atha dvādaśo 'dhyāyaḥ |

AS.Sū.12.1 athāto dvividhauṣadhavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti hasmāhurātreyādayo maharṣayaḥ ||

AS.Sū.12.2 dvividhamauṣadhamūrjaskaraṃ rogaghnaṃ ca |

ubhayamapi cobhayātmakam |

bāhulyena tu nirdeśaḥ |

tatrorjaskaraṃ dvividhaṃ rasāyanaṃ vājīkaraṇaṃ ca |

rogaghnamapi dvividham |

rogasya praśamanamapunarbhavakaraṃ ca |

punaśca dvividham |

dravyamadravyam ca |

tatra dravyam trividham |

bhaumamaudbhidaṃ jaṅgamamiti |

teṣu vakṣyamāṇaṃ hemādi lavaṇāntaṃ prāyeṇa bhaumam |

audbhidaṃ punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati |

tatra phalino vanaspatiḥ |

puṣpaphalavān vānaspatyaḥ |

vallīgulmavīrut |

phalapākāntāścauṣadhya iti |

jaṅgamodbhavaṃ madhughṛtādi jaṅgamadravyamāhuḥ ||

AS.Sū.12.3 adravyaṃ punarupavāsānilātapacchāyāmantrasāntvadānabhayottrāsasaṅkṣobhaṇaharṣaṇabhartsanahasanasvapnajāgaraṇa saṃvāhanādīni |

punarapi ca trividhaṃ daivavyapāśrayaṃ yuktivyapāśrayaṃ satvāvajayaśceti |

tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścitto pavāsasvastyayanapraṇidhānagamanādi |

yuktivyapāśrayamāhārauṣadhayojanādi |

satvāvajayaḥ punarahitānmanonigrahaḥ |

punarapi ca trividham |

apakarṣaṇaṃ prakṛtivighāto nidānatyāgaśca ||

AS.Sū.12.4 te punarapakarṣaṇādayo dvividhāḥ bāhyābhyantarabhedena |

tatra bāhyamapakarṣaṇaṃ granthyarbudopapakṣmakrimiśalyādiṣu śastrahastayantrādibhiḥ |

ābhyantaraṃ punarvamanavirecanādibhiḥ |

prakṛtivighātaḥ saṃśamanam |

tat bāhyamabhyaṅgasvedapradehapariṣekopamardanādi |

ābhyantaraṃ yadantaramanupraviśyāvikṣobhayaddoṣān śamayati |

nidānatyāgo yathādoṣaṃ śītoṣṇaśanavyāyāmādīnāṃ varjanaṃ snigdharukṣādyanabhyavahāraśca |

tatra śastrādisādhye bheṣajamanukramate na tu bheṣajasādhye śastrādi ||

AS.Sū.12.5 punarapi trividhaṃ hetuviparītaṃ vyādhiviparītamubhayārthakāri ca |

tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi |

tathetarasminnitarat |

vyādhiviparītam |

dvau mūlopakramau laṅghanabṛṃhaṇe |

pañca karmāṇi vamanādīni sadhūmadhūpāñjanādīni ca |

tathā vimlāpanopanāhanapāṭanādīni ||

AS.Sū.12.6 yacca doṣaśamanatve satyapi jvare viśeṣato hitaṃ mustā parpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi |

raktapitte cordhvāge virecanamadhoge vamanam |

ubhayārthakāri punardaivavyapāśrayamauṣadham |

tathā chardyāṃ chardanamatisāre virecanaṃ madātyayemadyapānaṃ tutthadagdhe 'gnipratapanaṃ pitte 'ntarnnigūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥ pravarttanāya svamārgāpādanāya ca |

śleṣmaṇi cāntarnigūḍhe stabdhe bahiḥ śītopacārastatpīḍitasyoṣmaṇo 'ntaḥpraveśena kapho vilayatāmupayāti |

evaṃvidhaṃ hyaviparītameva sat bheṣajaṃ hetuvyādhiviparītamarthaṃ karoti ||

AS.Sū.12.7 anauṣadhaṃ punardvividhaṃ bādhanamanubādhanaṃ ca |

tatra sadyaḥ prāṇaharaṃ bādhanam |

kālāntareṇānubādhanamiti |

paraṃ cāto rasavīryādibhedena yathāsthūlamauṣadhaikadeśa upadiśyate ||

AS.Sū.12.8 suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ |

viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ rasāyanam ||

AS.Sū.12.9 rūpyaṃ snigdhaṃ kaṣāyāmla vipāke madhuraṃ rasam |

vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit ||

AS.Sū.12.10 tāmraṃ satiktamadhuraṃ kaṣāyaṃ lekhanaṃ laghu |

kaṭupākarasaṃ śītaṃ roṣaṇaṃ kaphapittajit ||

AS.Sū.12.11 kasyaṃ kaṣāyānurasaṃ viśadaṃ lekhana laghu |

dṛṣṭiprasādanaṃ rūkṣaṃ tiktaṃ pittakaphāpaham ||

AS.Sū.12.12 satiktalavaṇaṃ bhedi pāṇḍutvakṛmivātanut |

lekhanaṃ pittalaṃ kiñcit trapu sīsaṃ ca tadguṇam ||

AS.Sū.12.13 cakṣuṣyaṃ kṛṣṇalohaṃ tu kaṣāyaṃ svādutiktakam |

lekhanaṃ vātalaṃ śītaṃ kṛmikuṣṭhakaphapraṇut ||

AS.Sū.12.14 gātraśaithilyapālityapāṇḍughnaṃ śoṣaśophajit |

tadvattīkṣṇaṃ viśeṣeṇa tadvikāṣi sudurjaram ||

AS.Sū.12.15 padmarāgamahānīlapuṣparāgavidūrakāḥ |

muktāvidrumavajrendravaiḍūryasphaṭikādikam ||

AS.Sū.12.16 maṇiratnaṃ saraṃ śītaṃ kaṣāyaṃ svādulekhanam |

cakṣuṣyaṃ dhāraṇāttattu pāpmālakṣmīviṣāpaham ||

AS.Sū.12.17 dhanyamāyuṣyamojasyaṃ harṣotsāhakaraṃ śivam |

sakṣāra uṣṇavīryaśca kāco dṛṣṭikṛdañjanāt ||

AS.Sū.12.18 śaṅkhodadhimalau śītau kaṣāyāvatilekhanau |

tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viṣadaṃ laghu ||

AS.Sū.12.19 lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham |

viśado gairikaḥ snigdhaḥ kaṣāyamadhuro himaḥ ||

AS.Sū.12.20 kaphaghnī tiktakaṭukā manohvā lekhanī sarā |

snigdhaṃ kaṣāyakaṭukaṃ haritālaṃ viṣapraṇut ||

AS.Sū.12.21 kaṣāyaṃ madhuraṃ śītaṃ lekhanaṃ snigdhamañjanam |

raktapittaviṣacchardihidhmāghnaṃ dṛkprasādanam ||

AS.Sū.12.22 sroto 'ñjanaṃ varaṃ tatra tataḥ sauvīrakāñjanam |

kaphaghnaṃ tittakaṭukaṃ chedi soṣṇaṃ rasāñjanam ||

AS.Sū.12.23 svādu hidhmāpraśamanaṃ kāsamehakṣayāpaham |

kaphaghnamuṣṇaṃ kaṭukaṃ śilājatu rasāyanam ||

AS.Sū.12.24 tiktaṃ ca chedanaṃ yogavāhitvātsarvarogajit |

viśeṣāt kṛchramehārśaḥpāṇḍuśophakaphāpaham ||

AS.Sū.12.25 kaṣāyā madhurā rūkṣā kāsaghnī vaṃśarocanā |

tugākṣīrī kṣayaśvāsakāsaghnī madhurā himā ||

AS.Sū.12.26 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ viduḥ |

vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt ||

AS.Sū.12.27 saidhanvaṃ tatra sasvādu vṛṣyaṃ hṛdyaṃ tridoṣanut |

laghvanuṣṇaṃ dṛśaḥ pathyamavidāhyagnidīpanam ||

AS.Sū.12.28 laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam |

kaṭupākaṃ vibandhaghnaṃ dīpanīyaṃ rucipradam ||

AS.Sū.12.29 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam |

vibandhānāhaviṣṭambhaśūlagauravanāśanam ||

AS.Sū.12.30 vipāke svādu sāmudraṃ guru śleṣmavivardhanam |

satiktakaṭukakṣāraṃ tīkṣṇamutkledi caudbhidam ||

AS.Sū.12.31 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ |

romakaṃ laghu pāṃsūtthaṃ sakṣāraṃ śleṣmalaṃ guru ||

AS.Sū.12.32 lavaṇānāṃ prayoge tu saindhavādīn prayojayet |

gulmahṛt grahaṇīpāṇḍuplīhānāhagalāmayān ||

AS.Sū.12.33 śvāsārśaḥkaphavātāṃśca śamayedyavaśūkajaḥ |

svarjikā tadguṇānnyūnā kṣāreṇa tu tato 'dhikā ||

AS.Sū.12.34 kṣāraḥ sarvaśca paramaṃ tīkṣṇoṣṇaḥ kṛmijillaghuḥ |

pittāsṛgdūṣaṇaḥ pākī chedyahṛdyo vidāraṇaḥ |

apathyaḥ kaṭulāvaṇyācśukraujaḥkeśacakṣuṣām ||

AS.Sū.12.35 kaṣāyā madhurā pāke rūkṣā vilavaṇā laghuḥ |

dīpanī pācanī medhyā vayasaḥ sthāpanī param ||

AS.Sū.12.36 uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā |

kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān ||

AS.Sū.12.37 śiro 'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān |

saśoṣaśophātīsāramehamohavamikrimīn ||

AS.Sū.12.38 śvāsakāsaprasekārśaḥplīhānāhagarodaram |

vibandhaṃ srotasāṃ gulmamūrustambhamarocakam ||

AS.Sū.12.39 harītakī jayedvyādhīṃstāaṃstāṃścakaphavātajān |

tadvadāmalakaṃ śītaṃ mādhuryāt pittajit param ||

AS.Sū.12.40 kaphaṃ kaṭuvipākitvādamlatvānmārutaṃ jayet |

paraṃ ca kaṇṭhyaṃ cakṣuṣyaṃ hṛdyaṃ dāhajvarāpaham ||

AS.Sū.12.41 akṣaṃ tu tadguṇānnyūnaṃ kaṣāyamadhuraṃ himam |

kāsaśvāsagalaśleṣmapittaśukraharaṃ laghu ||

AS.Sū.12.42 paraṃ keśyastu tanmajjā śukraghnaṃ ca tato 'ñjanam |

iya rasāyanavarā triphalākṣyāmayāpahā |

ropaṇī tvaggadakledamedomehakaphāsrajit ||

AS.Sū.12.43 sakesaraṃ caturjātaṃ tvakpatrailaṃ trijātakam |

pittaprakopi tīṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam ||

AS.Sū.12.44 rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu |

śleṣmalā svādu śītārdrā gurvīṃ snigdhā ca pippalī ||

AS.Sū.12.45 sā śuṣkā viparītātaḥsnigdhā vṛṣyā rase kaṭuḥ |

svādupākānilaśleṣmaśvāsakāsāpahā sarā ||

AS.Sū.12.46 na tāmatyupayuñjīta rasāyanavidhiṃ vinā |

nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut ||

AS.Sū.12.47 rucya laghu svādupākaṃ snigdhoṣṇaṃ kaphavātajit |

tadvadārdrakametacca trayaṃ trikaṭukaṃ jayet ||

AS.Sū.12.48 sthaulyāgnisadanaśvāsakāsaślīpadapīnasān |

cavikā pippalīmūlaṃ maricālpāntaraṃ guṇaiḥ ||

AS.Sū.12.49 citrako 'gnisamaḥ pāke śophārśaḥkṛmikuṣṭhahā |

pañcakolakametacca maricena vinā smṛtam |

gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param ||

AS.Sū.12.50 bilvakāśmaryatarkārīpāṭalāṭuṇṭukairmahat |

jayet kaṣāyaṃ tiktoṣṇaṃ pañcamūlaṃ kaphānilau ||

AS.Sū.12.51 hrasvaṃ bṛhatyaṃśumatīdvayagokṣurakaiḥ smṛtam |

svādupākarasaṃ nātiśītoṣṇaṃ sarvadoṣajit ||

AS.Sū.12.52 balāpunarnavairaṇḍaśūrpaparṇīdvayena ca |

madhyamaṃ kaphavātaghnaṃ nātipittakaraṃ laghu ||

AS.Sū.12.53 abhīruvīrājīvantījīvakarṣabhakaiḥ smṛtam |

jīvanākhyaṃ tu cakṣuṣyaṃ vṛṣyaṃ pittānilāpaham ||

AS.Sū.12.54 tṛṇākhyaṃ śaradarbhekṣuśālikāśaistu pittajit |

ajaśṛṅgī haridrā ca vidārīśārivāmṛtāḥ ||

AS.Sū.12.55 balyākhyaṃ kaṇṭakākhyaṃ tu śvadaṃṣṭrābhīrusairyakaiḥ |

sahistrākaramardīkaissarvadoṣahare ca te ||

AS.Sū.12.56 kāravīkuñcivājājīkavarīdhānyatumbaru |

annagandhaharaṃ rucyaṃ dīpanaṃ kaphavātajit ||

AS.Sū.12.57 vāṣpikā kaṭutiktoṣṇā kṛmiśleṣmaharā param |

śūlāṭopaharā rucyā dīpyakaḥ koṣṭhaśūlajit ||

AS.Sū.12.58 ahṛdyāḥ sarṣapāḥ snigdhā bāṣpikāvacca kīrttitāḥ |

hiṅgu vātakaphānāhaśūlaghnaṃ pittakopanam ||

AS.Sū.12.59 kaṭupākarasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu |

pittāsrakopi taccaiva śreṣṭhaṃ boṣkāṇadeśajam ||

AS.Sū.12.60 tato nyūnaguṇaṃ tvanyaddravyavyañjanadhūpanam |

śatāhvākuṣṭhatagarasuradāruhareṇavaḥ ||

AS.Sū.12.61 elailavālusaralatvagvyāghranakhacorakāḥ |

laghūṣṇāḥ kaṭukāḥ pāke kaphavātanibarhaṇāḥ ||

AS.Sū.12.62 sairyakastiktamadhuraḥ snigdhoṣṇaḥ kaphavātajit |

bastimūtravibandhaghno vṛṣyo gokṣurako himaḥ ||

AS.Sū.12.63 pācanaṃ kaphapittaghnaṃ tiktaṃ śītaṃ viṣādvayam |

kaphaghnaṃ tiktakaṭukaṃ mustaṃ saṃgrāhi pācanam ||

AS.Sū.12.64 tiktāmṛtā tridoṣaghnī grāhiṇyuṣṇā rasāyanī |

dīpanī jvaratṛḍdāhakāmalāvātaraktanut ||

AS.Sū.12.65 tiktaśītau jvaraharau laghū bhūnimbaparpaṭau |

nimbastikto himaḥ kuṣṭhakṛmipittakaphāpahaḥ ||

AS.Sū.12.66 mahānimbaḥ paraṃ grāhī kaṣāyo rūkṣaśītalaḥ |

gugguluḥ picchilaḥ sparśe viśado 'bhyavahārataḥ ||

AS.Sū.12.67 sasvādu sakaṭustiktaḥ sakaṣāyo rasāyanam |

vraṇyaḥ svaryaḥ kaṭuḥ pāke rukṣaḥ sūkṣmo 'gnidīpanaḥ ||

AS.Sū.12.68 kledamedonilaśleṣmagaṇḍamehāpacīkrimīn |

piṭakāgranthiśophāṃśca hantyuṣṇaḥ sraṃsano laghuḥ ||

AS.Sū.12.69 śaṅkhapuṣpī sarā tiktā medhyā kṛmiviṣāpahā |

kaṭutiktoṣṇamagaru snigdhaṃ vātakaphāpaham ||

AS.Sū.12.70 pittāsraviṣatṛḍdāhaklamaghnaṃ guru rūkṣaṇam |

sarvaṃ satiktamadhuraṃ candanaṃ śiśiraṃ param ||

AS.Sū.12.71 laghu raktaṃ tathośīraṃ vālakaṃ pācanaṃ ca tat |

jvarātisāravamathuraktapittakṣatāpaham ||

AS.Sū.12.72 madhukaṃ raktapittaghnaṃ vraṇaśodhanaropaṇam |

guru svādu himaṃ vṛṣyaṃ cakṣuṣyṃ svaravarṇakṛt ||

AS.Sū.12.73 kaṭutikte niśe kuṣṭhamehapittakaphāpahe |

pralepājjayataḥ kaṇḍūṃ śophaṃ duṣṭavraṇaṃ viṣam ||

AS.Sū.12.74 prapauṇḍarīkaṃ cakṣuṣyaṃ śiśiraṃ vraṇaropaṇam |

kaṣāyatiktamadhuraṃ raktapittaprasādanam ||

AS.Sū.12.75 balātrayaṃ svādu vṛṣyaṃ snigdhaṃ śītaṃ balapradam |

tatra nāgabalā balyā kṣatakṣīṇahitā guruḥ ||

AS.Sū.12.76 tāmbulaṃ kaṭu sakṣāraṃ rucyamuṣṇaṃ kaphapraṇut |

bhedi sammohakṛt pūgaṃ kaṣāyaṃ svādu rocanam ||

AS.Sū.12.77 jātipatrī kaṭuphalaṃ kaṅkolakalavaṅgakam |

laghu tṛṣṇāpahaṃ hṛdyaṃ vaktradaurgandhyanāśanam ||

AS.Sū.12.78 sasvādutiktastṛṣṇāghnaḥ karpūraścchedano himaḥ |

latākastūrikā tadvanmukhaśoṣaharā param ||

AS.Sū.12.79 kaṣāyamadhuraṃ śītaṃ padmaṃ pittakaphāsrajit |

tadvat bakulapunnāgakumudotpalapāṭalam ||

AS.Sū.12.80 sacampakaṃ tato nyūnaṃ guṇaiḥ koraṇḍakiṃśukam |

mālatīmallikāpuṣpaṃ tiktaṃ jayati mārutam ||

AS.Sū.12.81 viṣapittakaphānnagaṃ sinduvāraṃ ca tadguṇam |

kaphaghnaṃ kaitakaṃ tiktaṃ śairīṣaṃ viṣahāri ca ||

AS.Sū.12.82 vātalaṃ puṣpamāgastyaṃ kaṣāyaṃ kaphapittajit |

cāturthikajvaraharaṃ nāvanenopayojitam ||

AS.Sū.12.83 bandhūkaṃ śleṣmalaṃ grāhi tadvadeva ca yūthikā |

kaphaghnamuṣṇavīryaṃ ca kuṅkumaṃ vraṇaśodhanam |

avalveḍakajaṃ bījaṃ kaṭivātakaphapraṇut ||

AS.Sū.12.84 āsyā varṇaśleṣmamedaḥsaukumāryakṛdanyathā |

ato 'dhvāgnibalāṃyūṣi kuryāccaṅkramaṇaṃ sukham ||

AS.Sū.12.85 mārutasyānulomyaṃ ca khuḍastambhaśramāpaham |

anvarthasaṃjñaṃ pādatraṃ baladṛkśukravarddhanam ||

AS.Sū.12.86 varṇyaṃ netrahitaṃ chatraṃ vātavarṣātapāpaham |

pravāto raukṣyavaivarṇyastambhakṛddāhatṛḍbhramān ||

AS.Sū.12.87 śramāgnimūrcchāśca jayedapravātastvato 'nyathā |

prāgvāyuruṣṇo 'bhiṣyandī tvagdoṣārśoviṣakrimīn ||

AS.Sū.12.88 sannipātajvaraṃ śvāsamāmaṃ vāyuṃ ca kopayet |

paścimaḥ śiśiro hanti mūrcchāṃ dāhaṃ tṛṣaṃ viṣam ||

AS.Sū.12.89 dakṣiṇo mārutaḥ śreṣṭho netryo 'ṅgabalavarddhanaḥ |

raktapittapraśamano na ca vātaprakopanaḥ ||

AS.Sū.12.90 uttaro mārutaḥ snigdho mṛdurmadhura eva ca |

kaṣāyānurasaḥ śīto doṣāṇāmaprakopanaḥ ||

AS.Sū.12.91 ātapo bhramatṛṭsvedadāhamūrcchāvivarṇatāḥ |

kuryāt pittāsravahnīṃśca chāyā caitānapohati |

tamaḥ kaṣāyakaṭukaṃ jyotsnā madhuraśītalā ||

AS.Sū.12.92 bhavati cātra |

rasādibhedairiti bheṣajānā diṅmātramuktaṃ na yato 'sti kiñcit |

anauṣadhaṃ dravyamihāvabodho rūpasya teṣāṃ vanagocarebhyaḥ ||

iti dvādaśo 'dhyāyaḥ |