥ pāṇḍutvaviṣamajvarān |

ghnanti śophaṃ vamiṃ hidhmāṃ plīhānaṃ vātaśoṇitam ||

AS.Utt.49.122 viḍaṅgacūrṇaṃ yaṣṭīmadhukacūrṇayuktaṃ śītatoyena samāśamupayuñjīta |

jīrṇe mudgayūṣeṇālavaṇena saghṛtamodanamaśnīyāt |

tena viśeṣādvigatakṛmidurnāmakuṣṭhapramehamedodoṣo varṣaśatamajara ityādi samānaṃ pūrveṇa |

viḍaṅgacūrṇaṃ kṣaudrabhallātakakvāthābhyāṃ madhvāmalakarasābhyāṃ guḍūcīkvāthena ca etāṃścaturo yogān māsamupayuñjīteti samānaṃ pūrveṇa |

sarveṣu ca māsimāsi varṣaśatamāyuṣo 'bhivṛddhiḥ ||

AS.Utt.49.123 alambuṣāṃ svena rasena bhāvitāṃ pṛthagghṛtakṣīramadhūṣṇavāribhiḥ |

pibettathā kāñjikatakramastubhirbhagandarorugrahagulmakāsavān ||

AS.Utt.49.124 uṣṇā vipāke kaṭukā kaṣāyamadhurā rase |

atyantadīpanī medhyā vātaśleṣmaharā ca sā ||

AS.Utt.49.125 varṣopayogāt kurute naraṃ varṣaśatāyuṣam |

dṛḍhendriyānalabalaṃ nirvalīpalitāmayam ||

AS.Utt.49.126 śvetāvalgujaphalānyātapaśuṣkāṇī cūrṇayitvā tattulyaguḍena saṅkṣudya ghṛtakumbhe dhānyarāśau saptparātraṃ nidadhyāt |

tato 'nudite bhāsvati yathābalaṃ mātrāṃ sukhodakānupānāmupayojayet |

jīrṇe sukhāmbupariṣitaḥ śāliṣaṣṭikaudanaṃ saśarkareṇa payasāśnīyāt |

tasya māsaprayogādviśeṣeṇa vigatakuṣṭho grahaṇadhāraṇavān varṣaśatamajara ityādi samānaṃ pūrveṇa |

prayogataścordhvaṃ dviguṇaṃ parihāraḥ ||

AS.Utt.49.127 vākucikākarṣacūrṇaṃ sukhāmbunā pibet |

pītvā cātape nirvātoṣṇe vā garbhagṛhe tiṣṭhedaparāhṇe tadvadeva srānamaśanaṃ ca |

yūṣarasābhyāṃ vā |

tasya trisaptarātraprayogādvigatakuṣṭha ityādi samānaṃ pūrveṇa ||

AS.Utt.49.128 tvagromakeśadaśanān nakhāṃścamuktvā punarnavān labhate |

svaravarṇabalotsāhaṃ navaṃ vayo naṣṭapalitaṃ ca ||

AS.Utt.49.129 palāni daśa bākucyā daśaiva ca phalatrayāt |

sapta krimighnādayasastrīṇi dve girisambhavāt ||

AS.Utt.49.130 purapuṣkaramūlābhyāmāhareta palaṃ palam |

sūkṣmailārdhapalaṃ vyoṣaghanakesarakuṅkumam ||

AS.Utt.49.131 lodhratvakpatrayaṣṭyāhvacitrakaṃ kārṣikaṃ pṛthak |

śataṃbhallātakānāṃ ca sarvaṃ khaṇḍasamāṃsakam ||

AS.Utt.49.132 cūrṇayedatha tanmātrāṃ bhakṣayet pālikīṃ parām |

yatheṣṭaceṣṭo labhate varṣādrāsāyanān guṇān ||

AS.Utt.49.133 sarvarogān vijayate tvagvikārān viśeṣataḥ |

arśobhagandaraśvāsakāsapāṇḍvāmayakrimīn ||

AS.Utt.49.134 gulmaplīhāśmarīvardhamapramehārucipīnasān |

mandānalatvaṃ kṛśatāṃ śophagranthyarbudānapi ||

AS.Utt.49.135 vākucikāphalāni gomūtre saptarātraṃ vāsayet |

tato nistuṣīkṛtya chāyāyāṃ viśoṣayitvā susūkṣmaṃ ca sañcūrṇya tryahaṃ tryahaṃ kramaśo bhāvayettriphalākvathena kāravallīvāsābrāhmīguḍūcībhṛṅgarājasvarasaiḥ pṛthakpṛthak khadirāsanarājavṛkṣapicumandakvāthaiḥ ||

AS.Utt.49.136 tasya pītaḥ pratidinaṃ dhātrīphalarasāplutaḥ |

karṣaḥ sarvāmayān hanti tvagvikārānviśeṣataḥ ||

AS.Utt.49.137 asanakhadirayūṣairbhāvitāṃ somarājīṃ |

madhughṛtaśikhipathyālohacūrṇairupetām |

śaradamavalihānaḥ pāriṇāmān vikārāṃ |

styajati mitahitāśī tadvadāhārajātān ||

AS.Utt.49.138 tīvreṇa kuṣṭhena parītamūrttiryaḥsomarājīṃ niyamena khādet |

saṃvatsaraṃ kṛṣṇatiladvitīyāṃ sasomarājīṃ vapuṣātiśete ||

AS.Utt.49.139 ye somarājyā vituṣīkṛtāyāścūrṇairupetāt payasaḥ sujātāt |

uddhṛtya sāraṃ madhunā lihanti takraṃ tadevānu pibanti cānte ||

AS.Utt.49.140 te kuṣṭhinaḥ pakṣmadaridranetrā |

viśīrṇakarṇāṅgulināsikā vā |

vihāyavairūpyamapāsya rūpaṃ |

punaḥ prarūḍhā iva bhānti vṛkṣāḥ ||

AS.Utt.49.141 khadirāmbhasā pibedvā ravisevī tāṃ tayā yavāgūṃ vā |

gāyatrījalasiddhāṃ kuṣṭhī tattoyakāryakaraḥ ||

AS.Utt.49.142 gajaliṇḍakṣārayutā tatkṣārapāyino vilepibhujaḥ |

śvitrāṇi somarājī prasahya hanyāt pralepācca ||

AS.Utt.49.143 gomūtre saptarātraṃ śaśiśakalaphalaṃ vāsitaṃ lolayitvā |

kuryācchāyāviśuṣkaṃ pṛthagiti ca phalaṃ prāpunāṭaṃ ca śuṣkam ||

AS.Utt.49.144 aṃśastābhyāṃ tathāṃśaḥ kṛmiripudahana sphoṭakṛdbhyaḥ sa cūrṇo gomūtreṇopayuktaḥ pramitahitabhujaḥ ścitramāśveva hanti ||

AS.Utt.49.145 ikṣuragokṣurasiṃhī vyāghrī pañcāṃgulāmbunā pītā |

upalamaghanaṃ ghanaṃ vā rasāśināṃ hanti bākucikā ||

AS.Utt.49.146 uṣṇodakena piṣṭā pītā ca ghṛtānvitā jayet gulmam laghupañcamūlasiddhāṃ peyāmupayojayejjīrṇe ||

AS.Utt.49.147 kaṭvaṅgakuṭajayūṣairarśīṃsi bhagandaraṃ ca nāśayati |

mehān madyairnigadairniṣovitā bākucī prabalān ||

AS.Utt.49.148 viṣkirarasena pītā daśamūlarasena vā guḍūcyā vā |

apatantrakaṃ nihanyādāyāmaṃ vā rasānnabhujaḥ ||

AS.Utt.49.149 jaṭhareṣu pibenmūtrairjalodare traivṛtena yūṣeṇa |

śophe pāṇḍuvyādhāvavalgujaṃ śīghvariṣṭābhyām ||

AS.Utt.49.150 ikṣurakādikvāthairvardhmani mūtreṇa vā gavāṃ śastaḥ |

dhāroṣṇena tu payasā yuktaḥ śophajvarau hanti ||

AS.Utt.49.151 uṣṇāmbunā prayojyo lūtākīṭākhusarpadaṣṭeṣu |

kṛmiharacaturaṅgulayoḥ kvāthaḥ koṣṇaḥ kṛmiṇakoṣheṣu ||

AS.Utt.49.152 lekhāmindoḥ saghṛtāṃ sukhāmbunā putriṇī bhavati pītvā puṣṣodayeśvagandhāśṛtena payasā ca bhuñjānā ||

AS.Utt.49.153 vandhyāpi saptāhamimaṃprayogaṃ karoti yā harṣayatī sugandhiḥ |

priyaṃvadā sadvrataśaucayuktā sūte sutān sā niyamāt guṇāḍhyān ||

AS.Utt.49.154 snigdhairuṣṇairmadhurairharati gadānvātajān yutā paittān |

tiktakamadhurakaṣāyaiḥ kaphajāṃstriphalārasamadhubhyāṃ ca ||

AS.Utt.49.155 iti śamanī dhanyeyaṃ viṣagarabhūtopasargapāpmaghnī |

gehe sthitāpi rekhā cāndramasī kimuta koṣṭhasthā ||

AS.Utt.49.156 manuṣyamapyāgatamṛtyuśāsanaṃ praṇaṣṭabuddhīndriyamalpacetasam |

avalgujo mokṣayate mahābhayācchriyaṃ ca medhāṃ ca dadāti pupkalām ||

AS.Utt.49.157 haimavatyā vacāyāḥ piṇḍamāmalakamātraṃ payasāloḍya pibejjīrṇe payassarpirodana ityāhāraḥ |

evaṃ saptarātreṇa medhāvī bhavati |

saptabhiḥ saptarātraiḥ śrutadharo varṣaśatamajara ityādi samānaṃ pūrveṇa ||

AS.Utt.49.158 itarasyā api vacāyā dvipalakvāthaṃ pibet jīrṇe payaḥ sarpirityādi samānaṃ pūrveṇa |

taccūrṇaṃ vā kṣaudrasarpibhyāṃ yathābalamavalihyāt |

jīrṇe payaḥ sarpirityādi samānaṃ pūrveṇa ||

AS.Utt.49.159 vacākalkaśatapākaṃ ghṛtadroṇamupayujya viśeṣāt grahonmādāpasmāragalagaṇḍagaṇḍamālāślīpadasvarabhedavimuktaḥ sarvārtheṣu siddhimān varṣaśatāyurbhavati ||

AS.Utt.49.160 śītavātahimadagdhatanūnāṃ stabdhabhagrakuṭilavyadhitāsthnām |

bheṣajasya pavanopahatānāṃ vakṣyate vidhirato laśunasya ||

AS.Utt.49.161 rāhoramṛtacauryeṇa lūnādye patitā galāt |

amṛtasya kaṇā bhūmau te rasonatvamāgatāḥ ||

AS.Utt.49.162 dvijānāśnanti tamato daityadehasumudbhavam |

sākṣādamṛtasambhūtergrāmaṇīḥ sa rasāyanam ||

AS.Utt.49.163 śīlayellaśunaṃ śīte vasante ca kapholbaṇaḥ |

ghanodayepi vātārttaḥ sadā vā grīṣmalīlayā |

raktapittabhavārogā jāyante raktapittinaḥ ||

AS.Utt.49.164 māsaḥ parosya rasakalkaniṣevaṇāya svacchandamapyupadiśanti vimardakaistu |

ṣaṇmāsamanyavidhinā na tu śastamāhuḥ pakṣaprayogamapi hīnataraṃ rasone ||

AS.Utt.49.165 srigdhaśuddhatanu śītamadhuropaskṛtāśayaḥ |

taduttaṃsāvataṃsābhyāṃ carcitānucarājiraḥ ||

AS.Utt.49.166 tasya kandān vasantānte himavacchakadeśajān |

apanītatvaco rātrau nimayenmadirādibhiḥ ||

AS.Utt.49.167 tatkalkasvarasaṃ prātaḥ śucitāntavapīḍitam |

madirāyāḥ surūḍhāyāstribhāgena samanvitam ||

AS.Utt.49.168 madyasyānyasya takrasya mastunaḥ kañjikasya vā |

tatkāla eva vā yuktaṃ yuktamālocya mātrayā ||

AS.Utt.49.169 tailasarpirvasāmajjakṣīramāsarasaiḥ pṛthak |

kvāthena vā yathāvyādhi rasaṃ kevalameva vā ||

AS.Utt.49.170 pibet gaṇḍūṣamātra prākkaṇṭhanāḍīviśuddhaye |

pratataṃ svedanaṃcānu vedanāyāṃ praśasyate ||

AS.Utt.49.171 śītāmbusekaḥ sahasā vamimūrcchāyayormukhe |

śeṣaṃ pibet klamāpāye sthiratāṃ gata ojasi ||

AS.Utt.49.172 vidāhaparihārāya paraṃ śītānulepanaḥ |

dhārayetsāmbukaṇikā muktākarpūramālikāḥ ||

AS.Utt.49.173 sahimasalilagarbhāścandraśubhrāmṛṇālīḥ kuvalayadalamālā hārayaṣṭīśca lolāḥ |

stanataṭaviniviṣṭāścārugātryo dadhānāstanusarasavilitā gāḍhamenaṃ svajeran ||

AS.Utt.49.174 nalinīdalatālavṛntavātaiḥ pragaladvārilavairjalārdrayā ca |

dayitākarapallavaiśca śītair śunasvedakṛtaṃ klamaṃ hareyuḥ ||

AS.Utt.49.175 kuḍavosyaparā mātrā tadarddhaṃ kevalasya tu |

palaṃ piṣṭasya tanmajjñaḥ sabhaktaṃ prākca śīlayet ||

AS.Utt.49.176 rasognikalpo mṛdunaujasā hi |

saṃyujyamānaḥ sahasaiva tasya |

dāhātisārāraticittanāśān |

kuryādatastaṃ tvarito na yuñjyāt ||

AS.Utt.49.177 jīrṇaśālyoddanaṃ jīrṇe śaṅkhakṛndendupāṇḍuram |

bhuñjīta yūṣaiḥ payasā rasairvā dhanvacāriṇām ||

AS.Utt.49.178 dīptāgnirmaṇḍakān khādet sarpiprmaṇḍopasecanān |

akhaṇḍamaṇḍalendvābhāniṇḍarīkhaṇḍamaṇḍitān ||

AS.Utt.49.179 rājikāśuktasamparkavinivartitagauravaiḥ |

piṣṭakācūrṇadhavalairvadhraiḥ saukarakairyutān ||

AS.Utt.49.180 madyamekaṃ pibettattu tṛṭprabandhe jalānvitam |

gandhamattakvaṇadali priyāvaktrendubodhitam ||

AS.Utt.49.181 amadyapo yastu phalāmbutukramavantisomaṃ ca sugandhi śītam |

sauvīrakaṃ jāṅgalajaṃ rasaṃ vā tuṣodakvaṃ vā parisikthikāṃ vā ||

AS.Utt.49.182 tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam |

sthitaṃ daśāhādaśnīyāttadvadvā vasayā samam ||

AS.Utt.49.183 sadyaḥ piṣṭaṃ sarpiṣā saṃyutaṃ vā niryāsena svena yuktaṃ ca kāmam |

yuñjītainaṃ pūrvakaireva pānaiḥ koṣṇāmbhobhirvaiṣa kalpotivīryaḥ ||

AS.Utt.49.184 rasonakalkaḥ sadṛśājasarpiḥ ṣaṇmāsamurvyāmuṣito nihanti |

abhyaṅgapānāñjananasyayukto manovikārān viṣamajvaraṃ ca ||

AS.Utt.49.185 samatailaṃ saśuktaṃ vā yavarāśau samāsthitam |

vātarogān jayet khādan ghṛtamāṃsottarāśanaḥ ||

AS.Utt.49.186 tailasarpirguḍasitāḥ pṛthakkuryāttulānmitāḥ |

dve tule laśunācchruddhāt tryūṣaṇāt kuḍayatrayam ||

AS.Utt.49.187 palaṃ tvacaśca tacślakṣṇaṃ nihitaṃ ghṛtabhājane |

dve same yavamadhyasthaṃ pūrvasmādadhikaṃ guṇaiḥ ||

AS.Utt.49.188 kṣuṇṇāṃ kṣipet kandatulāṃ takrasya palaviṃśatau |

gate ca saptarātre tu tulārddhamasitāttilāt ||

AS.Utt.49.189 dhautakṣuṇṇāt pṛthakkṣaudraghṛtaśuṇṭhīcatuṣpalam |

ajājīcavyadhānyāgnidvikṛṣṇāgranthidīpyakān ||

AS.Utt.49.190 palonmitāṃścaturjātāt palamekaṃ sucūrṇitam |

pṛthakpalāṣṭakaṃ tailātghṛtātkṣuṇṇāccasarṣapāt ||

AS.Utt.49.191 paṭūni pañca kṣārau dvau dadyāttatrākṣamānataḥ |

ekādaśāhaṃ taddhānye sthitamaśnan prage prage |

guṇānrāsāyanānsarvān sa prāpnoti nirāmayaḥ ||

AS.Utt.49.192 dvipaścamūlaniṣkvāthe nalvaṇe laśunāḍhakam |

piṣṭaṃ paryuṣitaṃ varṣaṃ hanti vātakaphāmayān ||

AS.Utt.49.193 tatkandakalkasvarase ghṛtatailaṃ pṛthakpacet |

śīlayecca yathāsātmyaṃ dāruṇānalapīḍitaḥ ||

AS.Utt.49.194 navanītasamāṃśaṃ vā khodattatkalkamarditī ||

AS.Utt.49.195 vikañcukaprājyarasonagarbhān saśūlyamāṃsān vividhopadaṃśān |

nimardakān vā ghṛtaśuktayuktān prakāmamadyāllaghutucchamaśnan ||

AS.Utt.49.196 kustumbarī jīrakabhṛṣṭamudgasauvarcalaślakṣṇarajovakīrṇaiḥ |

rasonakandāṅkurapatracitraiḥ savyañjanairnaikarasānuyātaiḥ ||

AS.Utt.49.197 tatkandasiddhān kramaśo yūṣakṣīrarasān pibet |

kaphapittānilāśaṅkī yathāsvauṣadhasaṃskṛtān ||

AS.Utt.49.198 kṛśośvagandhodbhavacūrṇakīrṇaṃ sannasvaro yaṣṭimadhūpadhānam |

tailena gulmī khadireṇa kuṣṭhī khādet kṛmighnaiḥ kṛmimān rasonam ||

AS.Utt.49.199 māṃsādamāṃsairyakṣmāṇamarśāṃsi kuṭajatvacā |

hanti sa śreṣṭhayā mehakāsaśvāsavilambikāḥ ||

AS.Utt.49.200 annasvarūpavijñānāt svarūpamupalabhya ca |

yathāyathaṃ prayogosya kāryastaṃ taṃ gadaṃ prati ||

AS.Utt.49.201 laśunasvarasāt prasthāndvātriṃśattilatailataḥ |

dvāvapetamalāt kiṇvādaṣṭaupiṣṭāccaṣaḍyavāt ||

AS.Utt.49.202 meṣaśṛṅgībhavāt kvāthādroṇaṃ pūtācca śītalāt |

snehapātre tadaikadhyaṃ nidadhyācca śucau dṛḍhe ||

AS.Utt.49.203 kramāttatra punardadyāt piṣṭaṃ prasthacatuṣṭayam |

pakṣātparamiyaṃ peyā surā vātavikāribhiḥ ||

AS.Utt.49.204 trirātramuṣitāṃ dhenuṃ laśunaṃ khādayettataḥ |

kṣīradadhyājyamathitaṃ brāhmaṇasyāpi śasyate ||

AS.Utt.49.205 pittaraktavinirmuktasamastāvaraṇāvṛte |

śuddhe vā vidyate vāyau na dravyaṃ laśunātparam ||

AS.Utt.49.206 sukhātmanāṃ viśeṣeṇa prayojyo laśunāsavaḥ |

nāradenoddhavasyaiṣa vātabhagnasya kalpitaḥ ||

AS.Utt.49.207 āmāmbupānekṣuvikāramatsyayānādhvavātātapabhāṣyacintāḥ |

svapnaṃ divā jāgaraṇaṃ niśāsu piṣṭaṃ vyavāyaṃ dadhi cātra necchet ||

AS.Utt.49.208 snehakalpavidhānena snehayuktaṃ prayojayet |

laśunaṃ snehasaṃyogāt garīyān jāyate hi saḥ ||

AS.Utt.49.209 pittakopabhayādante yuñjyānmṛduviecanam |

rasāyanaguṇānevaṃ paripūrṇān samaśnute ||

AS.Utt.49.210 priyāmbuguḍadugdhasya māṃsamadyāmlavidviṣaḥ |

atitikṣorajīrṇaṃ ca rasono vyāpade dhruvam ||

AS.Utt.49.211 pāṇḍūdarorakṣataśophatṛṣṇāpānātyayacchardiviṣavraṇeṣu |

paitte vikārekṣigadetisāre kṣāme śarīre ca sa varjanīyaḥ ||

AS.Utt.49.212 śīlita eṣa karoti durāpaṃ vahniśarīrabalaṃ samameva |

vaṅmatirūpaguṇāḍhyasutepsoḥ strīpuruṣasya ca bījaviśuddhim ||

AS.Utt.49.213 amṛtakaṇasamutthaṃ yo rasonaṃ rasonaṃ vidhiyutamitikhādecchītakāle sadaiva |

sa nayati śatajīvī strīsahāyo jarāntaṃ kanakaruciravarṇo nīrujastuṣṭijuṣṭaḥ ||

AS.Utt.49.214 rasonānantaraṃ vāyoḥ palāṇḍuḥ paramauṣadham |

sākṣādivasthitaṃ yatra śakādhipatijīvitam ||

AS.Utt.49.215 yasyopayogena śakāṅganānāṃ lāvaṇyasārādivinirmitānām |

kapolakāntyā vijitaḥ śaśāṅko rasātalaṃ gacchati nirvideva ||

AS.Utt.49.216 snigdhāṅgatvaṃ gauratā kāntimattā vanerdīptirvarṣmapuṣṭirvṛṣatvam |

samprāpyante yantraṇodvegamuktaiḥ ryasyābhyāsāddhāri dīrghaṃ sukhaṃ ca ||

AS.Utt.49.217 apyāhāre śīlito dīrghārātraṃ balyaścakṣuṣyastarpaṇaḥ sthairyakārī |

taistairyogairyojitoyaṃ palāṇḍustāṃstānātaṅkān mehināmucchinatti ||

AS.Utt.49.218 rasaṃ rasonavattasya pītvāśnīyāttathaiva ca |

sabījapūrasvarasamadirāmadhuśīdhupaḥ ||

AS.Utt.49.219 marakatamaṇinīlaṃ nālamasyātibālaṃ pariṇataśaśigauraṃ yacca bījaṃ supiṣṭam |

sasurasasumukhābhyāṃ prājyamāṃsaṃ saśuktaṃ mṛdudhavalasuvṛttairmaṇḍakairāttamūrtim ||

AS.Utt.49.220 vahuśaḥśobhitaṃ śubhraiḥ śaśāṅkaśakalopamaiḥ |

ghārikeṇḍarikāvallaiḥ kṣīrodāvayavairiva ||

AS.Utt.49.221 yavamudgamāṣagodhūma bahuvidha vikārakalpitān bhakṣyān |

kāmbalikarāgaṣāḍavasaṭṭakakhalakān saphalasārān ||

AS.Utt.49.222 paṭusurabhimadhuragandhān dhavalākṣakadhavalabahularasān |

kharjūradāḍimasitādrākṣāpānānupobhyasyet ||

AS.Utt.49.223 labhate balavarṇaujovīryasvarasaumanasyatejāṃsi |

kṣīṇaśakṛdrudhiropi ca rasonavattadrasaṃ pītvā ||

AS.Utt.49.224 surāsuraiḥkṣīrasamudramanthe gatāstaṭān ye 'mṛtavipruṣaḥ purā |

babūva tebhyaḥ kila kukkuṭī yayā vrajanti devatvamivādya mānuṣāḥ ||

AS.Utt.49.225 kukkuṭāṇḍanibhaiḥ kandaiḥ kiñcit kaṭukapicchilaiḥ |

snigdhairmarakatacchāyaiḥ kharjūrasadṛśaicchadaiḥ ||

AS.Utt.49.226 nisvilarogaharāpi viśeṣato jayati dāruṇamapyanilāmayam |

gudajagulmatamoviṣanāśinī janayati sthiratāṃ vapuṣaḥ parām ||

AS.Utt.49.227 kuṭīṃ praviśyatatkandān bhakṣayetghṛtabharjitān |

payonupānaṃ dhāroṣṇaṃ tatreṣṭamasanāmbu vā ||

AS.Utt.49.228 tanmātravṛttistubhaveddaśāhaṃ viṃśatyahaṃ svādubhugapramādī |

jatrūrdhvakoṣṭhatrikasandhivātapāṇḍavāmayārśastimirāṇi jitvā ||

AS.Utt.49.229 valīpalitanirmuktaḥ sthirakeśadvijaśrutiḥ |

medhāmatismṛtiyuto jīvedvarṣaśatadvayam ||

AS.Utt.49.230 āpūryamāṇacandrapratipadamārabhyavardhayetkandam |

ekaikaṃ ghṛtabhṛṣṭaṃ prāgbhaktaṃ pathyabhukkhādet ||

AS.Utt.49.231 bhuñjītālpataraṃ dinārditamṛṣiḥ pakṣakṣaye bhakṣayan kṣīraṃ bījakavāri takramathavā pītvā sthitiṃ kalpayet |

māṃsaṃ prāśya tathā nakhadvijakacaḥ śīrṇotthitaiḥ kāntimān jīvatyabdaśatatrayaṃ dhṛtimatismṛtyādibhirbhūṣitaḥ ||

AS.Utt.49.232 kṣīreṇa kandacūrṇaṃ pibanyavāgūṃ ca pariṇate māsam |

lavaṇasnehavināṃ dṛḍhadṛgjīveccharaddviśatam ||

AS.Utt.49.233 timiraṃ kṣaudraghṛtābhyāṃ pathyabhujastadrajo jayenmāsāt |

kandatrayaṃ ca bhṛṣṭaṃ ghṛteśnato bhakṣitaṃ vātān ||

AS.Utt.49.234 tatkandasūkṣmarajasā tribhāgagodhūmacūrṇamiśreṇa |

payasā paktvā khādet ghṛtapūrānāntravṛddhiharān ||

AS.Utt.49.235 trīn kandakāṃśca niśi bhakṣayatājyabhṛṣṭān dhātrīphalāmbu sasitaṃ cahgalīpayo vā |

peyaṃ dṛgāmayajayāya niṣevitavyā kāmaṃ ca rogaśamamātraphalārthibhiḥ sā ||

AS.Utt.49.236 kṣīrānvitā mūlakatulyakandā saptāṣṭapatrāsitaraktakāṇḍā |

vibhartti yā pallavamabdaśabdāt sā kañcukī śvetavapurvareṇyā ||

AS.Utt.49.237 āṣāḍhe kārtike vāttaṃ tatkandaṃ śītalaṃ sthitam |

aṅguṣṭhaparvadvayasaṃ piṣṭaṃ kṣīrapalāṣṭake ||

AS.Utt.49.238 kuṭīpraveśastaṃ pītvā kṣīrameva pibedanu |

kṣīrameva ca jīrṇepi peyāṃ vā snehabharjitām ||

AS.Utt.49.239 kiñciduṣṇāmalavaṇāṃ spṛśeduṣṇāmbu no himam |

ekena saptarātreṇa kuṣṭhānyevaṃ niyacchati ||

AS.Utt.49.240 sarvavyādhīn dvitīyena tṛtīyena tu sarpavat |

tyaktvā tvacaṃ tato jīrṇāṃ keśadantanakhānapi |

dhīmedhārūpavān jīvet pañcavarṣaśatāni ca ||

AS.Utt.49.241 kañcukīkandacūrṇaṃ vā svena kṣīreṇa bhāvitam |

gokṣīrakuḍave nyataṃ karṣaṃ khaṇḍapalānvitam |

pītaṃ sarvābhayān hanti nakhakeśasthitānapi ||

AS.Utt.49.242 pītatatsvarasaṃ cūrṇaṃ tasyā madhughṛtānvitam |

khādanhitāśī saptāhaṃ tvagdoṣāṃstimiraṃ jayet ||

AS.Utt.49.243 viḍaṅgatāpyatriphalālohakañcukijaṃ rajaḥ |

saptarātratrayaṃ lihyānmadhunā saṃyatendriyaḥ ||

AS.Utt.49.244 kṣīreṇa bhojanaṃ jīrṇe śālerlābarasena vā |

tathāsya kācatyimire sukṛcchrāḥ śiraso gadāḥ ||

AS.Utt.49.245 medhāvinaḥ praṇaśyanti gātraṃ suptaṃ ca budhyate |

eṣa saptāmṛtaścūrṇaḥ sarvavyādhiṣu pūjitaḥ ||

AS.Utt.49.246 palaṃ cūrṇasya kañcukyāḥ kṣīraprasthe samāvapet |

snehaṃ dadhnastato lihyājjitātmā sasitāmadhu ||

AS.Utt.49.247 śālerannaṃ payaḥ pānaṃ māsamevaṃ prayojayet |

caturguṇaḥ parīhāraḥ śoṣaśābdasamadyutiḥ |

śatāni pañca varṣāṇāṃ jīveddeva ivorjitaḥ ||

AS.Utt.49.248 pacet palāni droṇepāṃ kañcukyāḥ pañcaviṃśatiḥ |

aṣṭāṃśaśiṣṭe tu ghṛtāt prasthaṃ kṣīrasamaṃ pacet ||

AS.Utt.49.249 śaṅkhapuṣpīvacākuṣṭhatrivṛtāmaradārubhiḥ |

varāyaṣṭīsitādrākṣāmahiṣākṣaiḥ palāṃśikaiḥ ||

AS.Utt.49.250 yuktaiḥ kamalakiñjalkatripalena hime 'tra ca |

kṣaudrāccatuṣpalaṃ dadyādetanmartyāmṛtāhvayam |

cakṣuṣyaṃ bṛṃhaṇaṃ medhyaṃ varṇyaṃ varṣaśatapradam ||

AS.Utt.49.251 pacetpalāni kañcukyāstrīṇi lohātsucūrṇitāt |

palāśabījāccatvāri daśa dve ca phalatrayāt ||

AS.Utt.49.252 aṣṭādaśa śatāvaryā bījakasyaikāviṃśatiḥ |

jīvantyāḥ ṣoḍaśaikadhyaṃ paurṇamāsyāṃ vipācayet ||

AS.Utt.49.253 vahe 'pāṃ pādaśeṣe ca pṛthagarddhāḍhakena ca |

pacet kāñjikamastubhyāṃ ghṛtaprasthaṃ picūnmitaiḥ ||

AS.Utt.49.254 śatāhvāruṣkaravacākuṣṭhailābiḍahiṅgubhiḥ |

sauvarcalānvitaiḥ padmakesarācca tribhiḥ palaiḥ ||

AS.Utt.49.255 pañcabhiḥ padmabījānāṃ padmadvādaśakena ca |

etat somāmṛtaṃ pītvā yassomo 'dyāpi rājate ||

AS.Utt.49.256 idamupayujya sarpirativīryamudāraguṇaṃ bhavati suvāksudhīḥ sudṛḍhasubalaḥ subhagaḥ |

grahamarakopasargaviṣabhītibhiradhṛṣyavapurvijitajarājvaro nayati varṣaśatadvitayam ||

AS.Utt.49.257 dānavendra vijitān purā surān bhraṣṭakāntidhṛtidharyatejasaḥ |

vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam ||

AS.Utt.49.258 adyāpyataḥ suragaṇāḥ kila dhūpamukhyān hitvā varāgaruturuṣkahimendudarpān |

nirdahyamānavapuṣṣo 'pi śikhāṃ pibanto gandhena yasya muditā dadhati prasādam ||

AS.Utt.49.259 sa yogavāhī sa śivaḥ sa sārvaḥ sarvartusevyaḥ sukhaśīlanīyaḥ |

hantā jarāpāpmamalāmayānāṃ kartāgnimedhāsmṛtipāṭavānām ||

AS.Utt.49.260 gandhotkaṭaḥ sa dāhe snigdhadravapicchilo vigataśalyaḥ |

mahiṣākṣaḥ puṣparāga sphaṭikāsitanīradacchāyaḥ ||

AS.Utt.49.261 yaḥ padmarāgarāgo yaḥ kanakacchedapāṭalo yo vā |

jayatīndranīlamamalaṃ bhagnopyantikāntimatvena ||

AS.Utt.49.262 ātreyamunigītaśca mantroyaṃ karmasiddhikṛt |

bhagavān puṇḍarīkākṣo devāśca sapurandarāḥ ||

AS.Utt.49.263 jarāmaraṇaduḥkhebhyo yathā tegyutthitāḥ surāḥ |

upayoktustathaivāsya bhava tvaṃ hi mahābala ||

AS.Utt.49.264 pañcamūlasya mahataḥ kvāthena hitabhojinā |

gugguluḥ śīlito hanti sarvān vātakaphāmayān ||

AS.Utt.49.265 laghīyasopi tadvacca sukhoṣṇena jalena vā |

mastudhānyāmlamadyairvā vacādeḥ salilena vā ||

AS.Utt.49.266 varaṇādestu bādhiryadantakarṇaśirorujaḥ |

svarabhedodaraśvāsavardhmāntargulmavidradhīn ||

AS.Utt.49.267 vātapittāsrarogeṣu bṛṃhaṇārthini ceṣyate |

kvāthena vājigandhāyā jīvanīyagaṇasya vā ||

AS.Utt.49.268 kvāthenotpalamṛdvīkāraktacandanajanmanā |

vātapittaṃ nihantyeṣa padmakādigaṇasya vā ||

AS.Utt.49.269 cavyakuṣṭhaviḍaṅgānāṃ yānyā nāgarasya vā |

prasāriṇyāśca toyena gugguluḥ kaphavātajit ||

AS.Utt.49.270 tryūṣaṇāgnighanavellavarābhirbhakṣayan samaghṛtaṃ mahiṣākṣam |

āśu hanti kaphamārutamedodoṣajān balavatopi vikārān ||

AS.Utt.49.271 paṭolanimbatriphalāguḍūcī gāyatrirātridvayabījakānām |

kvāthaiḥ pṛthakpathyaparasya hanti māsena ghorān kaphapittarogān ||

AS.Utt.49.272 viśeṣācchophavīsarpaduṣṭavraṇabhagandarān |

śukrārtavamanodoṣapramehaśvitrapāṇḍutāḥ ||

AS.Utt.49.273 paṭolāriṣṭīrnayūhapiṣṭastulyarasāñjanaḥ |

galagogāpacīvyaṅgagranthisthaulyakṛmipraṇut ||

AS.Utt.49.274 śilājatusamaḥpītaḥ payasā vātaśoṇitam |

nivartayatyatibalaṃ kṣīramāṃsaghṛtāśinaḥ ||

AS.Utt.49.275 rasena payasā mūtrairvātapittakaphāpahaḥ |

brāhmīmaṇḍūkaśaṅkhānāṃ pṛthaṅmedhādikṛdrasaiḥ ||

AS.Utt.49.276 māgadhikāgnikaliṅgabiḍagairbilvadhṛtaiḥ savarāpalaṣaṭkaiḥ |

guggulunā sadṛśena sametaiḥ kṣaudrayutaiḥ sakalāmayanāśaḥ ||

AS.Utt.49.277 pibet palaśataṃ yosya vidhinā niyato yatiḥ |

nākālamṛtyorna vyādherna tasya jaraso bhayam ||

AS.Utt.49.278 kalpayedauṣadhaiḥ svai svairvyādhiṣu vyādhināśanaiḥ ||

AS.Utt.49.279 śilājatuvidhānaṃ ca gugguloḥ sarvamiṣyate ||

AS.Utt.49.280 guṇanidhirapikuryāt sotimātropayuktastimiravadanaśoṣaklabitākārśyamohān |

śamalaśithilabhāvaṃ deharaukṣyaṃ ca tasmādrajanicaraniṣevīsyyānna rogeṣvamīṣu ||

AS.Utt.49.281 grīṣmerkataptā girayo jatutulyaṃ vamanti yat |

hemādiṣaṭdhāturasaṃ procyate tacchilājatu ||

AS.Utt.49.282 sarvadoṣapraśamanaṃ sarvarogavināśanam |

śilābhyo yasya yajjātaṃ dhātostattadguṇaṃ vadet ||

AS.Utt.49.283 sarvaṃ ca tiktakaṭukaṃ nātyuṣṇaṃ kaṭu pākataḥ |

chedanaṃ ca viśeṣeṇa lauhaṃ tatra praśasyate ||

AS.Utt.49.284 gomūtragandhi kṛṣṇaṃ guggulvābhaṃ viśarkaraṃ mṛtsnam |

snigdhamanamlakaṣāyaṃ mdṛu guru ca śilājatu śreṣṭham ||

AS.Utt.49.285 rāsnādaśamūlabalā punarnavairaṇḍaśuṇṭhimadhukānām |

kvāthena bhāvitaṃ tadviśeṣato vātarogaghnam ||

AS.Utt.49.286 drākṣābhīrupaṭolatrāyantiguḍūcijīvanīyānām |

niryūheṇa subhinnaṃ śastaṃ pittāmaye sutarām ||

AS.Utt.49.287 krimijidvacāphalatraya karañjaghanamukhyapañcamūlānām |

sahapañcakolakānāṃ kvāthena kaphāmaye bhāvyam ||

AS.Utt.49.288 laghupañcamūlaśuṇṭhī drākṣākāśmaryavājigandhānām |

saguḍūciśarabalānāṃ rasena pittānilagadeṣu ||

AS.Utt.49.289 ghanakuṣṭhavacātriphalā suradāruviḍaṅgapañcakolānām |

rajanīmaricātiviṣā yuktānāṃ vātakaphajeṣu ||

AS.Utt.49.290 pāṭhāpaṭolanimbatriphalāghanakuṭajasaptaparṇānām |

trāyantyamṛtātiviṣāsahitānāṃ pittakaphajeṣu ||

AS.Utt.49.291 nicaye 'pidoṣabalato yogānetān vikalpya yujjīta |

vividhagaṇasaṅgrahoktaistaistaiśca gaṇairgiressāram ||

AS.Utt.49.292 vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥ pātre |

prākkevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam ||

AS.Utt.49.293 samagirijamaṣṭaguṇite niṣkkāthyaṃ bhāvanauṣadhaṃ toye |

tanniryūhe 'ṣṭāṃśe pūtoṣṇe prakṣipet girijam ||

AS.Utt.49.294 tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ |

svaisvairevaṃ kvāthairbhāvyaṃ vārān bhavet sapta ||

AS.Utt.49.295 atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam |

tryahaṃ yuñjīta girijamekaikena tathā tryaham ||

AS.Utt.49.296 phalatrayasya yūṣeṇa paṭolyā madhukasya ca |

yogayogyaṃ tatastasya kālāpekṣaṃ prayojayet ||

AS.Utt.49.297 śilājamevaṃ dehasya bhavatyatyupakārakam |

guṇān samagrān kurute sahasā vyāpadaśca na ||

AS.Utt.49.298 ekatrisaptasaptāhaṃ karṣamarddhapalaṃ palam |

hīnamadhyottamo yogaḥ śilājasya kramānmataḥ ||

AS.Utt.49.299 saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam |

yuktaṃ vyastaiḥ samastairvā tāmrāyorūpyahemabhiḥ ||

AS.Utt.49.300 kṣīreṇāloḍitaṃ kuryācchīghraṃ rāsāyanaṃ phalam |

hanyādrogānaśeṣāṃśca jīrṇe hitamitāśinaḥ ||

AS.Utt.49.301 vyāyāmātapamārutacetaḥsantāpaguruvidāhyādi |

upayogādapi parato dviguṇaṃ parivarjayet kālam ||

AS.Utt.49.302 kulatthān kākamācīṃ ca kapotāṃśca sadā tyajet |

pibenmāhendramudakaṃ kaupaṃ prāsravaṇāmbu vā ||

AS.Utt.49.303 jvarī jvaraghnāmbudaparpaṭādeḥ kvāthena raktī madhuyaṣṭikāyāḥ |

śoṣī saraiḥ kravyabhugāmiṣotthairmāyuramāṃsaiḥ payasā ca kārśye ||

AS.Utt.49.304 madhvambunā medasi sampravṛddhe kṣīreṇa payākulabuddhisatvaḥ |

pāṇḍvāmayārttāvudare saśophe pibecchilājaṃ mahiṣījalena ||

AS.Utt.49.305 aśma vīratarādyena kuṣṭhaṃ khadiravāriṇā |

viṣaṃ viṣaghnairagadairhantyevaṃ tadyathāmayam ||

AS.Utt.49.306 śailajatrikaṭukṣaudrakṣaudradhātūn niṣevate |

kṣīraudanāśī yo jīrṇe yakṣmaṇā na sa bādhyate ||

AS.Utt.49.307 subhāvitātsāragaṇaistulāṃ pītvā śilodbhavāt |

sārāṃbunaiva bhuñjānaḥ śāliṃ jāṅgalajai rasaiḥ ||

AS.Utt.49.308 vyapohya madhumehākhyamantakaṃ rogasaṅkaram |

vapurvarṇabalopetaḥ śataṃ jīvatyanāmayaḥ ||

AS.Utt.49.309 śilāhvāt ṣoḍaśapalaṃ tristrirekatra bhāvayet |

varāyā daśamūlasya guḍūcyāḥ karkaśasya ca ||

AS.Utt.49.310 balāyā madhuyaṣṭyāśca rase gavye ca vāriṇi |

kṣīre sakṛtkrameṇaivaṃ saptakṛtvastathā punaḥ ||

AS.Utt.49.311 kākoliyugmaghanapuṣkaravahnirāsnā medāyugarddhicavikāgajapippalīnām |

pāṭhādvijīvakanikumbhavidāriyugma vīrāvarīmadhuphalāṃśumatīdvayānām ||

AS.Utt.49.312 palikānāmabdroṇe siddhānāṃ pādaśeṣite kvāthe |

bhāvitamitthaṃ girijaṃ dvipalaiścūrṇīkṛtairyuñjyāt ||

AS.Utt.49.313 karkaṭaśṛṅgīdhātrīvyoṣaistālīsapatrakuḍabena |

cūrṇapalena vidāryāstvakṣīryāḥ karṣayugmena ||

AS.Utt.49.314 dvipalena caturjātāttaila ghṛtakṣaudraśarkarābhiśca |

dvipalāddviguṇābhiḥ kāryā guṭikāstatokṣasamāḥ ||

AS.Utt.49.315 tāḥ śuṣkā navakumbhe jātīpuṣpādhivāsite sthāpyāḥ |

tāsāmekāṃ khādet pratidinamanupānamatreṣṭam ||

AS.Utt.49.316 kṣīrarasadāḍimāmbho mārdvīkasurāsavānyatamam |

jīrṇennaṃ laghu bhojyaṃ yūṣapayaḥpiśitaniryūhaiḥ ||

AS.Utt.49.317 saptāhamātramevaṃ sarvānnīnaḥ kramāt bhavet parataḥ |

bhaktasyānte prāgvā guṭikā na virudhyate saiṣā ||

AS.Utt.49.318 nirapāyā bhūriphalā parihārasukhopayojitā jayati |

prabalamapi vātaśoṇitamūrustambhaṃ jvaraṃ dīrgham ||

AS.Utt.49.319 bhagamūtraśukradoṣaplīhayakṛdraktapāṇḍuhṛdrogān |

vardhmavamigulmapīnasahidhmākāsāruciśvāsān ||

AS.Utt.49.320 vidradhimudaraṃ kuṣṭhaṃ śvitraṃ jāḍyaṃ kṣayaṃ madaṃ mūrcchām |

unmādamapasmāraṃ mukhanetraśirogadāṃstāṃtān ||

AS.Utt.49.321 ānāhamatīsāraṃ halīmakaṃ kāmalāgrahaṇirogān |

granthyarbudān sapiṭakān bhagandaraṃ gaṇḍamālāṃ ca ||

AS.Utt.49.322 atikārśyamatisthaulyaṃ svedamathaślīpadaṃ gude kīlān |

daṃṣṭrāviṣaṃ samūlaṃ garaprayogān sughorāṃśca ||

AS.Utt.49.323 abhicāramarātikṛtaṃ duḥsvapnaṃ bhautikīṃ tathā bādhām |

pāpmālakṣmīṃ ceyaṃ guṭikā śamayecchivā nāmnā ||

AS.Utt.49.324 vṛṣyāyuṣyā dhanyā kāntiyaśaḥśrīvibodhinī medhyā |

kurute nṛpavallabhatāṃ jayaṃ vivāde ca vaktrasthā ||

AS.Utt.49.325 jitakhalativalīpalitā jīvayati sukhaṃ śatadvayaṃ śaradām |

varṣadvayaprayogādvarṣaśatacatuṣṭayaṃ jīvet ||

AS.Utt.49.326 na sostirogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya |

tatkālayogairvidhivatprayuktaiḥ svasthasya corjāṃ vipulāṃ dadhāti ||

AS.Utt.49.327 amaramandiramandarasambhavācchatapalaṃ girijādupayojaya |

yadi jarāmayaduḥkhavivarjitāṃ suciramicchasi jīvitasantatim ||

AS.Utt.49.328 daśaguṇamupayuṅkte yaḥ śataṃ śailajātāllaghuhitamitabhojī varjayan varjanīyān |

satatasamanuṣaktān varjitān vaidyavṛndairvidhamati sagadaughān nekṣate cāyuṣontam ||

AS.Utt.49.329 samudvabhūvāmṛtamanthanotthaḥ svedaḥ śilābhyo 'mṛtavān gireḥ prāk |

yo mandarasyātmabhuvā hitāya nyastaḥ sa śaileṣu śilājarūpī ||

AS.Utt.49.330 suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ |

tāpī kirātacīneṣu yavaneṣu ca nirmitaḥ ||

AS.Utt.49.331 tāpyāṃ sūryāṃśusantapto mādhave māsi dṛśyate |

madhuraḥ kāñcanābhāsaḥ sāmlo rajatasannibhaḥ ||

AS.Utt.49.332 kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ |

śilāniryāsavaccātra kulatthādīn parityajet ||

AS.Utt.49.333 na tanniṣevī jarasābhibhṛyate na pannagairnāpi garairna vṛścikaiḥ |

na pāṇḍumehajvaraśophayakṣmabhirna kaṇṭhanetraśravaṇatvagāmayaiḥ ||

AS.Utt.49.334 sodaśvitko mākṣikadhātuḥ saghṛto vā sakṣaudro vā kṣaudraghṛtābhyāṃ sahito vā |

sāmbhasko vā tailayuto vā vinihantā tvagdoṣāṇāṃ sarvaviṣāṇāṃ sagarāṇām ||

AS.Utt.49.335 akṣadrākṣāyomalamustāmalakānāṃ savyoṣāṇāṃ parvataniryāsayutānām |

datvā tulyaṃ mākṣikadhātuṃ madhumiśraṃ lihyātpāṇḍuvyādhyabhibhūtaḥ śivamicchan ||

AS.Utt.49.336 aṃśaḥ śuṇṭhyā lohamalāṃśo badarāṃśaḥ pippalyaṃśo mākṣikadhāturdviguṇāṃśaḥ |

kṣaudraṃ kāmaṃ kṛṣṇatilānāmapi cāṃśaḥ śreṣṭhā piṇḍī pāṇḍuvikāraśvayathughnī ||

AS.Utt.49.337 sāyaścūrṇaṃ mākṣikadhātuṃ madhumiśraṃ vyoṣopetaṃ parvataniryāsasametam |

kṣīrāhāro yo 'valihānaḥ prayatātmā kṛtyudvāraṃ śoṣamapohatyacireṇa ||

AS.Utt.49.338 lohaṃ sarpirmākṣikadhāturmadhumātrā dhātrīcūrṇaṃ ke saramambuprabhavānām |

yogaḥ kuryādeṣa sitābhāgavimiśraścakṣurghrāṇaśrotrarasajñānavibodham ||

AS.Utt.49.339 kṛtyaikasthaṃ mākṣikadhātuṃ triphalāṃ ca bhrāṣṭre paktvā ye sahaviṣkaṃ vilihanti |

pathyādāstān vārdhakadoṣā na bhajante māturdoṣāḥ stanyanivṛttāniva vālān ||

AS.Utt.49.340 samaśnato mākṣikadhātucūrṇaṃ sarpirmadhubhyāṃ triphalārajaśca |

śanaiḥ śanairyāti jarā vināśaṃ pratyantavāsādiva lokayātrā ||

AS.Utt.49.341 trikoṇakāṇḍā subahupratānā phaleṣu pītā kusumeṣu raktā |

patraiḥsadugdhairmṛduromavadbhistāmbūlatulyairghanakandamūlā ||

AS.Utt.49.342 pavanavivasvadaṃśuvanitādiṣukāmacarā vividhamanaḥśarīragadavṛndanivṛttikarī |

bhuvi paramauṣadhirmahiṣavallarīti prathitā kvacidapi vṛddhadāraka iyatvapi vellarikā ||

AS.Utt.49.343 vasante saṅgṛhītānāṃ śoṣitānāmanātape |

vṛddhadārakamūlānāṃ tulāṃ saṃcūrṇyaṃ sarpiṣā ||

AS.Utt.49.344 āplāvya ghṛtapātrasthāṃ dhānye pakṣamupekṣitām |

lihyādanu pivetkṣīraṃ jīrṇe kṣīraghṛtāśanaḥ ||

AS.Utt.49.345 tatprayogājjarājīṇā vṛddhā dārakatāmiyāt |

bhagnāsthirgadgadaḥ paṅguḥ kṛśo hrasvonyarūpatām ||

AS.Utt.49.346 nirastāśeṣadoṣotthanakhabhedādyupadravaḥ |

apasmāragrahonmādapāpmālakṣmīvivarjitaḥ |

dīptāgnirbalavān vāgmī jīvedvarṣaśatāni ṣaṭ ||

AS.Utt.49.347 cūrṇitairaśvagandhāyāḥ saṃyutaṃ triṃśatā palaiḥ |

tattulyaṃ dārakaṃ prāśya payasā sarpiṣāthavā ||

AS.Utt.49.348 jīrṇo pūrvavadaśnīyādyo jīvet sa samāḥ śatam |

vājivego gajaprāṇaḥ surūpo bhāskaradyutiḥ ||

AS.Utt.49.349 aśvagandhena saṃyojyau varīgokṣurakau pṛthak ||

AS.Utt.49.350 yo lihyāt sarpiṣā cūrṇaṃ vṛddhadārakamūlajam |

saptāhaṃ yūṣabhaktāśī syāt sa kinnaratulyavāk ||

AS.Utt.49.351 svarasena śatāvaryā saptāhaṃ bhāvitaṃ ca tat |

lihānaḥ pūrvavanmāsaṃ śataṃ jīvenmahāmatiḥ ||

AS.Utt.49.352 lihyādvā madhusarpirbhyāṃ dhātrīsvarasabhāvitam |

kṣīreṇa vā pibanmāsaṃ śataṃ jīvedaruksudhīḥ ||

AS.Utt.49.353 vṛddhadārakamūlānāṃ rasaṃ kṣīreṇa yaḥ pibet |

tatkalkasiddhaṃ sarpirvā sajīvennīrujaḥ śatam ||

AS.Utt.49.354 pītaṃ vellarikāmūlaṃ gomūtreṇa sahoṣitam |

kuṣṭhagulmodaragaraślīpadārśopacīrjayet ||

AS.Utt.49.355 pippalī triphalā dārvī mahauṣadhapunarnavāḥ |

pṛthagdaśapalāḥ sarvaistulyāṃśo vṛddhadārakaḥ ||

AS.Utt.49.356 dhānyāmlapītastaccūrṇo jīrṇe svacchandabhojanaḥ |

ślīpadāmamarudvardhmagulmodaragarān haret ||

AS.Utt.49.357 śauṇḍī viśvavarādvīpivellamustāḥ samāṃśakāḥ |

tulyavellarikāmūlāḥ sājyakṣaudrāstathāguṇāḥ ||

AS.Utt.49.358 tatphalāt svarasaṃ karṣaṃ lihaṃstulyājyamākṣikam |

gavyaṃ pibedanu payo māhiṣaṃ vā yatheṣṭabhuk ||

AS.Utt.49.359 pañcāhena jayet kāsān saptāhena tvagāmayān |

mahākuṣṭhāni māsena bhavenmāsadvayena tu |

pañcavarṣaśatāyuṣko dhīmedhābalarūpavān ||

AS.Utt.49.360 vellarīphalamūlānāṃ pippalyāśca samaṃ rajaḥ |

vellarīphalamūlotthasvarasenaiva bhāvayet ||

AS.Utt.49.361 amṛtāyā rasenānu tataḥ śuṣkaṃ ghṛtāplutam |

nikhanet ghṛtakumbhasthaṃ karīṣe bahusañcaye ||

AS.Utt.49.362 māsāduddhṛtya taṃ lehaṃ yo varṣamupayojayet |

sahasrāyuḥ sa jarasā sahasā nābhibhūyate ||

AS.Utt.49.363 kuṣṭhacūrṇatulāṃ kṣaudraghṛtasya dvitulānvitām |

dhānyarāśau dinaśataṃ nihitāmupayojayet ||

AS.Utt.49.364 sugandhikāyo dṛkśrotrasvaravarṇeṣvatīndriyaḥ |

gatavyādhijaro jīvet saptavarṣaśatāni nā ||

AS.Utt.49.365 kuṭīpraveśaḥ kṣaṇināṃ paricchadavatāṃ hitaḥ |

atonyathā tu ye teṣāṃ sauryamārutiko vidhiḥ ||

AS.Utt.49.366 vātātapasahā yogā vakṣyante 'to viśeṣataḥ |

sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ ||

AS.Utt.49.367 śītodakaṃ payaḥ kṣaudraṃ ghṛtamekaikaśo dviśaḥ |

triśaḥ samastamathavā prākpītaṃ sthāpayedvayaḥ ||

AS.Utt.49.368 harītakīmāgadhikākṣadhātrīścūrṇīkṛtā loharajovimiśrāḥ |

sarpirmadhubhyāmadataḥ śarīraṃ kālāgradūtī na jarā dunoti ||

AS.Utt.49.369 harītakīmāgadhikāviḍaṅgaśaśāṅkalekhāmalakacchavīnām |

sitopalautapaghṛtānvitānāṃ rogā na leḍhāramabhidravanti ||

AS.Utt.49.370 triphalāmasanodakena piṣṭāṃ rajanīṃ paryuṣitāmayaḥ kapāle |

madhunā madhurāṃ lihan hinasti sthavimānaṃ jarasaṃ gadāṃśca sarvān ||

AS.Utt.49.371 khadirāsanayūṣabhāvitāyāstriphalāyā ghṛtamākṣikaplutāyāḥ |

niyamena narā niṣevitāro yadi jīvantyajarāḥ kimatra citram ||

AS.Utt.49.372 asanasvarasena bhāvitānāmabhayānāṃ saviḍaṅgataṇḍulānām |

madhuloharajoghṛtāplutānāṃ na hi leḍhāramabhidravanti rogāḥ ||

AS.Utt.49.373 bījakamya rasamaṅgulihāryaṃ śarkarāmadhughṛtaṃ triphalāṃ ca |

śīlayatsu puruṣeṣu jarattāsvāgatāpi vinivarttata eva ||

AS.Utt.49.374 darvīpralepāsriphalākaṣāyaḥ sitopalā tailamadhupragāḍhaḥ |

sapippalīnāgaralohareṇustanoḥ sapatnīṃ jarasaṃ nihanti ||

AS.Utt.49.375 phalatrayatryūṣaṇacūrṇayuktāṃ drākṣāṃ sasarpirmadhuśarkarāṃ ca |

kṣīrānupānaṃ puruṣā lihanto jīvanti nirdhūtajarāvikārāḥ ||

AS.Utt.49.376 harītakīṃ sarpiṣi sampratāpya samaśnatastat pibato ghṛtaṃ ca |

bhaveccirasthāyi balaṃ śarīre sakdtkṛtaṃ sādhu yathā kṛtajñe ||

AS.Utt.49.377 ārāccitānāṃ kalaśaṃ purāṇaṃ dhātrīphalānāṃ madhunaśca pūrṇam |

saṃvatsarārddhaṃ nihitaṃ yaveṣu niṣevamāṇo jarasaṃ nihanti ||

AS.Utt.49.378 dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu |

niṣevamāṇasya bhavennarasya tāruṇyalāvaṇyamapi praṇaṣṭam ||

AS.Utt.49.379 navāmalakaśuktayo madhu ghṛtaṃ rajaścāyasaṃ catuṣṭayamayoghaṭasthamiti cūrṇitaṃ vatsaram ||

AS.Utt.49.380 krameṇa lihataḥ payonupibataśca pathyāśinaściraṃ bhavati jīvitaṃ kṣayamupaiti pṛthavījarā ||

AS.Utt.49.381 cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sasarpirmadhubhāgayuktam |

vṛṣasthiraḥśāntavikāraduḥkhaḥ samāḥ śataṃ jīvati kṛṣṇakeśaḥ ||

AS.Utt.49.382 viḍaṅgasāraṃ madhukaṃ ca piṣṭaṃ bhallātakakvāthamadhupragāḍham |

arśāṃsi jantūṃśca jayatyudīrṇān vahniṃ ca sandhukṣayati kṣaṇena ||

AS.Utt.49.383 viḍaṅgabhallātakacitrakāṇāṃ guḍottarāṇāmabhayānvitānām |

tailena cūrṇāni niṣevamāṇān śarīriṇo nopatapanti rogāḥ ||

AS.Utt.49.384 viḍaṅgabhallātakanāgarāṇi ye 'śnanti sarpirmadhusaṃyutāni |

jarānadīṃ rogataraṅgiṇīṃ te lāvaṇyayuktāḥ puruṣāstaranti ||

AS.Utt.49.385 viḍaṅgakalkaṃ svarasena dhātryāḥ kṣaudreṇa yuktaṃ ca pibennaro yaḥ |

drākṣārasakṣaudrapariplutaṃ vā vijitya rogān sa bhavecchatāyuḥ ||

AS.Utt.49.386 cūrṇaṃ samaṃ māgadhikākaṇānāṃ viḍaṅgacūrṇena sacitrakeṇa |

niṣevamāṇo madhutailamiśraṃ vayaḥparīṇāmajale na majjet ||

AS.Utt.49.387 punarnavasyārddhapalaṃ palaṃ vā piṣṭaṃ pibedyaḥ payasārddhāmāsam |

māsadvayaṃ tattriguṇaṃ samāṃ vā jīrṇopi bhūyaḥ sapunarnavaḥ syāt ||

AS.Utt.49.388 mūrvābṛhatyaṃśumatībalānāmuśīrapāṭhāsanasārivāṇām |

kālānusāryāgarucandanānāṃ vadanti paunarnavameva kalpam ||

AS.Utt.49.389 śatavarīkalkakaṣāyasiddhaṃ ye sarpiraśnanti sitādvitīyam |

tān jīvitādhvānamabhiprapannān na vipralumpanti vikāracorāḥ ||

AS.Utt.49.390 pītāśvagandhā payasārddhamāsaṃ ghṛtena tailena sukhāmbunā vā |

kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ ||

AS.Utt.49.391 dine dine kṛṣṇatilaprakuñcaṃ samaśnataḥ śītajalānupānam |

poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavantyāmaraṇācca dantāḥ ||

AS.Utt.49.392 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ |

āpūryate durbaladehadhātustripañcarātreṇa yathā śaśāṅkaḥ ||

AS.Utt.49.393 madhu madhurasā lājā bhārṅgī madhūkaśatāvarī |

kamalakusumatvakṣīrībhiḥ samaṃ jatu pārvatam |

pracurahaviṣā lehaṃ līḍhvā samṛddhasitopalaṃ |

śithilajaraso mandātakā bhavanti cirāyuṣaḥ ||

AS.Utt.49.394 gāyatrīśikhiśiṃśapāsanaśivā vellākṣakāruṣkarān piṣṭvāṣṭau daśaṣaṭguṇembhasi dṛtān khaṇḍaiḥ sahāyomayaiḥ |

pātre lohakṛte tryahaṃ ravikarairāloḍayan pācayedagnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet ||

AS.Utt.49.395 pūtasyāṃśaḥ kṣīratoṃśastathāṃśau bhārṅgānniryāsāt pibaryāstrayoṃśāḥ |

aṃśāścatvārastatra hayyaṅgavīnādekīkṛtyaitat sādhayet kṛṣṇalauhe ||

AS.Utt.49.396 vimalayā sitayā madhunāthavā yutamayuktamidaṃ yadi vā ghṛtam |

svarucibhojanapānaviceṣṭito bhavati nā palaśaḥ pariśīlayan ||

AS.Utt.49.397 śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgo keśairbhṛṅgāṅganīlairmadhusurabhimukho naikayoṣinniṣevī |

vāṅmedhādhīsamṛddhaḥ supaṭuhutavaho māsamātropayogāddhattesau nārasiṃhaṃ vapuranalaśikhātaptacāmīkarābham ||

AS.Utt.49.398 haviridamatiprabhāvaṃ svamiva vapurnirmitaṃ nṛsiṃhena |

naśyanti yato bhītā vyādhyādhijarāsurā dūrāt ||

AS.Utt.49.399 bhṛṅgapravālānamunaivabhṛṣṭān ghṛtena yaḥ khādati yantritātmā |

viśuddhakoṣṭho 'sanasārāsiddhadugdhānupastatkṛtabhojanārthaḥ ||

AS.Utt.49.400 māsopayogāt sa sukhī jīvatyabdaśata trayam |

gṛhṇāti sakṛdapyuktamaviluptasmṛtīndiryaḥ ||

AS.Utt.49.401 anenaiva ca kalpena yastailamupayojayet |

tānevāpnoti sa guṇān kṛṣṇakeśaśca jāyate ||

AS.Utt.49.402 kāśmaryāṇāṃ tulāṃ māsaṃ sthitāṃ madhughṛtokṣitām |

upayujya payonnāśī ciraṃ jīvati kāntimān ||

AS.Utt.49.403 uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni |

mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrttitāni ||

AS.Utt.49.404 amānuṣāṇāmativismayānāṃ satkarmaṇāṃ yadyapi tāni hetuḥ |

samūlakāṣaṃ tu kaṣanti dehaṃ bhraṃśādvidhestena vivarjitāni ||

AS.Utt.49.405 yugasvabhāvādyadi cauṣadhīnāṃ kriyāsu śaktiḥ parikalpyate 'lpā |

āyurbalādiṣvapi sā tatheti yatnānniṣevyāṇi rasāyanāni ||

AS.Utt.49.406 na cauṣadhīnāmapi sarvathaiva prabhāvahāniḥ parikalpanīyā |

phalaṃ prayātyūrdhvamadhastrivṛttu pratyakṣataḥ kasya na siddhametat ||

AS.Utt.49.407 adeśakālopahitānyasātmyānyatyuṣṇatīkṣṇāni yathauṣadhāni |

nāśaṃ nayante sahasaiva dehaṃ samyakprayuktāni tathaiva vṛddhim ||

AS.Utt.49.408 jitvā tasmādindriyādīn suduṣṭān kālopetaḥ śvaddadhāno yathāvat |

āyuḥprajñātejasāṃ yadvivṛdhyai vīryopetaṃ śīlayedauṣadhaṃ tat ||

AS.Utt.49.409 utsāhavīrairapi sarvakālaṃ narairagamyāni tapodaridraiḥ |

mahārṇavānāmiva dustarāṇāṃ pārāṇyapārāṇi rasāyanānām ||

AS.Utt.49.410 rasāyanānāmupayogasampadā kṛtaprasādairmaladoṣadhātubhiḥ |

sthiraṃ śarīraṃ kriyate śarīriṇāṃ kulaṃ yathā satpuruṣairadhiṣṭhitam ||

AS.Utt.49.411 dāntendriyeṇa śāstrārthaṃ yathāvadanutiṣṭhātā |

kiyadvā dīrghadarśitvaṃ nendratvamapi durlabham ||

AS.Utt.49.412 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi |

yathāsvamauṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam ||

AS.Utt.49.413 adhyākrāntā ye 'mlapaṭukṣārakaṭūṣṇairdravyaistīkṣṇaiḥ sannihitā teṣu jarattā |

sandhukṣyognistairupajāte ca vivarjyā yogāstegnau dhātusamṛddheḥ sa hi mūlam ||

AS.Utt.49.414 āyuryogāḥ sādhvapi yuktā mṛduvahnau nairarthakyaṃ yānti kṛtaghne 'pyupakārāḥ |

dīpte vahnau te tu guṇaughairapi tucchā vistīryante pātranisṛṣṭā iva bhogāḥ ||

AS.Utt.49.415 satyavādinamakrodhamadhyātmapravaṇendriyam |

śāntaṃ sadvṛttanirataṃ vidyānnityarasāyanam ||

AS.Utt.49.416 guṇairobhiḥ samuditaḥ sevate yo rasāyanam |

sanirvṛtātmā dīrghāyuḥ paratreha ca modate ||

AS.Utt.49.417 śāstrānusāriṇī caryā cittajñāḥ pārśvavarttinaḥ |

buddhiraskhalitārtheṣu paripūrṇaṃ rasāyanam ||

AS.Utt.49.418 gavāmṛjutvena kṛtānukārairananyavāgāśayadehaceṣṭaiḥ |

sthirendriyāyurjvalanaiḥ suśīlaiḥ suvṛddha gopaiḥ samadhiṣṭhiteṣu ||

AS.Utt.49.419 prājyājyadugdhauṣadhipādapeṣu humbhāravairvalgitavatsakeṣu |

maṭhapraveśena vināpi siddhiṃ vrajanti goṣṭheṣu rasāyanāni ||

iti ekonapaccāśodhyāyaḥ ||
iti saptamaṃ rasāyanākhyamaṅgaṃ sampūrṇam ||