atha saptadaśo 'dhyāyaḥ |

AS.Utt.17.1 athāto liṅganāśapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayomaharṣayaḥ ||

AS.Utt.17.2 liṅganāśe nīlikā paṭalamāndhyamiti paryāyāḥ |

saḥ ślaiṣmika eva prāk sādhyo 'bhihitaḥ |

tasya punaḥ ṣaḍupadravāḥ |

āvartakī

śarkarā

rājīmatī

chinnāṃśukā

candrakī

chatrakī ceti ||

AS.Utt.17.3 tatra śvetāruṇāvartavadanavasthitā dṛṣṭirāvartakī |

arkakṣīraleśeneva kūrcikāpiṇḍeneva cācitā śarkarā |

śāliśūkābharājyāvṛtā rājīmatī |

chinnaviṣamadagdhābhā saruk chinnāṃśukā |

kāṃsyasamacchāyā candrakasaṃsthānā candrakī |

naikavarṇā chatranibhā chatrakī |

tā na vidhyet |

api ca ||

AS.Utt.17.4 na vidhyedasirārhāṇāṃ na tṛṭpīnasakāsinām |

nājīrṇabhīruvamitaśiraḥkarṇākṣiśūlinām |

nātyuṣṇaśītavātābhre nāsampūrṇāṃ ca nīlikām ||

AS.Utt.17.5 asañjātā hi viṣamā dadhimastutanuśca sā |

śalākayāvaghṛṣṭāpi punarūrdhvaṃ prapadyate |

karoti vedanāṃ tīvrāṃ dṛṣṭiṃ ca sthagayet punaḥ ||

AS.Utt.17.6 sā ca sampūryate śīghraṃ śleṣmalarvātapittalaiḥ |

cirātsopadravā ca syānniṣprekṣyātvarhati vyadham ||

AS.Utt.17.7 atha snigdhasya viriktasya ghṛtaiḥ sambhojitasya niśi rasena prīṇitottamāṅgasyābhuktavataḥ sajjopakaraṇasya vimale 'hani sādhake ca kṛtasvastyayanasya vihitādityavidehādhipatipraṇāmasya pūrvāhṇe nivātaprakāśadeśasthasya pratyādityamāstaraṇena labdhamārdavāyāṃ bhāmau prasāritacaraṇayugmamupaviṣṭasya kṣititalagatasamatalobhayapāṇeḥ pṛṣṭhataḥ sukhopaviṣṭena paricārakeṇa hastābhyāṃ niścalamavalambitaśirasaḥ kiściduttānāsyasya svāṃ nāsāmitaraccekṣaṇamīkṣamāṇasyāturasya jaṅghayorupariṣṭānnātyucchritāsananiviṣṭo bhiṣag dakṣiṇahastānulomamakṣi mukhabāṣpasvinnaṃ nimīlitamīṣadaṅguṣṭhodaravimṛditatārakatayā pariplutadoṣaṃ savyāṅguṣṭhapradeśinībhyāmunmīlya dakṣiṇamadhyamāpradeśinyaṅguṣṭhairniṣkampaṃ gṛhītayā śalākayā kṛṣṇabhāgādbhāgadvayasyāpāṅgādekabhāgasya ca saṅgame dṛṣṭerārjavaṃ nātyūrdhvamadho vā netrasahajanmani sandhau vidhyet ||

AS.Utt.17.8 evameva dakṣiṇaṃ dakṣiṇāṅguṣṭhapradeśinyunmīlitamitareṇa kareṇaiva cāturasya dakṣiṇapārśve sthitvā ||

AS.Utt.17.9 atha śabdavadavedanaṃ sāmbubindusruti ca samyagviddhaṃ vidyāt |

praviṣṭamātrāṃ ca śalākāṃ dhārayet |

rāgāśruvedanānutpādanārthaṃ ca stanyena secayet |

tataḥ punarāturamāśvāsya bhramayan śalākāmā dṛṣṭimadhyāt praveśayet ||

AS.Utt.17.10 adhaścāsyāvalikayato liṅganāśamadrutamavilambitamanusukhamadhomukhamapanayeducchiṅkhayeccainam |

tathā hi dṛk srastakaphasya viśudhyati |

viśuddhadṛṣṭeścāṅguliṃ tantūn jñātīn santatīṃśca darśayet |

prekṣamāṇasya cānimīlitānnetrācchannaiḥ śanaiḥ bhramayanneva śalākāmapakarṣet |

atha vyapagatadoṣasya yathāvat paśyataḥ sukhoṣṇaghṛtāplutaṃ picumīkṣaṇasyopari datvā badhnīyāt |

tato nivātamāgāramanupraveśya saṃveśya ca sopadhāne mṛduśayane śayānaṃ dakṣiṇe 'kṣiṇi viddhe vāmena pārśvena vāme dakṣiṇenobhayasminnuttānamanukūlābhiḥ kathābhirupācaret |

yathāśakti cainamupavāsayet |

udgārakṣavathukāsaniṣṭhīvanotkṣepaṇāni tryahaṃ pariharet |

snānāmbupānadantadhāvanādhomukhāvasthānānisaptāham ||

AS.Utt.17.11 snehavidhiṃ cekṣeta |

mūrdhni pādayośca ghṛtābhyaṅgamācaret |

tṛtīye cāhni muktvākṣi pariṣecayederaṇḍapallavaśṛtena dugdhoṣṇena dugdhena |

jīvanīyairvā siddhena payasā haviṣā vā |

tadvallaghunā pañcamūlena |

tataḥ pūrvavad badhnīyāt ||

AS.Utt.17.12 tataḥ prabhṛtyevameva pratyahamāsaptāham |

saptame tu divase sarvathā mokṣayet |

daśame vā |

bhojayeccainaṃ vyoṣāmalakayuktaṃ dravamīṣatsnehalavaṇaṃ vāṭyamuṣṇodakadvitīyaṃ vilepīṃ vā |

evamācarato rujārāgādayo nānuvartante ||

AS.Utt.17.13 tadanuvṛttau tu yaṣṭīmadhukalodhramṛdvīkāsaindhavaiḥ siddhena sasitenājapayasā nayanamāścyotayet |

madhukakuṣṭhotpaladrākṣālākṣāśarkarābhirvā |

pṛśniparṇīmustamadhukaśatāvarīpaṃdmakasaindhavairvā ||

AS.Utt.17.14 śirovaktralepaṃ ca sārivāgairikayavadūrvāghṛtaiḥ kuryāt |

mātuluṅgarasāplutairvā mṛdubhṛṣṭaistilaiḥ sasarṣapaiḥ |

ajākṣīradrutairvā mṛdubhṛṣṭaistilaiḥ sasarṣapaiḥ |

ajākṣīradrutairvā payasyāsārivāpatramañjiṣṭhāyaṣṭyāhvairhimaḥ sukhoṣṇo vā lepaḥ |

tadvaddevadārunāgaramadmakairvā ||

AS.Utt.17.15 jāṅgalarasena ca jīvanīyakvāthavatā bhojayet |

vātaharavargasiddhena ca payasā |

padmakādigarbhasiddhaṃ sarpiḥ pānanāvanasekeṣu vidadhyāt |

tathānupaśame sirāṃ vidhyet |

adhimanthasādhanaṃ cekṣeta ||

AS.Utt.17.16 yathoktācārātikramāttu vyadhaḥ pākamupayāti |

abhiṣyandādhimanthādayaḥ syurvyadhadoṣācca |

tānyathāsvamupatrameta ||

AS.Utt.17.17 vyadhadoṣāḥ punaradha ūrdhvaṃ kṛṣṇāsannamapāṅgāsannaṃ sirāvyadhaśca ||

AS.Utt.17.18 tatrādhovyadhādatyarthaśūlāsrasrutirāgāḥ śalākāyāṃścopalepo bahalapicchilaḥ kṛṣṇāṃ valibhirupacīyate nayanaṃ sravati tadvarjayet ||

AS.Utt.17.19 ūrdhvavyadhādatimātraruk |

tatrātyuṣṇaghṛtapariṣeko vātaharaṃ ca karma ||

AS.Utt.17.20 kṛṣṇāsannavyadhānnasukhamapanīyate paṭalam |

kṛṣṇe ca rujā |

dṛṣṭirapi ca raktāvacchāditā kṛṣṇamaṇḍalābhā bhavati |

tatra sarpissekavirekaraktamokṣaiḥ siddhiḥ ||

AS.Utt.17.21 apāṅgāsannavyadhācchophaśūlatodabhedāḥ sāsrāḥ srutayaḥ |

tatra ghṛtasekopavāsau bhruvorantare ca dāhaḥ ||

AS.Utt.17.22 sirāvyadhādraktāgamo vividhāśca vedanāḥ |

tatra stanyamadhukavipakvena sarpiṣā pariṣeko 'pāṅge vā dāhaḥ ||

AS.Utt.17.23 sirājālavati tu netre prāk sirājālamapanayet |

tato labdhabalaṃ snigdhaṃ ca vidhyet ||

AS.Utt.17.24 atha śalākābhramaṇadoṣāḥ |

kṣobhaṇamūrdhvamadho 'tyarthadṛṣṭighaṭṭanamatidṛṣṭipreraṇaṃ ca |

śalākākṣobhaṇāddhispandanatodabhedaparimanthāḥ |

tasminyaṣṭīmadhukapoṭṭalyā ghṛtamṛditayā seko jalaukasaśca |

ūrdhvapraṇayanādrāgo 'tivedanā ca |

tatropavāso ghṛtasekaśca sparśasukhaḥ |

adhonayanācchūlaṃ raktāgamaśca |

tatra kṣobhaṇavat siddhiḥ |

atyarthadṛṣṭighaṭṭanāddṛṣṭyākulatā |

tatra sarpirmaṇḍonuvāsanaṃ nāvanaṃ ca |

atītya dṛṣṭiṃ śalākāyāḥ preraṇādraktasravaṇaṃ raktābharūpadarśanaṃ ca |

tatra sarpissekopavāsajalaukasaḥ ||

AS.Utt.17.25 liṅganāśadoṣāstu sphuṭanamavagalanaṃ vistaraṇamutplavanaṃ līnatā ca |

tatra śalākayā spṛṣṭo liṅganāśo yaḥ sphuṭati tameraṇḍapatrasvinnaṃ khaṇḍaśaḥ śodhayet |

tataḥ kṛṣṇāsaindhavamadhubhiravapīḍanam |

avagalati tu śalākāmapanīya stanyasekaṃ dadyādavapīḍanaṃ ca śuṇṭhīguḍaṃ jalaukasaśca |

vistīryamāṇe sukhoṣṇāmbuplutena vāsasā svedo ghṛtamaṇḍaśca pratimarśaḥ |

tadvadutplavamāne vitrāsanaṃ śītāmbhasā pratataṃ cocchiṅkhanaṃ ca ||

AS.Utt.17.26 sthire cale ca doṣe patrabhaṅgasvedaḥ |

tathāpyanapagacchati śalākāpagamane vā punarutplavane snehapānanasyādibhirupapādya punarvidhyet |

evamapi punarutplavane bhruvorantare dāhaḥ ||

AS.Utt.17.27 yastvapakṛṣyamāṇo dṛṣṭimaṇḍale līyate tatra kṣīreṇa nāḍīsvedaṃ dadyāt |

śatāhvāmadhukacūrṇasaṃsṛṣṭaṃ ca ghṛtaṃ pratimarśa iti |

bhavati cātra ||

AS.Utt.17.28 svedadāhapratīmarśān sadyoviddhe tu secanam ||

AS.Utt.17.29 avapīḍaṃ tṛtīye 'hni yuñjyāttadvajjalaukasaḥ |

saptāhānte sirāmokṣaṃ virekaṃ bastikarma ca ||

AS.Utt.17.30 yantraṇāmanurudhyeta dṛṣṭerā sthairyalābhataḥ |

rūpāṇi sūkṣmadīptāni sahasā nāvalokayet ||

AS.Utt.17.31 kuryācchlākāsthūlāgrā viśālavraṇatāṃ tanuḥ |

paṭalotplavanaṃ tīkṣṇā kṣatamantaḥ kharārujaḥ |

kaṇṭhā ca viṣamāśrūṇi drasvā dīrghā ca durgrahā ||

AS.Utt.17.32 āḍhakīmūlamaricaharitālarasāñjanaiḥ |

viddhe 'kṣṇi saguḍā vartiryojyā divyāmbupeṣitā ||

AS.Utt.17.33 jātīśirīṣadhavameṣaviṣāṇaṣuṣpavaiḍūryamauktikaphalaṃ payasā supiṣṭam |

ājena tāmramamunā pratanupradigdhaṃ saptāhataḥ punaridaṃ payasaiva piṣṭam ||

AS.Utt.17.34 piṇḍāñjanaṃ hitamanātapaśuṣkamakṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ |

srotojavidrumaśilāppatiphenatīkṣṇairasyaiva tulyamuditaṃ guṇakalpanābhiḥ ||

iti saptadaśo 'dhyāyaḥ ||