atha ekādaśo 'dhyāyaḥ |

AS.Utt.11.1 athāto vartmarogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.11.2 sarvaroganidānoktairahitaiḥ kupitā malāḥ |

acakṣuṣyairviśeṣeṇa prāyaḥ pittānusāriṇaḥ ||

AS.Utt.11.3 sirābhirūrdhvaṃ prasṛtā netrāvayavamāśritāḥ |

vartmasandhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvamakṣi vā ||

AS.Utt.11.4 rogān kuryuḥ calastatra prāpya vartmāśrayāḥ sirāḥ |

suptotthitasya kurute vartmastambhaṃ savedanam ||

AS.Utt.11.5 pāṃsupūrṇābhanetratvaṃ kṛcchronmīlanamaśru ca |

vimardanāt syācca śamaḥ kṛcchronmīlaṃ vadanti tamū ||

AS.Utt.11.6 cālayanvartmanī vāyurnimeṣonmeṣaṇaṃ muhuḥ |

karotyaruṅnimeṣo 'sau vartma yattu nimīlyate ||

AS.Utt.11.7 vimuktasandhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat ||

AS.Utt.11.8 kṛṣṇāḥ pittena bahvyontarvartma kumbhīkabījavat |

ādhmāyante punarbhinnāḥ piṭakāḥ kumbhisaṃjñikāḥ ||

AS.Utt.11.9 sadāhakledanistodaṃ raktābhaṃ sparśanākṣamam |

pittena jāyate vartma pittotkliṣṭamuśanti tat ||

AS.Utt.11.10 karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntamāśritam |

pakṣmaṇāṃ śatanaṃ cānu pakṣmaśātaṃ vadanti tam ||

AS.Utt.11.11 pothakyaḥ piṭakāḥ śvetāḥ sarṣapābhā ghanāḥ kkaphāt |

śophopadeharukkaṇḍūpicchilāsrasamanvitāḥ ||

AS.Utt.11.12 kaphotkliṣṭaṃ bhavedvartma stambhakledopadehavat ||

AS.Utt.11.13 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmānkaṭhinaḥkaphāt |

kolamātraḥ sa lagaṇaḥ kiñcidalpastato 'thavā ||

AS.Utt.11.14 raktā raktena piṭakā tattulyapiṭakācitā |

AS.Utt.11.15 utsaṅgākhyā tathotkliṣṭaṃ rājimat sparśanākṣamam ||

AS.Utt.11.16 arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk |

raktaṃ raktena tatsrāvi cchinnaṃ cchinnaṃ ca vardhate ||

AS.Utt.11.17 madhye vā vartmano 'nte vā kaṇḍūṣārugvatī sthirā |

mudgamātrāsṛjā tāmrā piṭAkāñjananāmikā ||

AS.Utt.11.18 doṣairvartma bahiḥ śūnaṃ yadantaḥ sūkṣmakhācitam |

sasrāvamantarudakaṃ bisābhaṃ bisavartma tat ||

AS.Utt.11.19 yadvartmotkliṣṭamutkliṣṭamakasmānmlānatāmiyāt |

raktadoṣatrayotkleśāt bhavatyutkliṣṭavartma tat ||

AS.Utt.11.20 śyāvavartma malaiḥ sāsraiḥ śyāvaṃ rukkledaśophavat ||

AS.Utt.11.21 śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī ||

AS.Utt.11.22 vartmāntaḥ piṭakā rūkṣāḥ karkaśāḥ sikatopamāḥ ||

AS.Utt.11.23 sikatāvartmakṛṣṇaṃ tu kardamaṃ kardamopamam ||

AS.Utt.11.24 bahalaṃ bahalairmāṃsaiḥ savarṇaiścīyate samaiḥ ||

AS.Utt.11.25 kukūṇakaḥ śiśoreva dantotpattinimittajaḥ |

syāttena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ |

savartmaśūlapaicchilyakarṇanāsākṣimardanaḥ ||

AS.Utt.11.26 pakṣmoparodhe saṅkoco vartmanorjāyate tataḥ |

kharatāntarmukhatvaṃ ca romṇāmanyāni vā punaḥ ||

AS.Utt.11.27 kaṇṭakairiva tīkṣṇāgrairghṛṣṭaṃ tairakṣi śūyate |

ūṣyate cānilādidviḍalpāhaṃ śāntiruddhṛtaiḥ ||

AS.Utt.11.28 kanīnake bahirvartma kaṭhino granthirunnataḥ |

tāmraḥ pakvosrapūyasrudalajyādhmāyate muhuḥ ||

AS.Utt.11.29 vartmāntarmāṃsapiṇḍābhaḥ śvayathurgrathito 'rujaḥ |

sāsraiḥ syādarbudo doṣairviṣamo bāhyataścalaḥ ||

AS.Utt.11.30 caturviṃśatirityete vyādhayo vartmasaṃśrayāḥ ||

AS.Utt.11.31 ādyo 'trabheṣajaiḥ sādhyo dvau tatorśaśca varjayet |

pakṣmoparodho yāpyaḥ syāccheṣāñchastrauṣadhairjayet ||

AS.Utt.11.32 kuṭṭayet pakṣmāśatanaṃ chindyātteṣvapi cārbudam |

bhindyāllagaṇakumbhīkābisotsaṅgāñjanālajīḥ ||

AS.Utt.11.33 pothakīśyāvasikatāśliṣṭotkliṣṭacatuṣṭayam |

sakardamaṃ sabahalaṃ vilikhet sukukūṇakam ||

iti ekādaśo 'dhyāyaḥ ||