atha ekaviṃśo 'dhyāyaḥ |

AS.Utt.21.1 athātaḥ karṇarogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.21.2 pratiśyāyajalakrīḍākarṇakaṇḍūyanairmarut |

mithyāyogena śabdasya kupitonyaiśca kopanaiḥ ||

AS.Utt.21.3 prāpya śrotrasirāḥ kuryācchūlaṃ srotasi vegavat |

ardhāvabhedakaṃ stambhaṃ śiśirānabhinandanam ||

AS.Utt.21.4 cirācca pākaḥ pakvaṃ tu lasīkāmalpaśaḥ sravet |

śrotraṃ śūnyamakasmācca syāt sañcāravicāravat ||

AS.Utt.21.5 śūlaṃ pittāt sadāhoṣā śītecchāśvathathujvaram |

āśupākaṃ prapakvaṃ ca sapītalasikāsruti |

sā lasīkāspṛśodyadyattatpākamupaiti ca ||

AS.Utt.21.6 kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ |

kaṇḍūḥśvayathuruṣṇecchā pākācchvetaghanasrutiḥ ||

AS.Utt.21.7 karoti śravaṇe śūlamabhighātādidūṣitam |

raktaṃ pittasamānārti kiñcidvādhikalakṣaṇam ||

AS.Utt.21.8 śūlaṃ samuditairdoṣaiḥ saśophajvaratīvraruk |

paryāyāduṣṇaśītecchaṃ jāyate śrutijāḍyavat |

pakvaṃ sitāsitāraktaghanapūyapravāhi ca ||

AS.Utt.21.9 śabdavāhisirāsaṃsthe śṛṇoti pavane muhuḥ |

nādānakasmādvividhān karṇanādaṃ vadanti tam ||

AS.Utt.21.10 śleṣmaṇānugato vāyurnādo vā samupekṣitaḥ |

uccaiḥ kṛcchrācchrutiṃ kuryāt badhiratvaṃ krameṇa ca ||

AS.Utt.21.11 votana śoṣitaḥ śleṣmā sroto limpettato bhavet |

rug gauravaṃ pidhānaṃ ca sa pratīnāhasaṃjñitaḥ ||

AS.Utt.21.12 kaṇḍūśophau kaphācchrutre sthirau tatsaṃjñayā smṛtau ||

AS.Utt.21.13 kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tathā |

ghanapūtibahukledaṃ kurute pūtikarṇakam ||

AS.Utt.21.14 vātādidūṣitaṃ śrotraṃ māṃsāsṛkledajā rujam |

khādanto jantavaḥ kuryustīvrāṃ sa kṛmikarṇakaḥ ||

AS.Utt.21.15 śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ |

vidradhiḥ pūrvavaccānyaḥ śophorśorbudamīritam ||

AS.Utt.21.16 teṣu rukpūtikarṇatvaṃ badhiratvaṃ krameṇa ca ||

AS.Utt.21.17 garbhe 'nilāt saṅkucitā śaṣkulī kūcikarṇakaḥ ||

AS.Utt.21.18 eko nīruganeko vā garbhe māṃsāṅkuraḥ sthiraḥ |

pippalīpippalīmānaḥ sannipātādvidārikā ||

AS.Utt.21.19 sarvaṇaḥ sarujaḥ stabdhaḥ śvayaghuḥ sa upekṣitaḥ ||

AS.Utt.21.20 kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati |

saṅkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm ||

AS.Utt.21.21 sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam ||

AS.Utt.21.22 kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā ||

AS.Utt.21.23 sukumāre cirotsargāt sahasaiva pravardhite |

karṇe śophaḥ sarukpālyāmaruṇaḥ paripoṭavān ||

AS.Utt.21.24 paripoṭaścapavanāt utpātaḥ pittaśoṇitāt ||

AS.Utt.21.25 gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān |

śvayathuḥ sphoṭapiṭakārāgoṣākledasaṃyutaḥ ||

AS.Utt.21.26 pālyāṃ śophonilakaphāt sarvato nirvyathaḥ sthiraḥ |

stabdhaḥ savarṇaḥ kaṇḍūmānunmantho galliraśca saḥ ||

AS.Utt.21.27 durviddhe vardhite karṇe sakaṇḍūdāhapākaruk |

śvayathuḥ sannipātotthaḥ sa nāmrā duḥkhavardhanaḥ ||

AS.Utt.21.28 kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ |

lihyākhyāḥ piṭakāstā hi lihyuḥ pālīmupekṣitāḥ ||

AS.Utt.21.29 pippalī sarvajaṃ śūlaṃ vidārī kūcikarṇakaḥ |

eṣāmasādhyā yāpyaikā tantrikānyāṃstu sādhayet ||

AS.Utt.21.30 pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ ||

ekaviṃśo 'dhyāyaḥ ||