atha aṣṭādaśo 'dhyāyaḥ |

AS.Utt.18.1 athātaḥ sarvagākṣirogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.18.2 vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā |

śaṅkhākṣibhrūlalāṭāsyatodasphuraṇabhedanam ||

AS.Utt.18.3 śuṣkālpā dūṣikā śītamalpaṃ cāśru calā rujaḥ |

nimeṣonmeṣaṇaṃ kṛcchrājjantūnāmiva sarpaṇam ||

AS.Utt.18.4 akṣyādhmātamivābhāti sūkṣmaiśśalyairivācitam |

snigdhoṣṇaiścopaśamanam sobhiṣyanda upekṣitaḥ ||

AS.Utt.18.5 adhimantho bhavettatra karṇayornadanaṃ bhramaḥ |

araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ ||

AS.Utt.18.6 hatādhimanthaḥ sopi syāt pramādāttena vedanāḥ |

anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā ||

AS.Utt.18.7 manyākṣiśaṅkhato vāyuranyato vā pravartayet |

vyathāṃ tīvrāmapaicchilyarāgaśophaṃ vilocanam |

saṅgocayati paryaśru sonyatovātasaṃjñitaḥ ||

AS.Utt.18.8 tadvajjihmaṃ bhavennetramūnaṃ vā vātaparyaye ||

AS.Utt.18.9 dāho dhūmāyanaṃ śophaḥ śyāvatā vartmanorbahiḥ |

antaḥkledo 'śru pītoṣṇaṃ rāgaḥ pītābhadarśanam |

kṣārokṣitakṣatākṣitvaṃ pittābhiṣyandalakṣaṇam ||

AS.Utt.18.10 jvaladaṅgārakīrṇābhaṃ yakṛtpiṇḍasamaprabham |

adhimanthe bhavennetram syande tu kaphasambhave ||

AS.Utt.18.11 adhimanthe bhavennetram syande tu kaphasambhave |

jāḍyaṃ śopho mahān kaṇḍūrnidrānnānabhinandanam |

sāndrasnigdhabahuśvetapicchāvaddūṣikāśrutā ||

AS.Utt.18.12 adhimanthe nataṃ kṛṣṇamunnataṃ śuklamaṇḍalam |

praseko nāsikādhmānaṃ pāṃsupūrṇamivekṣaṇam ||

AS.Utt.18.13 raktāśrurājīdūṣīkā raktamaṇḍaladarśanam |

raktasyandena nayanaṃ sapittasyandalakṣaṇam ||

AS.Utt.18.14 manthe 'kṣitāmraparyantamutpāṭanasamānaruk |

rāgeṇa bandhūkanibhaṃ tāmyati śparśanākṣamam |

asṛṅnimagnāriṣṭābhaṃ kṛṣṇamagnyābhadarśanam ||

AS.Utt.18.15 adhimanthā yathāsvaṃ ca sarve syandādhikavyathāḥ |

śaṅkhadantakapholeṣu kapāle cātirukkarāḥ ||

AS.Utt.18.16 vātapittāturaṃ gharṣatodabhedopadehavat |

rūkṣadāruṇavartmākṣikṛcchronmīlanimīlanam ||

AS.Utt.18.17 vikūṇanaviśuṣkatvaśītecchāśūlapākavat |

uktaḥ śuṣkākṣipāko 'yam saśophaḥ syāttribhirmalaiḥ ||

AS.Utt.18.18 saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān ||

AS.Utt.18.19 aśrūṣṇaśītaviśadapicchilācchaghanaṃ muhuḥ ||

AS.Utt.18.20 alpaśopho 'lpaśophastu pāko 'nyairlakṣaṇaistathā ||

AS.Utt.18.21 akṣipākātyaye śophaḥ saṃrambhaḥ kaluṣāśrutā |

kaphopadigdhamasitaṃ sitaṃ prakledarāgavat |

dāho darśanasaṃrodho vedanāścānavasthitāḥ ||

AS.Utt.18.22 annasāro 'mlatāṃ nītaḥ pittaraktolbaṇairmalaiḥ |

sirābhirnetramārūḍhaḥ karoti śyāvalohitam ||

AS.Utt.18.23 saśophadāhapākāśru bhṛśaṃ cāviladarśanam |

amloṣito 'yamityuktā gadāḥ ṣoḍaśa sarvagāḥ ||

AS.Utt.18.24 hatādhimanthameteṣu sākṣipākātyayaṃ tyajet ||

AS.Utt.18.25 vātodbhūtaḥ pañcarātreṇa dṛṣṭiṃ saptāhena śleṣmajāto 'dhimanthaḥ |

raktotpanno hanti tadvattrirātrānmithyācārāt paittikaḥ sadya eva ||

iti aṣṭādaśo 'dhyāyaḥ ||