atha triṃśo 'dhyāyaḥ |

AS.Utt.30.1 athāto vraṇapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.30.2 vraṇasya śophāvasthāyāṃ śastrakarmavidhau śvayathucikitsite ca sādhanamuddiṣṭam |

tatrāpatarpaṇamevādau pradhānatamam |

api ca ||

AS.Utt.30.3 doṣocchrāyopaśāntyarthamupadiṣṭaṃ yathāyatham |

avekṣya dehaprāṇādīn kartavyamapatarpaṇam ||

AS.Utt.30.4 rāgasaṃrambharahitāḥ parimlānā hṛtāśrayāḥ |

sadyaḥ śāmyanti śuddhānāṃ vraṇāḥ śophāśca dehinām ||

AS.Utt.30.5 lepābhyaṅgaparīṣekān yathoktāṃśca prayojayet |

yathāmbubhiḥ sicyamānaḥ śāntimagnirniyacchati |

doṣāgnirevaṃ sahasā pralepādyaiḥ prayojitaiḥ ||

AS.Utt.30.6 pratilomameva cānulipennānulomam |

tathāhyauṣadhaṃ samyagavatiṣṭhate |

anupraviśati ca romakūpān |

na tu śuṣyadupekṣitavyamanyatrapīḍayitavyāt |

śuṣkaṃ hi dāhoṣārāgaśyāvatvaśūlāni vardhayati ||

AS.Utt.30.7 yastu śītastanurmuhurmuhuśca prayujyate sa pradeho raktapittatvacāṃ prasādakṛt |

pralepastūṣṇaḥ śīto vā bahalaśca tathā vātaśleṣmapraśamanastasyopayogaḥ kṣatākṣateṣu |

yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate ||

AS.Utt.30.8 daśavidhaśca samāsādālepaḥ |

tadyathā |

snaihiko nirvāpaṇaḥ prasādanaḥ stambhano vilāyanaḥ pācanaḥ pīḍanaḥ śodhano ropaṇaḥ savarṇīkaraṇaśca ||

AS.Utt.30.9 tatra vāte snigdhadravyaiḥ snehāḍhyaiḥ snehenaiva vā snaihikaḥ |

pitte pittaprāye ca śophe viṣāgnikṣāradagdhe ca śītairnirvāpaṇaḥ |

sa eva cāntarduṣṭe rakte prasādanaḥ |

sa eva ca punarasrātipravṛttau stambhanasaṃjñaḥ |

śleṣmamedobhūyiṣṭhe śītaiścāvidagdhe piṣṭalabdhe grathite vā rūkṣairvilāyanaḥ |

taireva ca vidagdhe pācanaḥ |

sūkṣmāsye vraṇe rūkṣaiḥ picchilaiśca pīḍanaḥ |

aśuddhe yathāsvamupadiṣṭaiḥ śodhanaḥ |

śuddhe ropaṇaḥ |

rūḍhe ca savarṇīkaraṇaḥ |

nāmabhirevacaiṣāṃ svarūpamākhyātam ||

AS.Utt.30.10 na ca pradehaṃ rātrau prayuñjīta |

mābhūcchaityapihitasyoṣmaṇo bahiranissaraṇādvikāraparivṛddhiḥ ||

AS.Utt.30.11 puṣkalāvatastu paṭhati ||

AS.Utt.30.12 tamasā pihitohyūṣmā romakūpairanāvṛtaiḥ |

lepāṃdvinaiva niryāti rātrau nālepayedataḥ ||

AS.Utt.30.13 na ca paryuṣitaṃ lepaṃ dadyāt bhūyastameva vā |

vyamlaḥ paryuṣito hi syāt bhraṣṭavīryastathetaraḥ ||

AS.Utt.30.14 śophe vraṇe ca kaṭhine vivarṇe vedanānvite |

saviṣe ca viśeṣeṇa jalajādyairharedasṛk |

vedanāyāḥpraśāntyarthaṃ pākasyāprāptayepi ca ||

AS.Utt.30.15 nirvāpaṇān punaścātra nyagrodhādyaiḥ suśītalān |

kuryāt pradehasekādīn saghṛtakṣīraśarkarān ||

AS.Utt.30.16 nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ |

pradeho bhūrisarpirbhiḥ śophanirvāpaṇaḥ param |

pradehaḥ sasitastadvat saktavo madhukaṃ ghṛtam ||

AS.Utt.30.17 vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām |

srutāsṛjāṃ ca śophānāṃ vraṇānāmapi cedṛśām ||

AS.Utt.30.18 grāmyānūpaudakāmiṣaveśavārakṛsarāpāyasotkārikābhiḥ svedo yojyaḥ ||

AS.Utt.30.19 sadāhaśūlāṃstu tilānatasīśca bhṛṣṭvā payasi nirvāpya tenaiva kṣīreṇa piṣṭvā pralepayet ||

AS.Utt.30.20 balāmadhukapṛśniparṇīcchinnaruhābhīrujīvantīśarkarāmadanakṣīramahāsnehasiddhotkārikā kavoṣṇā śūladāhaharā ||

AS.Utt.30.21 tadvanmadhukayavacūrṇatailasarpirbhiḥ koṣṇa ālepaḥ |

tathā satilo mudgapāyasamupanāhaḥ ||

AS.Utt.30.22 daśamūlasiddhena sukhoṣṇenāmbhasā payasā vā ghṛtatailābhyāṃ vā pariṣekaḥ śophe vraṇe vā dāhaśūlaghnaḥ ||

AS.Utt.30.23 sthirāṇāṃ mandavedanānāṃ śophānāṃ vimlāpanaṃ kāryam ||

AS.Utt.30.24 abhyajya svedayitvā ca veṇunāḍyā tataḥ śanaiḥ |

vimlāpanārthaṃ mṛdgīyāttalenāṅguṣṭhakena vā ||

AS.Utt.30.25 tathāsphotapatramasūrakalkenālepaḥ |

susiddhapiṣṭaiḥ saghṛtairmudgayavagodhūmairvā ||

AS.Utt.30.26 vilīyate sa cennaivaṃ tatastamupanāhayet |

āvadagdhastathā śāntiṃ vidagdhaḥ pākamaśnute ||

AS.Utt.30.27 śigruśaṇaphalacitrakakiṇvaniṣpāvasarṣapatilātasīsaktukolagṛhadhūmairamlapiṣṭaiḥ sukhoṣṇaiḥ snigdhaiḥ salavaṇairutkārikāṃ kṛtvā tathā pralipyairaṇḍapatreṇāvacchādyabadhnīyāt ||

AS.Utt.30.28 pākābhimukhe ca śophe yatheṣṭamāturaṃ bhojayet pācanārthaṃ pākavedanāśastrakarmasahanārthaṃ ca ||

AS.Utt.30.29 pakve tu yathoktena vidhinā śastramavacārayet |

supakve piṇḍite śophe pīḍanairupapīḍite |

dāraṇaṃ dāraṇāarhasya doṣapākoddhate hitam ||

AS.Utt.30.30 citrakacirabilvadantīkaravīramūlakapotapaṅkagṛdhrapurīṣairguggulvatasīsnuhīkṣīrapalāśakṣārasuvarṇakṣīrīdakṣaśakṛnmukūlakairvā kṣārauṣadhairvā kṣāreṇa vā ||

AS.Utt.30.31 pūyagarbhānaṇudvārān sotsaṅgān marmagānapi |

niḥsrehaiḥ pīḍanadravyaiḥ samantātpratipīḍayet ||

AS.Utt.30.32 śuṣyantaṃ samupekṣeta pralepaṃ pīḍanaṃ prati |

na mukhe cainamālimpettathā doṣaḥ prasicyate ||

AS.Utt.30.33 kalāyayavagodhūmamudgamāṣahareṇavaḥ |

dravyāṇāṃ picchilānāṃ ca tvaṅmūlāni prapīḍane ||

AS.Utt.30.34 vivarṇān picchilān pūtigandhīn kledarujāvataḥ |

vraṇānaśuddhān vijñāya śodhanairobhirācaret ||

AS.Utt.30.35 śaṅkhinyaṅkolasumanaḥkaravīrasuvarcalāḥ |

triphalā khadiro dārvī kolapatraṃ palaṅkaṣā |

prakṣālane kaṣāyāṇi vargaścāragvadhādikaḥ ||

AS.Utt.30.36 paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam |

nimbapatrāṇi cālepaḥ sapaṭurvraṇaśodhanaḥ ||

AS.Utt.30.37 ajagandhājaśṛṅgī ca gavākṣī lāṅgalī niśā |

pūtīkaścitrakaḥ pāṭhā paṭolīvellareṇukāḥ ||

AS.Utt.30.38 kaṭutrayaṃ yavakṣāro lavaṇāni surāṣṭrajā |

nikumbhakumbhakāsīsaharitālamanaśśilāḥ |

kalkājyatailarasajācūrṇavartiṣu bheṣajam ||

AS.Utt.30.39 tatra gambhīreṣu pittātmakeṣu dāhapākavatsu vraṇeṣvatīkṣṇoṣṇairebhiḥ kārpāsīphalamiśraṃ kalkaṃ ghṛtaṃ ca sādhayitvā yojayet ||

AS.Utt.30.40 utsannamāṃseṣvalpasrāveṣu rūkṣeṣu tilāpāmārgabṛhatīdvayayuktaiḥ pūrvoktaiḥ pūtīkādibhiḥ sarṣapaṃ tailaṃ ca ||

AS.Utt.30.41 pracalapradeśajeṣu kledabahuleṣūtsannasthiramāṃseṣu tailena cāsidhyatsu rasakriyāṃ kuryāt |

yathoktānāṃ saṃśodhanauṣadhānāṃ kaṣāye punaḥ parisrāvyādhiśṛte manaśśilātuvarīkāsīsacūrṇapratīvāpasiddhāṃ ca mātuluṅgarasopetāṃ sakṣaudrāṃ yuñjīta ||

AS.Utt.30.42 medoyukteṣu gambhīreṣu klediṣu kalkaiścāsidhyassu ||

AS.Utt.30.43 vacāyāṃ saindhave kiṇve kāsīse rajanīdvaye |

śodhanāgryeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam ||

AS.Utt.30.44 antaḥśalyānaṇudvārān gambhīrān māṃsasaṃśritān |

sandhimarmaniviṣṭāṃśca śodhayedvartibhirvraṇān ||

AS.Utt.30.45 vātābhibhūtān sāsrāvān dhūpayedugravedanān |

śrīveṣṭakasarjarasasāladevavāruśiṃśapākhadirāsanakaiḍaryasārayavamadhūcchiṣṭabhūrjapatrapakṣaumasarpirbhiḥ ||

AS.Utt.30.46 nirvāpayet bhṛśaṃ śītaiḥ pittaraktaviṣolbaṇān ||

AS.Utt.30.47 śuṣkālpamāṃse gambhīre vraṇa utsādanaṃ hitam ||

AS.Utt.30.48 aśvagandhāpāmārgatālapatrīsuvarcalābalātibalānantādhātakīkusumasamaṅgābhiḥ padmakādivargeṇa nyagrodhādinā ca kalkastathā sarpīṃṣyabhyañjanārthe ||

AS.Utt.30.49 adyānmāṃsādamāṃsāni vidhinopahitāni ca |

māṃsaṃ māṃsādamāṃsena vardhate śuddhacetasaḥ ||

AS.Utt.30.50 utsannamṛdumāṃsānāṃ vraṇānāmavasādanam ||

AS.Utt.30.51 manthadantīśirīṣakarañjaphalabhūrjagranthikukkuṭāṇḍAtvakkapotakalaviṅkapurīṣanepālīharitālacūrṇāni sakṣaudrāṇi ||

AS.Utt.30.52 saruje kaṭhine stabdhe rūkṣe śuṣyati ca vraṇe ||

AS.Utt.30.53 mārdavajananārthaṃ vraṇāvirodhi vātaghnasiddhasya sarpiṣaḥ pānam |

tadvidhaireva ca siddhaṃ tailamabhyaṅgaḥ |

pūrvoktāśca svedāḥ |

tathā sarpirmajjavasābhirdhūpāḥ susnigdhasaktusaindhavakiṇvatilapiṣṭakṛsarapāyasānūpaveśavārāḥkiñciduṣṇā bahuśaḥ pralepāḥ ||

AS.Utt.30.54 pittavidradhivīsarpaśophakuṣṭhaghṛtāni ca |

sarvavraṇeṣu yojyāni pānasekapralepane ||

AS.Utt.30.55 atimṛdumāṃseṣu vraṇeṣu dāruṇīkaraṇārthaṃ triphalālodhrāmrasarjajambūpriyaṅgvaśokavalkalāni |

saurāṣṭrīkāsīsarocanāvacūrṇanam |

sārairgandhaiśca dhūpaḥ ||

AS.Utt.30.56 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān |

vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā ||

AS.Utt.30.57 sravanto 'śmarijā mūtraṃ cānye raktavāhinaḥ |

chinnāśca sandhayo yeṣāṃ yathoktairye ca sādhanaiḥ |

sādhyamānā na sidhyanti śodhyāḥsyuste 'gnikarmaṇā ||

AS.Utt.30.58 vraṇānāmatha śuddhānāṃ ropaṇāni prayojayet |

asanādinyagrodhādivargadhavasallakīkuṭajatvaco mañjiṣṭhāsamaṅgāmṛtāśvagandhāragvadhadhātakīpuṣpāṇi padmakādiśca prakṣālanādiṣu saptasu prayojyā iti |

bhavanti cātra ||

AS.Utt.30.59 utsannaduṣṭapiśite saṅkliṣṭadhyāmaśoṇite |

vraṇe pracchardanaṃ śastaṃ kaphaduṣṭe viśeṣataḥ ||

AS.Utt.30.60 virecanaṃ pittaduṣṭe dīrghakālānubandhini |

rūkṣe savedane bastiradhaḥkāye viśeṣataḥ ||

AS.Utt.30.61 jatrūrdhvaje ca śvayathau kaṇḍvāḍhye tīkṣṇanāvanam |

tajja evānilāḍhye tu śvayathau snehanāvanam ||

AS.Utt.30.62 tathā saśopharuksrāve dhūmo vātakapholbaṇe |

rujādimati vaktrasthe yathāsvaṃ kavalo hitaḥ ||

AS.Utt.30.63 dvāvādyau pañcamūlākhyau gaṇo yaścānilāpahaḥ |

te vraṇe vātike yojyāḥ kaṣāyādiṣu sapptasu ||

AS.Utt.30.64 nyagrodhapadmakādyau tu paitte vargaśca pittajit |

āragvadhādiḥ śleṣmaghraḥ kaphe miśrāstu miśraje ||

AS.Utt.30.65 piṣṭomlairvātike lepastailasarpirvasāyutaḥ |

ghanaḥ koṣṇaśca paitte tu payaḥpiṣṭo ghṛtānvitaḥ ||

AS.Utt.30.66 tanuvastrāntaraḥ śaśvaduṣṇo gomūtrapeṣitaḥ |

rūkṣastailena vā snigdho bahalaḥ kaphaje hitaḥ ||

AS.Utt.30.67 apetapūtimāṃsānāṃ māṃsasthānāmarohatām |

kalkaṃ saṃrohaṇaṃ kuryāttilānāṃ madhukānvitam |

snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit ||

AS.Utt.30.68 sa kṣaudranimbapatrābhyāṃ yuktaḥ saṃśodhanaḥ param |

pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syādāśu ropaṇaḥ |

tilavadyavakalkaṃ tu kecidicchanti tadvidaḥ ||

AS.Utt.30.69 sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān |

kṣīraropaṇabhaiṣajyaśṛtenājyena ropayet |

ropaṇauṣadhasiddhena tailena kaphavātajān ||

AS.Utt.30.70 abadhyānāṃ calasthānāṃ śuddhānāṃ vā praduṣyatām |

yathāsvaṃ ropaṇaiḥ kuryādrasajāṃ saniśādvayaiḥ ||

AS.Utt.30.71 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ cūrṇa iṣyate |

nīrujāmavagāḍhānāṃ śuddhānāṃ vartayo hitāḥ ||

AS.Utt.30.72 samaṅgāmocasaralasomavalkāḥ sacandanāḥ |

padmakādiśca kalkoyaṃ paramaṃ ropaṇo 'thavā |

puṇḍrāhvatilajīvantīgojihvādhātakībalāḥ ||

AS.Utt.30.73 praprauṇḍarīkamadhukakākolīdvayacandanaḥi |

sādhitaṃ tailamājyaṃ vā tadvat kampillakena vā |

dūrvārasena vā dārvyāstvacā vā vraṇaropaṇam ||

AS.Utt.30.74 paṭolanimbapatrāṇi lodhramustāpriyaṅgavaḥ |

sūkṣmailādhātakīsarjjakhadirāgarucandanam ||

AS.Utt.30.75 kampillakaṃ viḍaṅgāni vatsakaṃ triphalā balā |

kalkairebhirghṛtaṃ siddhaṃ tailaṃ vā ropaṇaṃ param ||

AS.Utt.30.76 padmakaṃ padmakiñjalkaṃ dārvī mūrvā tilotpalam |

medā samaṅgā yaṣṭyāhvaṃ pralepo varṇasādhanaḥ ||

AS.Utt.30.77 kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ |

tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ ||

AS.Utt.30.78 lākṣāmanohvāmañjiṣṭhāharitālaniśādvayaiḥ |

pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param ||

AS.Utt.30.79 dhyāmakāśvatthaniculamūlaṃ lākṣālagairikam |

sahemaścāmṛtāsaṅgaḥkāsīsaṃ ceti varṇakṛt ||

AS.Utt.30.80 kāleyakalatāmrāsthihemakālārasottamaiḥ |

lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param ||

AS.Utt.30.81 ayorajaḥsakāsīsaṃ triphalākusumāni ca |

pralepaḥ kurute kārṣṇyaṃ sadya eva navatvaci ||

AS.Utt.30.82 dagdhayānūpasatvānāṃ ślakṣṇacūrṇitayā tvacā |

bhallātatailaplutayā śuklamālepayedvraṇam ||

AS.Utt.30.83 saptarātristhataṃ kṣīre chāgale rohiṇīphalam |

taineva piṣṭvā suślakṣṇaṃ kṛṣṇamālepayedvraṇam ||

AS.Utt.30.84 navaṃ kapālikāmūlaṃ vaidulaṃ sasthirāhvayam |

kāsīsaṃ madhukaṃ lepo vraṇe kṛṣṇe madhudrutaḥ ||

AS.Utt.30.85 kapitthānmāṃsamudhdṛtya mūtrasyājyasya pūraṇam |

kṣipeccātra manohvālavaṃśanirlekharocanāḥ ||

AS.Utt.30.86 kāsīsaṃ prapunāṭañca māsaṃ nyastaṃ tato bhuvi |

adho 'rjunasya tacchuklavraṇālepaḥ savarṇakṛt ||

AS.Utt.30.87 dagdho vāraṇadanto 'ntardhūmaṃ tailaṃ rasāñjanam |

romasañjanano lepastadvattailapariplutā |

catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī ||

AS.Utt.30.88 jīrṇaśālyodanaṃ snigdhamalpamuṣṇodakottaram |

bhuñjāno jāṅgalairmāṃsaiḥ śīghraṃ vraṇamapohati ||

iti triṃśo 'dhyāyaḥ ||