athāṣṭatriṃśo 'dhyāyaḥ |

AS.Sū.38.1 athātaḥ śastrakarmavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.38.2 dvividhe hi vyādhāvupāyāpekṣe nija gāgantau vā bheṣajaviṣayātīte śastrakarma prayujyate ||

AS.Sū.38.3 sa cāmayaḥ prāyeṇa śvayathupūrvako bhavatyataḥ śophāvasthasyaiva vātapittakapharaktasaṃsargasannipātātmakatāmupalakṣya pākabhayādyathāsvamupavāsalepasekāsṛṅmokṣakaṣāyaghṛtapānaśodhanāni prayuñjīta ||

AS.Sū.38.4 tathāpyanupaśāmyati pravilayanam |

avilīyamāne copanāhanam ||

AS.Sū.38.5 tatra śophasyāmalakṣaṇamalpatā cālpoṣmarujatvaṃ tvaksavarṇatā sthairyaṃ ca ||

AS.Sū.38.6 pacyamānastu vivarṇo bastirivātataḥ |

saṃrambhaśūlarāgadāhoṣārucitṛṣṇājvarāratisparśāsahatvānidratāsamanvito viṣyandayati sarpiḥ śoṣayati pradehaṃ sarṣapakalkopalipta iva cimicimāyate pipīlikābhiriva saṃsarpyate pīḍyata iva pāṇinā ghaṭyata ivāṅgulyā tāḍyata iva daṇḍena tudyata iva sūcībhirbhidyata iva śaktibhiśchidyata iva śastreṇa daśyata iva vṛścikairdahyata ivāgnikṣārābhyāṃ mathyata ivomulkena ||

AS.Sū.38.7 pakve tu gatavegatvaṃ pramlānatā tvakśithilatā valīprādurbhāvaḥ pāṇḍutā madhyonnatatāṅgulyavapīḍitamukte pratyunnamanaṃ bastāvivodakasya pūyasya sañcaraṇaṃ kaṇḍūḥ saṃrambhaśūlādyupaśamaśca ||

AS.Sū.38.8 śūlaṃ narte 'nilāddāhaḥ pitācchophaḥ kaphodayāt |

rāgo raktācca pākaḥsyādato doṣaiḥ saśoṇitaiḥ ||

AS.Sū.38.9 pāke 'tivṛtte suṣirastanutvagdoṣabhākṣitaḥ |

valībhirācitaḥ śyāvaḥ śīryamāṇtanūruhaḥ ||

AS.Sū.38.10 kaphajeṣu tu śopheṣu keṣucit gambhīratvādraktameva vipacyate |

tataścāspaṣṭaṃ pakvaliṅgaṃ bhavati |

yatra hi tvaksāvarṇyaṃ śītaśophatalparujatāśmavacca ghanatā |

na tatra mohamupeyāt |

taṃ raktapākamityācakṣate ||

AS.Sū.38.11 athainaṃ samyakpakvamavadhārya bhīruvṛddhabāladurbalaklībakṣīṇagarbhiṇīviṣārditaśastrakṣāmeṣu pākoddhatadoṣeṣu ca piṇḍiteṣu sandhimarmāśriteṣvalpeṣu vā śopheṣu tīkṣṇoṣṇadravyairdāraṇaṃ kurvīta |

itareṣu tu pāṭanam ||

AS.Sū.38.12 āmapāṭane sirāsnāyuvyāpādanaṃ śoṇitātipravṛttirvedanātivṛddhiravadaraṇaṃ kṣatavisarpo vā syāt |

bhavati cātra ||

AS.Sū.38.13 piṣṭhan pakve punaḥ pūyaḥ sirāsnāyvasṛṅāmiṣam |

vivṛddho dahati kṣipraṃ tṛṇolapamivānalaḥ ||

AS.Sū.38.14 yaśchinattyamamajñānādyaśca pakvamupekṣate |

śvapacāviva vijñeyau tāvaniścitakāriṇau ||

AS.Sū.38.15 prāk śastrādbhojayediṣṭaṃ tīkṣṇaṃ madyaṃ ca pāyayet |

na mūrchatyannasaṃyogānmattaḥ śastraṃ na budhyate ||

AS.Sū.38.16 anyatra mūḍhagarbhodarāśmarīmukharogebhyaḥ |

athopahṛtayantraśastrakṣārāgnijāmbavauṣṭhapicuplotapatrasūtracarmapaṭṭamadhusnehakaṣāyālepakalkasekodakumbhaśītoṣṇodakakaṭāhavyajanādivraṇopayogisarvopakaraṇamāśritaśayanīyamupasthitasthirasnehabalavadavalambakapuruṣamiṣṭe 'hanimuhūrte ca dadhyakṣatānnapānarukmaratnārcitavipraṃ praṇateṣṭadevataṃ kṛtamaṅgalaṃ bhuktavantamāturaṃ prāṅmukhamupaveśya saṃveśya vā yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusandhyasthidhamanīḥ pariharannanulomaṃ śastraṃ nidadhyādāpūyadarśanāt |

sakṛdevāharecchastramāśu ca ||

AS.Sū.38.17 mahatsvapi ca pākeṣu dvyaṅgulaṃ śastrapadamuktam |

dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vābhisamīkṣya vivṛtte pradeśe vāmapradeśinyaiṣitvā nātivivṛtte gambhīramāṃsale caiṣaṇyā |

viparīte karīrādinālenātisaṃvṛte sūkaravālena vā ||

AS.Sū.38.18 yato gatāṃ gatiṃ vidyādutsaṅgo yatra yatra ca |

tatra tatra vraṇaṃ kuryāt suvibhaktaṃ nirāśayam |

āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati ||

AS.Sū.38.19 śauryamāśukriyā tīkṣṇaṃ śastramasvedavepathū |

asammohaśca vaidyasya śastrakarmaṇi śasyate ||

AS.Sū.38.20 tatra bhrūgaṇḍalalāṭākṣikūṭauṣṭhadantaveṣṭamanyākaṇṭhajatrukakṣyākukṣivaṅkṣaṇeṣu tiryakcheda iṣṭaḥ |

anyatra tu sirāsnāyūpaghāto 'tivedanā cirād vraṇasaṃroho māṃsaskandī ca tiryakchedāt bhavanti ||

AS.Sū.38.21 tataḥ śastramavacārya śītābhiradbhirāturamāśvāsya samantāt pratipīḍyāṅgulyā vraṇamapi prakṣālya kaṣāyeṇa vraṇāt plotenāmbho 'panīya vedanārakṣoghnairguggulvagarusarjarasavacāgaurasarṣapahiṅgulavaṇanimbapatraiḥ saghṛtairvraṇaṃ dhūpayitvā yathāsvamauṣadhena madhughṛtatilakalkaiśca digdhāṃ vatiṃ praṇidhāya kalkena pūrayitvā nātibhṛṣṭayavasaktubhirghṛtāktairbhājanānte 'mbhasā dakṣiṇāṅgulībhiḥ sumṛditairavacchādya ghanāṃ kabalikāṃ datvā savyadakṣiṇānyatarapārśve ṛjumanāviddhamasaṅkucitaṃ mṛdupaṭṭaṃ niveśya badhnīyāt ||

AS.Sū.38.22 vātaśleṣmodbhavāṃstatra dvistrirvā veṣṭayed vraṇān |

sakṛdeva parikṣipya pittaraktābhighātajān ||

AS.Sū.38.23 śastrakṣatarujāyāṃ tu pratatāyāṃ yaṣṭīmadhukasarpiṣoṣṇena vraṇaṃ siñcet |

udakumbhāccāpo gṛhītvā prokṣayan parito vikīrya parṇaśabaryādibhirasya rakṣāṃ kuryādrakṣo 'bhibhavaniṣedhārtham |

tebhyaśca balimupaharet |

dhārayecca śirasā ||

AS.Sū.38.24 lakṣmīṃ guhāmatiguhāṃ jaṭilāṃ brahmacāriṇīm |

vacāṃ chatrāmaticchatrāṃ dūrvāṃ siddhārthakānapi ||

AS.Sū.38.25 guggulvādibhirevaṃ śayanāsanādi dvirahno dhūpayet |

tathā snehoktaṃ dinacaryoktaṃ cācāramanuvarteta ||

AS.Sū.38.26 viśeṣataśca divāsvapnād vraṇe śophakaṇḍūrāgarukpūyavṛddhiḥ ||

AS.Sū.38.27 strīṇāṃ tu smṛtisaṃsparśadarśanaiścalite srute |

śukre vyavāyajān doṣānasaṃsarge 'pyavāpnuyāt ||

AS.Sū.38.28 bhojayeccainaṃ yathāsātmyaṃ samātītaśāliṣaṣṭikayavagodhūmānyatamaṃ mudgamasūrāḍhakīsatīnayūṣajāṅgalarasopetaṃ jīvantīsuniṣaṇṇakataṇḍulīyakavāstukavārtākapaṭolakāravellakabālamūlaśaśākayuktaṃ dāḍimāmalakasaindhavasahitaṃ sarpiḥsnigdhaṃ laghvalpamuṣṇodakottaraṃ ca |

evamasya samyagaśitaṃ jarāmupaiti |

ajīrṇādanilādīnāṃ vibhramo balavāan bhavet |

tataḥ śopharujāpāka dāhānāhānavāpnuyāt ||

AS.Sū.38.29 navadhānyamāṣakalāyakulatthaniṣpāvaśimbīśītāmbumadyekṣukṣīrapiṣṭatilavikṛtiśuṣkaśākapiśitaharitaśākāmlalavaṇakaṭukakṣārānūpāmiṣāṇi varjayet ||

AS.Sū.38.30 vargo 'yaṃ navadhānyādirvraṇinaḥ sarvadoṣakṛt |

madyaṃ tīkṣṇoṣṇarūkṣāmlamāśuvyāpādayed vraṇam ||

AS.Sū.38.31 bālośīraiśca vījyeta nacainaṃ parighaṭṭayet |

na tudennava kaṇḍūyecceṣṭamānaśca pālayet ||

AS.Sū.38.32 snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvanmanaḥpriyāḥ |

āśāvān vyādhimokṣāya kṣipraṃ vraṇamapohati ||

AS.Sū.38.33 punaśca tṛtīye 'hani pakṣālanādi pūrvavat vraṇakarma kuryāt |

dvitīye divase mokṣaṇādvigrathito vraṇaścirāduparohatyugrarujaśca bhavati ||

AS.Sū.38.34 na ca vikeśikāmauṣadhaṃ vātisnigdharūkṣamatiślathamatigāḍhamaślakṣṇaṃ durnyastaṃ vā dadyāt |

atisnehāt kledaḥ |

atiraukṣyāt chedo vedanā ca |

atiślathatvādapariśuddhiḥ |

gāḍhatayā saṃrambha aślakṣṇatvāddurnyāsācca vraṇavartmopagharṣaṇam ||

AS.Sū.38.35 avaśyaṃ sāśaye vraṇe vikeśikāṃ dadyāt |

saṃpūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam |

vraṇaṃ śodhayate śīghraṃ sthitā hyantarvikeśikā ||

AS.Sū.38.36 vyamlaṃ tu pāṭitaṃ śophaṃ pācanaiḥ samupācaret |

bhojanairupanāhaiśca nātivraṇavirodhibhiḥ ||

AS.Sū.38.37 yastu sīvyo vraṇastatra calāsthiśalyapāṃsutṛṇaromaśuṣkaraktādīnapohya vicchinnapravilambitaṃ māṃsaṃ sandhyasthīni ca yathāsthānaṃ samyak sthāpayitvā sthite rakte yathārhaṃ sūcyopahṛtena snāyusūtravālānyatamena sīvyet |

śaṇāśmantakamūrvātasīnāṃ vā valkaiḥ ||

AS.Sū.38.38 sīvanavikalpāstu samāsena catvāraḥ |

tadyathā goṣphaṇikātunnasīvanavellitakarajjugranthibandhanamiti |

teṣāṃ nāmabhirevākṛtivibhāgaḥ |

prahāravaśāccopayogaḥ |

na cātisannikṛṣṭāṃ viprakṛṣṭāmatyalpabahugrāhiṇīṃ vā sūcīṃ pātayet |

evaṃ samyaksyūtamavekṣya madhughṛtayuktairañjanamadhukanimbalodhrapriyaṅgusallakīphalakṣaumamaṣīcūrṇairavakīrya pūrvavad bandhādi yojayet ||

AS.Sū.38.39 asīvyā vaṅkṣaṇavakṣaḥkakṣādiṣu pracaleṣvalpamāṃseṣu ca vāyunirvāmiṇo 'ntarlohitaśalyā viṣāgnikṣārakṛtāśca vraṇāḥ ||

AS.Sū.38.40 sīvyāstu medassamutthitā bhinnalikhitāḥ kaphagranthiralpapālikaḥ karṇaḥ sadyovraṇāśca |

śirolalāṭākṣikūṭakarṇanāsāgaṇḍauṣṭhakṛkāṭikābāhūdarasphikpāyuprajananamuṣkādiṣvacaleṣu māṃsavatsu ca pradeśeṣu ||

AS.Sū.38.41 kośadāmotsaṅgasvastikānuvellitamuttolīmaṇḍalasthavikāyamakakhaṭvācīnavibandhavitānagoṣphaṇāḥ pañcāṅgī ceti pañcadaśa bandhaviśeṣāḥ |

teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa vyākhyātāḥ ||

AS.Sū.38.42 tatra kośamaṅgulīparvasu vidadhyāt |

dāma sambādhe 'ṅge |

utsaṅgaṃ vilambini |

svastikaṃ sandhikūrcabhrūstanāntarakukṣyakṣikapolakarṇeṣu |

anuvellitaṃ śākhāsu |

muttolīṃ grīvāmeḍhrayoḥ |

maṇḍalaṃ vṛtte 'ṅge |

sthavikāmaṅguṣṭhāṅgulimeḍhrāgramūtravṛddhiṣu |

yamakaṃ yamalavraṇayoḥ |

khaṭvāṃ hanuśaṅkhagaṇḍeṣu |

cīnamapāṅgayoḥ |

vibandhamudarorupṛṣṭheṣu |

vitānaṃ mūrdhādau pṛthule 'ṅge |

goṣphaṇaṃ nāsauṣṭhacibukasandhiṣu |

pañcāṅgīṃ jatrūrdhvamiti |

yo yasmin pradeśe suniviṣṭo bhavati taṃ tasmin kurvīta |

na tu vraṇasyopari na cābādhakaro yathā syāt ||

AS.Sū.38.43 bandhastviṣṭo 'nile duṣṭe duṣṭe bhagne vraṇeṣu ca |

tatrāntyayordvidhā bandhaḥ savyadakṣiṇabhedataḥ ||

AS.Sū.38.44 trividhastveva sarvatra gāḍhaślathasamatvataḥ |

kaphavāte ghano gāḍhaḥ pittarakte tanuḥ ślathaḥ ||

AS.Sū.38.45 vātapitte samo bandhaḥ kaphapittavraṇeṣu ca |

tathā sphikkakṣyāvaṅkṣaṇoruśirassu gāḍhaṃ badhrīyāt |

śākhāvadanakaṇṭhakarṇameḍhramuṣkapṛṣṭhapārśvodarorassu samam |

akṣṇoḥ sandhiṣu ca śithilam ||

AS.Sū.38.46 vātaśleṣmajeṣu śithilasthāne samam |

samasthāne gāḍham |

gāḍhasthāne gāḍhataram |

tathā śītavasantayostryahāt |

pittarakteṣu tu gāḍhasthāne samam |

samāsthāne śithilam |

śithilasthāne naiva |

tathā śaradgrīṣmayoḥ sāyaṃ prātaśca |

abadhyamānaḥ punardaṃśamaśakatṛṇakāṣṭhapāṃsuśītavātātapādisamparkādvividhopadravopadruto duṣṭavraṇatāmupaiti |

snehaścātra na ciraṃ tiṣṭhati |

bheṣajamacirācchuṣyati |

kṛcchreṇa rohati |

rūḍhe ca vaivarṇyaṃ bhavati |

api ca ||

AS.Sū.38.47 cūrṇataṃ mathitaṃ bhagnaṃ viśliṣṭamatha pāṭitam |

asthisnāyusirācchinnamāśu bandhena rohati ||

AS.Sū.38.48 utthānaśayanādyāsu sarvehāsu na pīḍyate |

udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk ||

AS.Sū.38.49 samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati |

sthirāṇāmalpamāṃsānāṃ raukṣyādanuparohatām |

pracchādyamauṣadhaṃ patrairyathādoṣaṃ yathartu ca ||

AS.Sū.38.50 ajīrṇātaruṇācchidraiḥ samantāt suniveśitaiḥ |

dhautairakarkaśaiḥ kṣīrībhūrjārjunakadambajaiḥ ||

AS.Sū.38.51 kuṣṭhināmagnidagdhānāṃ piṭakāmadhumehinām |

karṇikāśconduruviṣe kṣāradagdhā viṣānvitāḥ ||

AS.Sū.38.52 māṃsapāke na baddhavyā gudapāke ca dāruṇe |

śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ ||

AS.Sū.38.53 arakṣayā vraṇe yasmin makṣikā nikṣipet krimīn |

te bhakṣayantaḥ kurvanti rujāśophāsrasaṃsravān ||

AS.Sū.38.54 surasādiṃ prayuñjīta tatra dhāvanapūraṇe |

saptaparṇakarañjārkanimbarājādanatvacaḥ ||

AS.Sū.38.55 gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ |

pracchādya māṃsapeśyā vā vraṇaṃ tānāśu nirharet ||

AS.Sū.38.56 utpadyamānāsu ca tāsu tāsvavasthāsu doṣādīnapekṣya yathāsvamupakramairupakramet ||

AS.Sū.38.57 na cainaṃ tvaramāṇaḥ sāntardoṣamupasaṃrohayet |

sa hyalpenāpyavacāreṇāntarutsaṅgaṃ kṛtvā bhūyo vikurute |

tasmātsuśuddhaṃ ropayet ||

AS.Sū.38.58 rūḍhe 'pyajīrṇavyāyāmavyavāyādīnvivarjayet |

māsān ṣaṭ sapta vā nṛṛṇāṃ vidhireṣa praśasyate ||

AS.Sū.38.59 itīdaṃ vraṇamāśritya diṅmātramupadarśitam |

uttare vistarastasya vakṣyate sādhanaṃ prati ||

iti aṣṭatriṃśo 'dhyāyaḥ ||