atha dvitīyo 'dhyāyaḥ |

AS.Śā.2.1 athāto garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.2.2 gate purāṇe rajasi nave 'vasthite śuddhe garbhasyāśaye mārge ca bījātmanā śukramavikṛtamavikṛtena vāyunā preritamanyaiśca mahābhūtairanugatamārtavenābhimūrcchitamanvakṣameva rāgādikleśavaśānuvartinā svakarmacoditena manojavena jīvenābhisaṃsṛṣṭaṃ garbhāśayamupayāti ||

AS.Śā.2.3 kāryāṇā ca kāraṇānuvidhāyitvāttatsabhāgatāṃ pratipadyate |

tata eva ca śukrasya bāhulyāt pumānārtavasya bāhulyāt strī tayoḥ sāmyena napuṃsakam |

śukrārtave 'nilena khaṇḍaśo bhinne yathāvibhāgamapatyānāmutpattiḥ |

vikṛte viyonyākṛtīnāṃ ca ||

AS.Śā.2.4 atha nāryāḥ sadyogṛhītagarbhāyāśca liṅgaṃ yonyā bījagrahaṇaṃ tṛptirgarimā sphuraṇaṃ śukrārtavayoranubandhaśca |

tathā praharṣo hṛllāsastandrāṅgasādaḥ praseko hṛdayavyathā glāniḥ pipāsā ca |

krameṇa tu vyaktagarbhāyāḥ kukṣimātragauravaṃ kṣāmanetrasvaratā yoniromasaṃlulanaṃ nidrā jṛmbhaṇaṃ mūrcchā chardiraruciḥ pādaśopho 'mle 'bhilāṣasteṣu teṣu coccāvaceṣu bhāveṣviti ||

AS.Śā.2.5 tasyāśca rajovāhināṃ srotasāṃ vartmānyuparudhyante garbheṇa |

tasmāttataḥ paramārtavaṃ na dṛśyate |

tatastadadhaḥ pratihatamaparamaparaṃ copacīyamānamaparetyāhuḥ |

jarāyurityanye sthite rakte romarājiḥ prādurbhavati ||

AS.Śā.2.6 jarāyuśeṣaṃ cordhvamasṛk pratipadyate |

tasmāt pīnakapolapayodharatā kṛṣṇauṣṭhacūcukatvaṃ ca |

stanāśrayameva ca kaphoparañjitaṃ stanyatāmupagataṃ prasūtāyāḥ pūnarāhārarasenāpyāyate ||

AS.Śā.2.7 tatra prathame māse kalalaṃ jāyate |

dvitīye ghanaḥ peśyarbudaṃ vā tebhyaḥ kramāt puṃstrīnapuṃsakāni |

tṛtīye pañcadhā prarohati |

tadyathā sakthinī bāhū śiraśca |

sakthyādiprarohaikakālameva ca sarvamaṅgāvayavendriyāṇi yugapatsambhavantyanyatra janmottarakālajebhyo dantādibhyaḥ |

krameṇa tu sphuṭībhavanti |

eṣā prakṛtiḥ |

vikṛtirato 'nyathā ||

AS.Śā.2.8 yathāsvaṃ ca garbhasya puṃstrīnapuṃsakānyatamaliṅgānurūpā bhāvā manasi śarīre ca santiṣṭhante |

vaiśeṣikaliṅgasaṅkare tu yato bhūyastvaṃ tato 'ntarā bhāvāḥ ||

AS.Śā.2.9 tadyathā |

klaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasaṃhananaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāścāpare strīkarā bhāvāḥ |

tato viparītāḥ puṃskarāḥ saṅkīrṇā napuṃsakarāḥ ||

AS.Śā.2.10 tadā cāsya vedanā pravyaktā bhavati |

tataśca tatprabhṛti spandate 'bhilāṣaṃ pañcendriyārtheṣu karoti ||

AS.Śā.2.11 mātṛjaṃ hyasya hṛdayaṃ tadrasahāriṇībhirdharmanībhirmātṛhṛdayenābhisambaddhaṃ bhavati |

tasmāttayostābhiḥ śraddhā sampadyate |

tathā ca dvihṛdayāṃ nārīṃ dauhṛdinītyācakṣate |

anye tu pakṣatrayāt prabhṛtyāpañcamānmāsāddauhṛdakālamāhuḥ ||

AS.Śā.2.12 prārthanāyāṃ ca tīvrāyāṃ kāmamahitamapyasyai hitopasaṃhitaṃ dadyāt |

dauhṛdavimānanāddhi vāyuḥ prakupito 'ntaśśarīramanucaran garbhasya vināśaṃ vairūpyaṃ vā kuryāt |

labdhadauhṛdā tu vīryavantaṃ cirāyuṣaṃ ca putraṃ prasūte ||

AS.Śā.2.13 caturthe 'ṅgapratyaṅgavibhāgaḥ pravyakto garbhaśca sthiro bhavati |

pañcame manaḥ pratibuddhataraṃ bhavati māṃsaśoṇitopacayaśca ṣaṣṭhe keśaromanakhāsthisnāyvādīnyabhivyaktāni balavarṇopacayaśca |

saptame sarvāṅgasampūrṇatā ||

AS.Śā.2.14 aṣṭame garbhaśca mātṛto garbhataśca mātā rasahāriṇībhirvāhinībhirmuharmuhurojaḥ parasparamādadāte tasmāttadā garbhiṇī muhurmuditā bhavati muhurglānā tathā garbhaḥ |

evaṃ garbhasya janma vyāpattimattadā bhavati ojaso 'navasthitatvāt |

tathā hyasya niṣkramaṇonmukhasya parivartanādīnyanubhavata evaujasā viyogaḥ |

yadyapi ca kiñcitkālamasyocchvasanaṃ syāttacchinnasyevāṅgasyaujassaṃskārānuvṛttikṛtam |

jananyāstu sthiraujaskatayaikadeśena rase saṅkrānte glānireveti ||

AS.Śā.2.15 anye punarāhuḥ |

nairṛtabhāgatvāttatra garbhasya maraṇam |

tasmāt prasavapratiṣedhārthaṃ strī snātā śucirbrahmacāriṇī devatārādhanaparā syāt |

māṃsaudanabāliṃ cātra nirvapet |

tasminnekadivasātikrānte 'pi prasavakālamāhurāsaṃvatsarāt |

ataḥ paraṃ vikārī bhavati ||

AS.Śā.2.16 garbhastu mātuḥ pṛṣṭhābhimukho lalāṭe kṛtāñjaliḥ saṅkucitāṅgo garbhaṣṭhe dakṣiṇapārśvamāśrityāvatiṣṭhate pumān |

vāmaṃ strī madhyaṃ napuṃsakam |

tatra sthitaśca garbho mātari svapantyāṃ prabuddhāyāṃ prabudhyate |

paratantravṛtteśca garbhasya |

niṣekāt prabhṛti garbhāśayopasnehopasvedau vartanam ||

AS.Śā.2.17 tato vyaktībhavadaṅgapratyaṅgasyāsya nābhyāṃ pratibaddhānāḍī nāḍyāmaparā tasyāṃ mātṛhṛdayam |

tato mātṛhṛdayādāhāraraso dhamanībhiḥ syandamāno 'parāmupaiti |

tataḥ kramānnābhim |

tataśca sa punargarbhasya pakvāśaye svakāyāgninā pacyamānaḥ prasādabāhulyāddhātvādipuṣṭikaraḥ sampadyate tathāromakūpairupasneho rasa eva ca payobhūtaḥ ||

AS.Śā.2.18 ajātasya sākṣādannapānānanupraveśādamalatvācca rasasya garbhasya sthūlamalāsambhavaḥ evaṃ jaṭharastho garbho janmakāle tu prasūtimārutayogāt parivṛtyāvākśirā niṣkrāmatyanu cāparā cyutā mātṛhṛdayāt |

eṣā prakṛtiḥ |

vikṛtirato 'nyathā ||

AS.Śā.2.19 tatra yā dakṣiṇaṃ pādaṃ pūrvamabhisarati dakṣiṇaśca bāhurbalavāṃstena ceṣṭate tatstane ca prāk payo dṛśyate abhyunnatadakṣiṇakukṣiḥ parimaṇḍalagarbhā punnāmadarśanasparśanapraśnadauhṛdābhiratā punnāmadheyāṃśca svapnān paśyati prasannamukhavarṇā tīkṣṇakṣudūrdhvaromarājiḥ puruṣānabhilāṣiṇī ca sā putraṃ prasūte tadviparyaye kanyāṃ saṅkare ca napuṃsakam |

praśnakāle nārī yalliṅgamaṅgaṃ bāhyadravyaṃ vā parāmṛśati talliṅgamasyā garbhamādiśet ||

AS.Śā.2.20 yadā tūnmārgago vāto garbhasya rasavāhīni srotāṃsi śoṣayati tadā vātarogī hīnāṅgo vā jāyate |

bahūni vā varṣāṇyudare tiṣṭhati ||

AS.Śā.2.21 yadā strīpuṃsayoḥ samamevārtho niṣpadyate |

bījaṃ vā tayoḥ samāṃśaṃ saṃmukhaṃ ca |

yadā ca bījaṃ bhāge duṣyati tadā dviprakṛtirdviretā napuṃsakaṃ bhavati ||

AS.Śā.2.22 yadā strī prathamaṃ kṛtārthā bhavati tataḥ puruṣeṇa paścācchukramutsṛṣṭaṃ harṣānavasthitacetasaḥ striyā vāto viguṇīkaroti puṃstvavāhīni srotāṃsi copahanti tadā vātendriyaṃ bhavati |

tanmaithune vātamevotsṛjati ||

AS.Śā.2.23 yadā tu kārtsnyena nopahanti anupaghnanneva vā srotomukhaṃ pidhatte tadā saṃskāravāhyaṃ bhavati |

tatra saṃskāro vājīkarā bastayo 'bhyavahāraścetoharṣaṇāni ca |

tāni hi śukre balamādadhānāni srotāṃsyasyāpyāyayantīti ||

AS.Śā.2.24 yadālpabījo 'lpabalaḥ pumānudvegaḥ strīdveṣayukto 'nyakāmo vā nāryā vyavāyapratighātaṃ karoti tadvidhā vā nārī puṃsaḥ |

tadā++āsekyaṃ nāma bhavati |

tacśukrāsvādāddhvajocchrāyaṃ labhate ||

AS.Śā.2.25 yadā punarubhāvapi bhavataḥ strīpuṃsau tadvidhau tadā vakradhvajo bhavati |

tasya naiva dhvajaḥ stabhyate ||

AS.Śā.2.26 yadā pūtiyonyāḥ striyā garbho bhavati saugandhikākhyaḥ sa yonidhvajagandhena balaṃ labhate ||

AS.Śā.2.27 yadā tvīrṣyābhibhūtau mandaharṣau saṃsṛjyete taderṣyāratisaṃjñam |

tasya paraṃ mithunībhūtaṃ dṛṣṭvā maithunapravṛttirbhavati ||

AS.Śā.2.28 yadā puruṣasya garbhasya vāyvagnidoṣād vṛṣaṇanāśastadā vātaṣaṇḍakākhyaṃ bhavati |

etāḥ karmavaicitryādaṣṭau ṣaṇḍayonayo 'saṅkīrṇāḥ kathitāḥ ||

AS.Śā.2.29 yadā tu striyāḥ śoṇitagarbhāśayau doṣāḥ kiñcit pradūṣayanti tadā yo garbho bhavati tasya garbhasya yasya yasya mātṛjasyāvayavasya bīje bījāṃśe vā doṣaḥ prakopamāpadyate taṃ tamavayavaṃ vikṛtirāviśati ||

AS.Śā.2.30 yadā hyasyāḥ śoṇitākhye bīje garbhāśayasthe nirvartakaṃ bījaṃ praduṣyati tadā vandhyāṃ janayati |

yadā tasyāvayavastadā pūtiprajām |

tasyā jātaṃ jātaṃ mriyate ||

AS.Śā.2.31 yadā punaḥ so 'vayavaḥ strīkarāṇāṃ ca śarīrasaṃśrayāṇāmadhogurutvādīnāṃ nirvartakā ye bījāṃśāsteṣāmekadeśaḥ |

tadā stryākṛtiprāyāmastriyaṃ vārtāṃ nāma janayati |

tāṃ strīvyāpadamācakṣate ||

AS.Śā.2.32 evameva puṃso yadā śukrākhye bīje bījaṃ praduṣyatītyādi yojayedvandhyaṃ pūtiprajaṃ tathā puruṣākṛtiprāyamapuruṣaṃ tṛṇamukhinaṃ nāma janayatītyetena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtirvyākhyātā ||

AS.Śā.2.33 anena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati |

yasya yasyāṅgāvayavasya bīje bījāṃśe vā upataptirbhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate |

nopajāyate 'nutāpāt ||

AS.Śā.2.34 yadā ca labdhagarbhā 'nvakṣameva vātalānyāsevate tadāsyā vāyuḥ prakupitaḥ śarīramanusarpan garbhāśaye 'vatiṣṭhamāno garbhasya jaḍabadhiramūkaminmiṇagadgadakhañjakubjavāmanahīnāṅgādhikāṅgatvānyanyaṃ vā vātavikāraṃ karoti |

tathā vāyuvat pittamapi khalatipalitaśmaśruhīnatātvaṅnakhakeśapaiṅgalyādīni |

śleṣmā tu kuṣṭhakilāsasadantattvādīni |

trivargo miśrānvikārān ||

AS.Śā.2.35 api ca dṛṣṭibhāgamapratipannaṃ tejo jātyandhatvam |

tadeva vātānugataṃ vikṛtarūkṣāruṇākṣam |

pittānugataṃ piṅgākṣam |

śleṣmānugataṃ śuklākṣam |

raktānugataṃ raktākṣamiti ||

AS.Śā.2.36 garbhasamānayogakṣemā hi garbhiṇī bhavati |

tasmādviśeṣatastāṃ priyahitābhyāṃ garbhopadhātakarebhyo rakṣet yathā yathā ca garbho vṛddhimāpnoti tathā tathā bhārāhārānādānādāhārarasāpahārācca striyā balakṣayaḥ |

tatreme garbhopaghātakarāḥ |

tadyathā vyavāyavyāyāmakarśanābhighātātimātrasaṅkṣobhiyānayānarātrijāgaraṇadivāsvapnavegavidhāraṇājīrṇātapāgnikodhaśokabhayottrāsopavāsotkaṭakaviṣamakaṭhināsanaśvabhrakūpaprapātāpriyāvalokanaśravaṇādayaḥ |

samāsataḥ sarvamatigurūṣṇatīkṣṇarūkṣamannapānaṃ dāruṇāśca ceṣṭāḥ ||

AS.Śā.2.37 tathā devatārakṣo 'nupacayaparirakṣaṇārthaṃ na raktāni vāsāsi dhārayenna yānamadhirohenna madyamāṃsamaśnīyāt |

yaccānyadapi vṛddhastriyo brūyuḥ |

pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭya vyāpattiṃ karoti |

vivṛtaśayā naktacāriṇī conmattaṃ janayati |

kalahaśīlāpasmāriṇam |

vyavāyaśīlā durvapuṣamahrīkaṃ straiṇaṃ vā |

śokanityā bhīrumapacitamalpāyuṣaṃ vā |

abhidhyāyinī paropatāpinamīrṣyāluṃ straiṇaṃ vā |

stenā tvāyāsabahulamabhidrohiṇamakarmaśīlaṃ vā |

amarṣaṇā caṇḍamaupadhikaṃ vā |

svapnaśīlā nidrālumabudhamalpāgniṃ vā |

madyanityā tṛṣṇālumalpasmṛtimanavasthitaṃ vā |

godhāmāṃsanityāśmariṇaṃ śanairmehinaṃ vā |

barāhamāṃsanityā raktākṣaṃ krathanamatiparuṣaromāṇaṃ vā |

matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā |

madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā |

amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā |

lavaṇanityā śīghravalīpalitaṃ khalatikaṃ vā |

tiktanityā śoṣiṇamabalamapacitaṃ vā |

kaṭukanityā durbalamalpaśukramanapatyaṃ vā |

kaṣāyanityā śyāmamānāhinamudāvartinaṃ vā |

yacca yacca yasya vyādhernidānaṃ tattadāsevamānāntarvatnī strī tattadvikārabahulamapatyaṃ janayati |

etena pitṛjā api śukradoṣā vyākhyātāḥ ||

AS.Śā.2.38 tasmāt prajāsampadamicchantau sādhvātmānnasupācaretām |

viśeṣeṇa nārī |

vyādhīṃścāsyā mṛdumadhuraśiśirasukhairauṣadhāhāravihārairupācaret |

na cāsyā vamanādīni prayojayet |

na raktāvasecanam |

kevalaṃ tvaṣṭamamāsamupādāyāsthāpāmanuvāsanaṃ vā |

vamanādisādhyeṣu punarvikāreṣu mṛdubhistadarthakāribhirvopakramet pūrṇamiva tailapātramasaṃkṣobhayadgarbhiṇīmupācarediti |

bhavanti cātra ||

AS.Śā.2.39 ityanātyayike vyādhau vidhirātyīyake punaḥ |

tīkṣṇairapi kriyāyogaiḥ striyaṃ yatnena pālayet ||

AS.Śā.2.40 strī hi mūlamapatyānāṃ strī hi rakṣati rakṣitā |

sarvāśramāṇāṃ prathamaṃ gṛhasthatvamaninditam ||

AS.Śā.2.41 jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite |

vāyormārganirodhācca na garbhasthaḥ praroditi ||