atha caturdaśo 'dhyāyaḥ |

AS.Sū.14.1 atha śodhanādigaṇasaṅgrahamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.14.2 madananīmūtakekṣvākukośātakīdvayaphalapuṣpapatrāṇi kuṭajakarañjatrapusasarṣapapippalīviḍaṅgailāpratyakpuṣpīhareṇupṛthvīkākustumbaruprapunnāṭānāṃ phalāni śāradāni ca hastiparṇyāḥ kovidārakarbudārāriṣṭaśvagandhānīpavidulabilvabimbībandhujīvakaśvetāśaṇapuṣpīsadāpuṣpīvacācitrācitrakamṛgendravāruṇīsuṣavīcaturaṅgulasvādu kaṇṭakapāṭhāpāṭalīśārṅgeṣṭāmadhukamūrvāsaptaparṇasomavalkadvīpiśigrusumanassaumanasyāyavānīvṛścīvapunarnavāmahā sahākṣudrasahekṣukāṇḍakālaktapippalīmūlacavikānaladośīrahrīberamūlāni |

śālmalīśelukābhadrapaṇyairāvaṇyāvarttakyupodakoddāladhanvanarasāñjanarājādanopacitrāgopaśṛṅgāṭikāpicchāḥ |

priyaṅgupūṣpam |

tālīsapatram |

haridrāśṛṅgaverakandau |

madhuyaṣṭīdāruharidrāsāsau |

tagaraguḍūcīmadhuphaṇitakṣīrakṣāralavaṇāni ceti vamanopayogīni ||

AS.Sū.14.3 trivṛcchāmādantīdravantīśaṅkhinīsaptalājagandhājaśṛṅgīvacāgavākṣīchagalāntrīsuvarṇakṣīrīcitrakakiṇihīhrasvapañcamūlavṛścīvapunarnavāpalaṅkaṣāvāstukaśākasālamūlāni |

tilvakaramyakakāmpilyakapāṭalītvaca |

triphalāpīlupriyālakuvalabadarakarkandhukāśmaryaparūṣakadrākṣānīlinīklītanakodakīryāviḍaṅgapūgapañcāṅgulaphalāni |

caturaṅgulaphalapatrāṇi |

pūtīkasya tvakphalapatrāṇi |

mahāvṛkṣasaptacchadajyotiṣmatīkṣīrāṇi |

kṣīramadyamastutakradhānyāmlamūtrāṇi ceti virecanopayogīni ||

AS.Sū.14.4 kośātakīdevadālīsaptalākāravollikāsvarasamarkakṣīramuṣṇodakaṃ cetyubhayātmakāni |

bastiṣu tu teṣu teṣvavasthāntareṣuyānyupayujyante dravyāṇi tānyasaṅkhyeyatvānnopadiśyante |

rasaskandhebhya eva yathādoṣaṃ yathāvasthaṃ ca vibhajet |

sarveṣu tu prāyo madanakuṭaja jīmūtakekṣvākukośātakīdvayatrapuṃsāsiddhārthakaśatāhvāphalāni |

balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavakattṛṇamūlāni |

saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapatrailāmṛtāyavakolakulatthaguḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti nirūhopayogīni ||

AS.Sū.14.5 apāmārgaviḍaṅgamaricapippalīśirīṣavilvājājyajamojavārtākapṛthvīkailāhareṇuphalāni |

tālīsatamālatarkārīharitakavargapatrāṇi |

sarṣapāphalapatrāṇi |

śigruphalapatratvacaḥ |

haridrāmūlakalaśunanāgarakandapatrāṇi |

ativiṣākandāḥ |

kuṣṭhavacābhārṅgīśvetākiṇihīnāgadantījyotiṣmatīgavākṣīvayasthāvṛścikālībambīkarañjamūlāni |

arkālarkapuṣpamūlāni |

lodhramadanasaptaparṇanimbapīlubījāni |

muruṅgīmātuluṅgīlavaṅgapuṣpāṇi |

agarusuradārusaralasallakījiṅgiṇyasanarasāñjanahiṅgulākṣāniryāsāḥ |

tamālasālatālamadhūkadārvīsārāḥ |

tejasvinīmeṣaśṛṅgīvarāṅgeṅgudībṛhatīdvayacocatvacaḥ |

rājādanamajjakṣaudralavaṇāni madyāni gavādiśakṛdrasamūtrapittānyevaṃvidhāni cendriyopaśayānyanyānyapi tathā snehāḥ kṣīraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni ||

AS.Sū.14.6 madhukapadmakamañjiṣṭhāśārivāmustāpunnāganāgakesarailavālukasuvarṇatvaktamālapṛthvīkāhareṇulākṣāśatapuṣpāsallakīśarkarāmadanakamarubakanyagrodhodumbarāśvatthaplakṣalodhratvak padmotpalāni sarvagandhadravyāṇi ca kuṣṭhatagaravarjyāni prāyogikadhūmopayogīni agaruguggulusallakīśaileyakanaladahrīberahareṇūśīramustādhyāmakavarāṅgaśrīveṣṭakasthauṇeyakaparipelavailavālukakundurukasarjarasayaṣṭyāhvaphalasārasnehamadhūcchiṣṭabilvaphalamajjayavatilamāṣakuṅkumāni medomajjavasāsarpīṣi ca snaihikadhūmopayogīni |

śirovirecanadravyāṇi gandhadravyāṇi ca tīkṣṇāni manohvā haritālaṃ ceti tīkṣṇadhūmopayogīni ||

AS.Sū.14.7 bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurāhlādinīkuberākṣīvatsādinyarkālarkakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādigaṇo vīratarādi stṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni |

dūrvānantāmocarasamañjiṣṭhāparipelavakālākālīyakakadalīkandalīpayasyātmaguptānālikerakharjjūradrākṣāvidārībadarībalānāgabalānāgapuṣpaśatāvarīśīta pākyodanapākītṛṇaśūlyāṃśumatīdvayāriṣṭakāriṣṭāṭarūṣaketkaṭarpriyaṅgudhātakīdhavadhavadhanvanasyandanakhadirakadarapriyālatālasālasarjatiniśāśvakarṇagundrāvānīrapadmāpadmakapadmabījamṛṇālakumudanalinasaugandhikapuṇḍarīkaśatapatraśaivālakalhārotpalakākolyutpalikāśalūkaśṛṅgāṭakakaśerukakrauñcādanaprabhṛtīni anyāni ca śītavīryāṇi sārivādiḥ padmakādiḥ paṭolāadirnyagrodhādirdāhaharo mahākaṣāyastṛṇapañcamūlaṃ ceti pittaśamanāni |

śītaśivaśatapuṣpāsaralasuradārurāsneṅgu dīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīnyanyāni ca rūkṣoṣṇavīryāṇyāragvadhādirasanādirarkādiḥ surasādirmuṣkakādirvatsakādirmustādiḥ śītaghnaśca mahākaṣāyo vallīkaṇṭakapañcamūle ca śleṣmaśamanānīti ||

AS.Sū.14.8 bhavati cātra |

samīkṣya doṣadūṣyādīnamī vargāḥ suyojitāḥ |

sarvāmayajayāyālaṃ jāyante niyatātmanām ||

iti caturdaśo 'dhyāyaḥ |