atha ekaviṃśo 'dhyāyaḥ |

AS.Sū.21.1 athāto doṣopakramaṇīyamadhyāyaṃ vyākhyāsyāma iti hasmāhurātreyo maharṣayaḥ |

vātasyopakramaḥ snehaḥ svedo mṛdūni snigdhoṣṇamadhurāmlalavaṇāni saṃśodhanānyabhyavahāryāṇi cābhyaṅgapūrvamupanāhanopaveṣṭanonmardanapariṣekāvagāhasaṃvāhana pīḍanāni vitrāsanavidhmāpanavismaraṇāni surāsavavidhānaṃ snehāścānekayonayo dīpanīyapācanīyavātaharavirecanīyadravyopahitāstathā śatapākasahasrapākāḥ sarvaśaḥ prayogārthā bastayo bastiniyamo viśeṣatastailaṃ māṃsaraso 'nuvāsanāni sukhaśīlatā strīsamparkavarjyaśca haimanto vidhiḥ ||

AS.Sū.21.2 pittasya sarpiṣpānaṃ sarpiṣā snehanamadhodoṣaharaṇaṃ madhuratiktakaṣāyāṇāmauṣadhābhyavahāryāṇāmupayogo mṛdusurabhiśītahṛdyānāṃ gandhānāmupasevā paramaśiśirasurabhisalilamajjanam |

mano 'nukūlasaṃsparśasukhānāṃ muktāmaṇivaiḍūryāśmagarbhaśaṅkhaśilāpadmarāgacandrakāntakāntatarataralāvalīnāṃ bhramaratrāsitasahasrapatrāsitotpala kadalīdalanavamālikākundamallikādivividhavarṇaprasūnaviracitānāṃ srajāṃ ca dhāraṇamurasā |

kṣaṇe kṣaṇe cāgryacandanapriyaṅgukāleyakamṛṇālakarpūrasugandhiśītasvacchagandhavāribhiḥ sakamalakumudakuvalayairbhūmitalakavāṭavātāyanaharmyabhittīnāmabhiprokṣaṇam |

śrutisukhamṛdumadhuramano 'nugānāṃ gītavāditrāṇāmabhyudayānāṃ ca śravaṇam |

ayantraṇaiḥ samānaviṣayaveṣacaritairutsavotsavatarānyonyadarśanaiḥ suhṛdbhiḥ sahāsanam |

anṛtavacanavirahasvabhāvasurabhitaravadanakuḍmalānāṃ nātispaṣṭābhidhāyināmanupacāramadhurakomalollāpānāṃ priyāṇāmapatyakānāṃ sadayamāśleṣaḥ |

nirdayaṃ ca tanutaramṛdusurabhinivasanābhirmallikāmukulānukārimuktāphalaprāyālaṅkārābhiḥ sahacarīninādasañjalpopajanitautsukyakalahaṃsānunāditanūpuraraśanākalāpaśiñjitānugamanasammugdhamugdhasnigdhamṛduvacanābhirnijajaghananibiḍakucayugalālaṅkārabhārodvahanaśramaśvasanakampitamadhyamukulitalocanotpalābhiḥ kiñcidvigalitanavayauvanābhiḥ priyaṅgasaṅgamātrātimātrasukhāsvādavisraṃsyamānāṃśukaikakālopajātavrīḍāvailakṣyapragalbhatāvaiklavyaharṣaviṣādavismayasmitakopaprasādasādhvasasrastasvinnasarvāṅgadravīkṛtahimāṅgarāgābhiḥ samastadehahṛdayaprahlādakāriṇībhirvilāsavatībhiścaturaṅgamivānaṅgabalamaṅgaistanubhirapi samudvahantībhiraṅganābhirāśleṣaḥ |

sakalarajanīkarakaranikarāvakīrṇaśiśiratarāṇi bhavanatalasalilapulināni |

atisitasikatopāstṛtatalamanokakāyayantrapravṛttīvamalasaliladhāraṃ dhārāgṛham |

sāgarānukāritoyāśayopatīrasuniviṣṭakusumitabahuviṭapapṛthutuṅgavividhatarataṭaruhatarunivahabahalacchāyopasañchannaṃ ghavalaraktanīlanīrajarajovyāptasamastajalavipulasikatilatalopakalpitaṃ dolāyamānagaṇatithapṛthudṛtikalaśasaraṇakarakasravadudakapravāhāhitamṛtsaurabhabhūtalaikadeśaṃ pralambamānāmrajambūkadambavidulaniculādikisalayamañjarīstabakapratyuptapaṭālikaṃ muhurmuhuḥ puruṣaprayatnapreritaghaṭamukhodgīrṇośīracandanānuviddhāvalagnapatitaśeṣa muktāphalāyamānajalalavamuchrāyavistāravadaniṣiddhadūravistṛtaśītavātapraveśamatyarthasantatāmbuśītaśīkarābhiṣekapratihatasantāpadāhamohaśramaklamapipāsamatiśayaprāptarāmaṇīyakaṃ himācalasparddhiśaityamambudharakālalīlāviḍambi kāyamānam |

praphullapadmotpalapuṇḍarīkasaugandhikakokanadaśatapatraparāgarāgānurañjitajalacaravihagagaṇakalaninadaramyā dīrghikāḥ madhupānalobhanilīyamānālikulacalitalatāpratānanipatitavividhakusumanicayaśayanaracanāsavyāpāramṛdupavanānyupavanāni |

viśeṣatastu ghṛtaṃ payo virecanāni saumyāḥ sarve bhāvāḥ divāsvapnavarjyaśca graiṣmo vidhiḥ ||

AS.Sū.21.3 śleṣmaṇaḥ punarvidhivihitāni tīkṣṇāni saṃśodhanāni rūkṣaprāyāṇyabhyavahāryāṇi kaṭutiktakaṣāyopahitāni tīkṣṇāni dīrghakālasthitāni hṛdyāni madyāni dhāvanalaṅghanaplavanajāgaraṇāniyuddhayuddhavyavāyavyāyāmarūkṣonmardanasnānocchādanāni |

viśeṣataḥ kṣaudraṃ yūṣo vamanāni sarvaśaścopavāsaḥ sadhūmagaṇḍūṣaḥ sukhapratiṣedhaḥ sukhārthameva vāsantiko vidhiriti |

bhavanti cātra ||

AS.Sū.21.4 upakramaḥ pṛthagdoṣān yo 'yamuddiśya kīrtitaḥ |

saṃsargasannipāteṣu taṃ yathāsvaṃ vikalpayet ||

AS.Sū.21.5 graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute |

maruto yogavāhitvāt kaphapitte tu śāradaḥ ||

AS.Sū.21.6 yojyāḥ paṭvamlamadhurā vāyau kruddhe rasāḥkramāt |

pitte pittastataḥ svāduḥ kaṣāyaśca raso hitaḥ ||

AS.Sū.21.7 kaṭukaḥ prāk tatastiktaḥ kaṣāyo 'nte kaphāmaye ||

AS.Sū.21.8 cayaprakopapraśamā vāyorgrīṣmādiṣu triṣu |

varṣādiṣu tu pittasya śleṣmaṇeḥ śiśirādiṣu ||

AS.Sū.21.9 cīyate laghurūkṣābhiroṣadhībhiḥ samīraṇaḥ |

tadvidhastadvidhe dehe kālasyauṣṇyānna kupyati ||

AS.Sū.21.10 adbhiramlavipākābhiroṣadhībhiśca tādṛśam |

pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ ||

AS.Sū.21.11 cīyate snigdhaśītābhirudakauṣadhibhiḥ kaphaḥ |

tulye 'pi kāle dehe ca skannatvānna prakupyati ||

AS.Sū.21.12 iti kālasvabhāvo 'yam āhārādivaśāt punaḥ |

cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu ||

AS.Sū.21.13 vyāpnoti sahasā dehamāpādatalamastakam |

nivartate tu kupito malo 'lpālpaṃ jalaughavat ||

AS.Sū.21.14 caya eva jayeddoṣaṃ kupitaṃ tvavirodhayan |

sarvakope balīyāṃsaṃ śeṣadoṣāvirodhataḥ ||

AS.Sū.21.15 kramānmarutpittakaphān sarvatra sadṛśe bale |

vātādīnāṃ yathāpūrvaṃ yataḥ svābhāvikaṃ balam ||

AS.Sū.21.16 ūce parāśaro 'pyarthamamumeva pramāṇayan |

yathopanyāsataḥ prāptamādau doṣabhiṣagjitam ||

AS.Sū.21.17 netṛbhaṅgena dṛṣṭo hi samaṃ sainyaparājayaḥ ||

AS.Sū.21.18 sthānataḥ kecidicchanti prāk tāvacchleṣmaṇo vadham |

śirasyurasi kaṇṭhe ca pralipte 'nnaruciḥ kutaḥ ||

AS.Sū.21.19 tadabhāve kathaṃ bhojyapānadravyāvacāraṇam |

asatyabhyavahāre ca kuto doṣavinigrahaḥ ||

AS.Sū.21.20 tasmādādau kapho ghātyaḥ kāyadvārārgalo hi saḥ |

madhyasthāyi yataḥ pittamāśukāri ca cintyate ||

AS.Sū.21.21 ato vātasakhasyāsya kuryāttadanu nigraham |

ata eva ca pittādiḥkaphānto 'nyaiḥkramaḥsmṛtaḥ ||

AS.Sū.21.22 suśrutaśca na sarvatra matametat bravīti tu |

jayejjvare 'tisāreca kramāt pittakaphānilān ||

AS.Sū.21.23 prāyeṇa tāpātmatayā jvare tejo viśiṣyate |

viśaśca saraṇaṃ pittāttathā ca mṛdukoṣṭhatā ||

AS.Sū.21.24 tasyacānubalaḥśleṣmā gauravāpaktijāḍyakṛt |

vāyuśca varddhate 'vaśyaṃ yātsvahassu tayoḥkṣaye ||

AS.Sū.21.25 jvarātisārayostasmādeṣa doṣajaye kramaḥ ||

AS.Sū.21.26 kaphapittānilānanye kramādāhustayorapi |

yasmādāmāśayotkleśāt bhūyiṣṭhaṃ tatsamudbhavaḥ ||

AS.Sū.21.27 krameṇādyena tatrāpi pravṛddhān svāśraye sthitān |

svāśrayeṣu praduṣṭānāṃ sthitaiva hyāśukāritā ||

AS.Sū.21.28 vijñāya karmabhiḥ svaiḥ svairdoṣodrekaṃ yathābalam |

bheṣajaṃ yojayettattat tantrīkuryānna tu kramam ||

AS.Sū.21.29 prayogaḥ śamayed vyādhiṃ yonyamanyamudīrayet |

nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet ||

AS.Sū.21.30 kruddhaṃ malamalaṃ jetuṃ nālpabhāvādubhāvapi |

doṣā doṣātmakatvācca na same 'pi parasparam ||

AS.Sū.21.31 śītadravāmlalavaṇakaṭvādiguṇatulyatā |

dṛṣṭā mithaśca doṣeṣu nātonyonyaṃ jayanti te ||

AS.Sū.21.32 ārambhakaṃ virodhe 'pi mitho yadyat guṇatrayam |

viśvasya dṛṣṭaṃ yugapadvyādherdoṣatrayaṃ tathā ||

AS.Sū.21.33 vāyurāmānvayaḥ sārtirādhmānakṛdasañcaraḥ |

durgandhamasitaṃ pittaṃ kaṭukaṃ bahalaṃ guru ||

AS.Sū.21.34 āvilastantumāṃstyānaḥ pralepī picchilaḥ kaphaḥ |

viparyaye tu pakvatvaṃ tathā tāmraṃ samecakam ||

AS.Sū.21.35 pītañca pittamacchañca śleṣmācchaḥ piṇḍito 'thavā |

viśadaśca saphenaśca dhavalo madhuro rase ||

AS.Sū.21.36 ūṣmaṇo 'lpabalatvena dhātumādyamapācitam |

duṣṭamāmāśayagataṃ rasamāmaṃ pracakṣate ||

AS.Sū.21.37 anye doṣebhya evātiduṣṭebhyo 'nyonyamūrcchanāt |

kodravebhyo viṣasyeva vadantyāmasya sambhavam ||

AS.Sū.21.38 āmena tena sampṛktā doṣā dūṣyāśca dūṣitāḥ |

samā ityupadiśyante ye ca rogāstadudbhavāḥ ||

AS.Sū.21.39 sarvadehapravisṛtān sāmān doṣān na nirharet |

līnān dhātuṣvanutkliṣṭān phalādāmādrasāniva ||

AS.Sū.21.40 āśnayasya hi nāśāya te syurdurnirharatvataḥ |

pācanairdīpanaiḥsrehaistān svedaiścapariṣkṛtān ||

AS.Sū.21.41 śodhayecchodhanaiḥ kāle yathāsannaṃ yathābalam |

hantyāśuyuktaṃ vaktreṇa dravyamāmāśayānmalān ||

AS.Sū.21.42 ghrāṇena cordhvajatrūtthān pakvādhānāt gudena tu |

utkliṣṭānadha ūrdhvaṃ vā na cāmān vahataḥ svayam ||

AS.Sū.21.43 dhārayedauṣadhairdoṣān vidhṛtāste hi kurvate |

rogānutpādanirdiṣṭhānatisthaulyādikān gadān ||

AS.Sū.21.44 pravṛttān prāgato doṣānupekṣeta hitāśinaḥ |

vibaddhān pācanaistaistaiḥ pācayan nirhareta vā ||

iti ekaviṃśo 'dhyāyaḥ ||