atha ekatriṃśo 'dhyāyaḥ |

AS.Sū.31.1 athāto gaṇḍūṣādividhimadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.31.2 caturvidho bhavati gaṇḍūṣaḥ |

snaihikaḥ śamanaḥ śodhano ropaṇaśca |

teṣāmādyāstrayaḥ krameṇa vātapittakaphāmayaghnāḥ |

ropaṇastvāsyavraṇaghnaḥ |

śamanaḥ stambhanaḥ prasādano nirvāpaṇa iti paryāyāḥ ||

AS.Sū.31.3 tatra svādvamlalavaṇoṣṇairauṣadhaiḥ siddho yukto vā nātyuṣṇaḥ sneho māṃsarasastilakalkodakaṃ kṣīraṃ vā snaihikaḥ |

tiktakaṣāyamadhuraśītaiḥ paṭolāriṣṭajambvāmramālatīpallavotpalamadhukakvāthāsitodakakṣaudrakṣīrekṣurasa ghṛtādibhiḥ śamanaḥ |

kaṭvamlalavaṇoṣṇaiḥ śirovirecanadravyaiḥ śuktamadyadhānyāmlamūtrānyatamakalkitāloḍitaiḥ śodhanaḥ |

ropaṇastu kaṣāyamadhuraśītairyathāsvaṃ copadiṣṭaiḥ ||

AS.Sū.31.4 api ca |

dantaharṣe dantacāle mukharoge ca vātike |

sukhoṣṇamathavā śītaṃ tilakalkodakaṃ hitam ||

AS.Sū.31.5 gaṇḍūṣadhāraṇe nityaṃ tailaṃ māṃsaraso 'thavā |

ūṣādāhānvite pāke kṣate cāgantusambhave ||

AS.Sū.31.6 viṣe kṣārāgnidagdhe ca sarpirdhāryaṃ payo 'thavā |

vaiśadyaṃ janayatyāsye sandadhāti mukhe vraṇān ||

AS.Sū.31.7 dāhatṛṣṇāprāmanaṃ madhugaṇḍūṣadhāraṇam |

dhānyāmlamāsyavairasyamaladaurgandhyanāśnam ||

AS.Sū.31.8 tadevālavaṇaṃ śītaṃ mukhaśoṣaharaṃ param |

āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaścayam ||

AS.Sū.31.9 atha nivāte sātape sukhopaviṣṭastanmanāḥ svinnamṛditagalakapolalalāṭadeśo varamadhyāvarāṃ kramādvaktrārdhatribhāgacaturbhāgapūraṇīṃ dravamātrāṃ kalkaṃ vā kolapramāṇaṃ kiñcidunnamitāsyo 'nabhyavaharan dhārayet |

kavale tu paryāyeṇa kapolau kaṇṭhaṃ ca sañcārayet |

ayameva ca kavalagaṇḍūṣayorviśeṣaḥ ||

AS.Sū.31.10 mukhe sañcāryate yā tu sā mātrā kavalaḥ smṛtaḥ |

asañcārā tu yā mātrā sa gaṇḍūṣaḥ prakīrtitaḥ ||

AS.Sū.31.11 punaśca svedamardanānyācaret |

evamutkliṣṭaḥ kapho vaktraṃ pratipadyate |

tāvacca dhāryo yāvat kaphapūrṇakapolatā sravadghrāṇanetratā bheṣajasya vānupahatiḥ kaphena |

evaṃ trīn pañca sapta vā gaṇḍūṣān dhārayet |

yāvadvā samyagdhūmapītaliṅgotpattiḥ |

tasya svāsthyena yogaṃ jāḍyarasājñānāruciprasekopalepairayogaṃ

mukhaśoṣapākaklamārucihṛdayadravasvarasādakarṇanādairatiyogamupalakṣayet |

teṣāṃ yathāsvaṃ pratikurvīta ||

AS.Sū.31.12 pratisāraṇaṃ tu trividham |

gaṇḍūṣoditānāṃ dravyāṇām |

rasakriyā kalkaścūrṇaśca |

tadabhiṣyandādhimanthagalaśuṇḍikādiṣu yuktyā prayojyam |

atipratisāraṇādūṣāploṣadāhakledaśoṣādayo bhavanti ||

AS.Sū.31.13 mukhālepo 'pi trividho doṣaghno viṣaghno varṇyaśca |

tripramāṇaścaturbhāgatribhāgārdhāṅgulotsedhaḥ |

na cāliptamukho 'tibhāṣyahāsyakrodhaśokarodanakhādanāgnyātapadivāsvapnān seveta |

kaṇḍūtvakśoṣapīnasadṛṣṭyupaghātabhayāt |

na ca śuṣyannupekṣitavyaḥ |

śuṣko hi chaviṃ dūṣayati |

tamārdayitvāpanayet |

ālepānte ca mukhamabhyajyāt ||

AS.Sū.31.14 na tu yojyo rātrijāgaritānīrṇadattanasyārucihanugrahapratiśyāyinām |

samyakprayuktaścākālavalīpalitatimiravyaṅgatilakādīn praśamayati |

svasthasya tu dṛṣṭibalaṃ puṇḍdrīkakāntavaktratāṃ ca karoti ||

AS.Sū.31.15 mūrdhatailaṃ punaścaturdhā bhidyate |

abhyaṅgaḥ pariṣekaḥ picurbastiriti |

yathottaraṃ te balinaḥ teṣvabhyaṅgādayaḥ prasiddhasvarūpāḥ ||

AS.Sū.31.16 śirobastividhistu bastiṃ sumṛditaṃ dvimukhaṃ śiraḥpramāṇamākarṇapraveśaṃ dvādaśāṅgulavistāraṃ kuryāt |

atha śuddhatanoḥ sāyaṃ rātrau vā svabhyaktasvinnasya jānusamasopāśrayāsanopaviṣṭasya keśānte ślakṣṇaṃ tryaṅgulaṃ susūkṣmeṇa māṣapiṣṭena sadyaḥ sukhāmbumṛditenobhayataḥ pradigdhaṃ vastrapaṭṭaṃ badhnīyāt |

tatastasyopari sandhāya bastimākarṇaṃ bastimūlaṃ ca dṛḍhamavalīkaṃ samañcailaveṇikayā badhvā punarmāṣapiṣṭenāparisrāvi kṛtvā yathāvyādhidoṣadūṣyahitaṃ siddhamanyatamaṃ snehaṃ susukhoṣṇamāsecayedyāvat keśabhūmeruparyaṅgulam |

tāvacca dhāryo yāvat karṇamukhanāsāsrutirvedanopaśamo vā bhavati |

viśeṣato vātajeṣu vikāreṣu daśamātrāsahasrāṇi |

pittaraktajeṣvaṣṭau |

ṣaṭ kaphajeṣu |

sahasramarogakarmaṇi |

tato 'panīte snehe vimucya bastiṃ śirasaḥ skandhagrīvāpṛṣṭhalalāṭādīnyanusukhaṃ mardayet |

uṣṇāmbunā snātaṃ yathārhaṃ bhojayet |

snehoktaṃ cāsyācāramādiśet |

evaṃ trīṇi pañca sapta vā dināni yojayediti |

bhavati cātra ||

AS.Sū.31.17 tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu |

arūṃṣikāśirastodadāhapākavraṇeṣu tu ||

AS.Sū.31.18 pariṣekaḥ picuḥ keśaśātasphuṭanadhūpane |

netrastambhe ca bastistu prasuptyarditajāgare |

nāsāsyaśoṣe timire śiroroge ca dāruṇe ||

AS.Sū.31.19 kacaśatanasitatvapiñjaratvaṃ paripuṭanaṃ śirasaḥ samīrarogān |

jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam ||

AS.Sū.31.20 dhārayet pūraṇaṃ karṇe karṇamūlaṃ vimardayan |

rujaḥ syānmārdavaṃ yāvanmātrāśatamavedane ||

AS.Sū.31.21 yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam |

nimeṣonmeṣakālena samaṃ mātrā tu sā smṛtā ||

iti ekatriṃśo 'dhyāyaḥ ||