atha caturtho 'dhyāyaḥ |

AS.Śā.4.1 athāto garbhavyāpadaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.4.2 strī cedāpannagarbhā parihāryāṇyāseveta |

tataśca yasyā bastipārśvaśroṇiyonimukheṣu śūlaṃ puṣpadarśanaṃ ca syāt |

tāṃ mṛdusukhaśiśirāstaraṇaśayanasthāmīṣadavanataśirasaṃ śītapradehapariṣekādibhirupācaret ||

AS.Śā.4.3 tadyathā |

sahasradhautena sarpiṣādhonābheḥ sarvataḥ pradihyāt |

madhukasiddhasarpiṣā suśītena picumāplāvya yonisamīpe sthāpayet |

gavyena payasā madhukāmbunā nyagrodhādikaṣāyeṇa vā pariṣecayet |

paripītatatsvarasāni ca tailāni yonau nidhāpayet |

tacchṛṅgasiddhasya vā kṣīrasarpiṣaḥ picum ||

AS.Śā.4.4 atisravati tu rakte tata evākṣamātraṃ prāśayet |

kevalādeva vā kṣīrasarpiṣaḥ |

padmotpalakumudakiñjalkaṃ ca samadhuśarkaraṃ lehayet ||

AS.Śā.4.5 dhātakīgairikasarjarasāñjanacūrṇaṃ vā madhunā |

nyagrodhāditvakpravālakalkaṃ vā |

śaśaiṇahariṇarudhiraṃ vā sakṣaudraṃ pāyayet |

ṛddhividārījīvantīrvā payasā |

nīlotpalasitāpakvaloṣṭacandanādi vā taṇḍulaśālūkodumbaraśalāṭunyagrodhaśṛṅgāni vā++ājena payasā ||

AS.Śā.4.6 kaśerukamṛṇālakaśṛṅgāṭakakāśmaryaparūṣakadrākṣāsārivāprapauṇḍarīkānantotpalakadambabījakvāthena vā śarkarāmadhumadhureṇa śālicūrṇam |

jīvanīyaśṛtaṃ vā kṣīram |

balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena payasā samadhuśarkareṇa raktaśālyodanaṃ suśītaṃ bhojayet |

śītavīryajāṅgalarasena vā |

raktapittakriyāśca śodhanavarjyāḥ prayuñjīta |

saumyāśca mano 'nukūlāḥ kathāḥ ||

AS.Śā.4.7 adṛṣṭaśoṇitāṃ tu madhukapayasyāsuradārubhiḥ siddhaṃ payaḥ pāyayet |

tāmravalyaśmantakaśatāvarīpayasyābhirvā |

vidāryādigaṇena vā |

śvadaṃṣṭrāsvarasakṣīrasiddhaṃ vā sarpiḥ |

palāṇḍurasasiddhaṃ vā sakṣaudram ||

AS.Śā.4.8 asampūrṇatrimāsāyāstu puṣpadarśane garbhaḥ prāyo na tiṣṭhatyasañjātasāratvāt ||

AS.Śā.4.9 āmānvaye cordhvamapi viruddhopakramatvāt |

tatra rūkṣaśītāni prayuñjīta ||

AS.Śā.4.10 tadyathā |

prāgupavāsaṃ tato durālabhāmṛtośīraparpaṭakaghanacandanātiviṣābalākaṭvaṅgadhānyākakvāthapānam |

tṛṇadhānyaśāliṣaṣṭikapeyāmaśanaṃ ca mudgādiyūṣaiḥ |

jite tvāme snigdhaśītāni pūrvavat ||

AS.Śā.4.11 āmagarbhe tu patite madyānāmanyatamaṃ sāmarthyataḥ pāyayet |

garbhakoṣṭhaviśudhyarthamārtivismaraṇārthaṃ ca |

amadyapāṃ pācanīyadravyopahitābhiḥ snehalavaṇavarjyābhiḥ satilābhiruddālakādiyavāgūbhirupācaredyāvanto māsāstāvantyahānīti ||

AS.Śā.4.12 tataḥ prīṇanairbalānurakṣibhirasnehairāhārairādoṣadhātukledaśuddheḥ |

āmagarbhaśeṣeṇa hi punaḥpunarakuśalamanuṣajyeta |

tasmāttīkṣṇairanavaśeṣayannupācaret |

tataḥ paraṃ snehapānairbastibhirāhāraiśca dīpanīyapācanīyajīvanīyabṛṃhaṇīyamadhuravātaharairiti ||

AS.Śā.4.13 yasyāḥ punarmahati jātasāre garbhe varjyānāmavarjanāt puṣpadarśanaṃ syādanyadvā yonisravaṇam |

tasyāstannimittaṃ vāyuḥ prakupitaḥ pittaśleṣmāṇau parigṛhya garbhasya rasavahāṃ nāḍīṃ pratipīḍyāvatiṣṭhate |

tato nāḍyāṃ doṣaiḥ kulyāyāmiva tṛṇapatrādibhiḥ praticchannāyāṃ rasasyāsamyagvahanādgarbho vṛddhimanāpnuvannupaviśatyupaśuṣyati vā ||

AS.Śā.4.14 tatra yasyāḥ kādācitkārtavaparisrāvāvalpau ca dṛśyete satataṃ ca garbhaḥ prāptātparimāṇādaparihīyamāna eva sphurati |

na ca kukṣirvivardhate |

tamupaviṣṭakamityācakṣate |

yadā tu pratimāsamārtavaṃ pratyahaṃ vā parisravaṇaṃ nātyalpaṃ ca tathā parihīyamāṇo garbhaścirāt kiñcit spandate |

kukṣiśca vṛddho 'pi parihīyate |

tadupaśuṣkakaṃ nāgodaraṃ ca ||

AS.Śā.4.15 tau tu māturāhāratejasālpenāpyāyyamānau yadā puṣṭau syātāṃ keśadaśanādiyuktau |

tadā varṣagaṇairapi pramadā prasūyata eva ||

AS.Śā.4.16 tatra vātenopaviṣṭakopaśuṣkakayorvāyuḥ pratihanyate saśabdaṃ phenilaṃ vicchinnaṃ śakṛdupaveśyate mūtramuparudhyate kaṭīpṛṣṭhahṛdayeṣu vedanā jṛmbhā nidrānāśo 'bhīkṣṇaṃ pratiśyāyaḥ śuṣkakāsaḥ sādaḥ kṣveḍete iva karṇau tudyete iva śaṅkhau pipīlikābhiriva saṃsṛjyate śarīraṃ parikṛntanniva vāyurbhramati kukṣau tama iva praveśyate duḥkhenānnasya jaraṇamaharahaḥ parihāniḥ sphuṭitavivarṇaparuṣatvaktvaṃ ca bhavati ||

AS.Śā.4.17 pittena tāmraharitamupaveśyate dhūmako 'mlakaśchardirmūrchā kukṣihṛdayadāhaḥ pītaraktagomūtrābhanetramūtranakhatvaktvaṃ kālī durbalā nityaśūnā ca nārī bhavati ||

AS.Śā.4.18 śleṣmaṇā madhurāsyatvamutkleśaḥ śleṣmodvamanaṃ bhaktadveṣaḥ śvetahastapādanetratā kāsaḥ śvāsaśca ||

AS.Śā.4.19 tayorjīvanīyabṛṃhaṇīyamadhurauṣadhasiddhānāṃ saṃpiṣāmupayogaḥ |

tathā payasāṃ rasānāmāmagarbhāṇāṃ ca garbhavṛddhikaraḥ |

tathā sambhojanametaireva ca ghṛtādibhiḥ |

subhikṣāyā abhīkṣṇaṃ yānavāhanāpavarjanabṛṃhaṇairupapādanam ||

AS.Śā.4.20 atha viśeṣeṇa vāte pūrvameva saindhabopahitaṃ kṣīrabastiṃ datvā śītodakasnātāṃ mṛdu śālyodanaṃ bhojayet |

tato vidāryādigaṇasādhitena saṃṣiṣānuvāsayet |

nivātaṃ ca seveta |

pitte madhukavidārīniryūhasiddhaṃ payaḥ pibet |

tisraḥ sthūlakukkuṭīrnistuṣamāṣāḍhakaṃ ca kṣīrodakenolūkhale saṅkṣudya tadrasena sarpiṣā ca tittirikapiñjalānyatararasaṃ sāghayitvā pāyayedupaviṣṭakavivardhanārthamupaśuṣkakabṛṃhaṇārthaṃ ca |

ajāsaṃpiṣā kṣīreṇa jīvanīyaiśca saṃskṛtāṃ yavāgūṃ pibet ||

AS.Śā.4.21 payasyākākolīdvayasuniṣaṇṇakakalkena payasā ca sarpirvipācayet |

tat kālyaṃ kṣīrānupānamupayuñjīta |

āmagarbharasena cāśnīyāt |

tāneva ca tatra bhṛṣṭān bhakṣayet |

jalacaramāṃsāni ca |

kaphe tvānūpaudakapiśitopadaṃśāmacchasurāṃ trirātraṃ pañcarātraṃ saptarātraṃ vā pibet ||

AS.Śā.4.22 tilamudgamāṣalavaṇābilvapātraiḥ pañcabhirghṛtapātraṃ saṃyojya svanuguptaṃ nidhāpayet |

tataḥ prātaḥ piṇḍaṃ bilvamātraṃ śṛtaśītacchāgadugdhānupānaṃ vāśnīyāt |

atraiva vā badaracūrṇapātramapi nidadhyāt |

evamavṛddhau tīkṣṇairvirecayedaparāpātanīyaiśca pātayet ||

AS.Śā.4.23 yasyāḥ punarvātopasṛṣṭasrotasi līno garbhaḥ prasupto na spandate taṃ līnamityāhuḥ |

tatra śyenotkrośagomatsyagodhāśikhikukkuṭatittirīṇāmanyatamasya rasena bhūrisarpiṣkeṇa māṣayūṣeṇa vā ghṛtāḍhyena raktaśālyodanaṃ bhojayet |

saktūnvā tilamāṣabilvaśalāṭuyuktān payasā pāyayet |

medyamāṃsopadaṃśaṃ vā mārdvīkam |

tailena cābhīkṣṇamudaravaṅkṣaṇorukaṭīpārśvapṛṣṭhānyabhyajyāt |

muhurmuhuścaināṃ harṣayet |

pūrvoktaṃ cekṣeta |

yasyāḥ punarudāvartavibandhaḥ syāttāṃ vātaharasnigdhānnapānairupācaret ||

AS.Śā.4.24 aṣṭame tu māse madhukasiddhena tailenānuvāsayet |

tadasiddhau vīraṇaśālikuśakāśekṣubālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhūkamadhukamṛdvīkānāṃ ca payasārdhodakenodgṛhya rasaṃ tena priyālabibhītakamajjatilakalkayukteneṣallavaṇoṣṇena nirūhayet |

vigatavibandhāṃ ca snātāśitāṃ sāyaṃ tenaiva tailenānuvāsayet ||

AS.Śā.4.25 udāvarto hi samupekṣitaḥ sahasā sagarbhāṃ garbhiṇīmatipātayet ||

AS.Śā.4.26 yasyāḥ punaratimātradoṣopacayādyathoktairvā vyavāyādibhiranyairvā vyādhibhiḥ pūrvopacitena vā jananyapatyayoḥ karmaṇā bandhanānmucyate garbhaḥ phalamiva vṛntāt sa muktabandhano garbhaśayyāmatikramya yakṛtplīhāntravivarairavasraṃsamānaḥ koṣṭhasaṅkṣobhamāpādayati |

tataḥ koṣṭhasaṅkṣobhādvāyurapāno mūḍhaḥ kukṣibastipārśvodarayoniśūlānāhaviṇmūtrasaṅgānāpādya garbhaṃ cyāvayati taruṇaṃ śoṇitabhāvena |

so 'bhihitaḥ prāk ||

AS.Śā.4.27 vivṛddhe tu garbhe stabdhaṃ stimitaṃ śītamaśmagarbhamivodaramābhāti |

śūlamadhikamupajāyate na ca spandate garbho nāvyaḥ prādurbhavanti na sravati yonirakṣiṇī cāsyāḥ sraṃsyete tathā bhṛśamaratiparītā vyathate 'nyathā ceṣṭate tāmyati bhrāmyati rodityaharniśaṃ na svapiti pūtyucchavāsā kṛcchrācchravasityatikaṣṭaṃ prāṇiti jakṣitītyevaṃvidhāṃ striyaṃ mṛtagarbhāṃ vidyāt ||

AS.Śā.4.28 taṃ tu garbhaṃ kadācidasamyagapatyapathamanekadhā pratipannaṃ viguṇeneva vāyunā ṣīḍitaṃ mohitaṃ ca mūḍha garbhamityāhuḥ |

viguṇānilapratipīḍanavaicitryādasaṅkhyagatiṃ ca ||

AS.Śā.4.29 samāsatastu trividhā ga....rdhva |

tiryaṅ nyubjā ca |

saṃsthānāni ṣunaraṣṭau |

tānyatraivottaratra vakṣyante ||

AS.Śā.4.30 teṣu saṃveṣvapi viparītendriyārthāmākṣepayoni bhraṃśasaṃvaraṇamakkalaśvāsabhramābhipannāṃ śītagātrāṃ pūtyudgārāṃ ca varjayet ||

AS.Śā.4.31 na tu kṣaṇamapyupekṣeta garbhaśalyam |

taddhi nirucchvāsīkṛtyāśu jananīṃ hanyāt ||

AS.Śā.4.32 sacetanaśca garbhaḥ śastreṇa vidāryamāṇo viṣamamaṅgāni vikṣipet ||

AS.Śā.4.33 tasmāttatsaṅge sūtyaḥ prayateran pūrvoktāni ca mantrauṣadhāni prayuñjīta |

trividhastu saṅgo bhavati |

śirasyaṃse jaghane vā ||

AS.Śā.4.34 mūḍhagarbhasya tu jarāyupātanasāmānyaṃ karmetyeke |

mantrādikarmātharvavedavihitamityeke |

dṛṣṭakarmaṇā śalyahartrā śalyāharaṇamityeke ||

AS.Śā.4.35 na tvataḥ kaṣṭatamamasti śastrakarma |

yato yoniyakṛtplīhāntragarbhaśayādīnāṃ madhye tānanupahiṃsatā sparśavatā śastramavacāryamutkarṣaṇavyāvartamotkartacchedanabhedanapīḍanarjūkaraṇāni caikena pāṇinā kāryāṇi ||

AS.Śā.4.36 tasmādīśvaramāpṛcchya paraṃ ca yatnamāsthāya tadvidyasahitastamupakramet |

akriyāyāṃ dhruvaṃ maraṇam |

upakrame saṃśayaḥ |

tathodarāśmarīprabhṛtīnapi ||

AS.Śā.4.37 athottānāyā vyābhugnasakthyā vastracumbalonnamitakaṭipradeśāyāśca dhanvanāgavṛntikāśālmalīpicchāghṛtairabhyajya hastaṃ yoniṃ ca garbhamāharet ||

AS.Śā.4.38 tatra sakthibhyāmāgatasyānulomamāñchanameva |

ekasakthiprapannasyetaraṃ sakthiḥ prasārya |

sphigdeśāgatasya sphigdeśaṃ pratiṣidhyordhvamutkṣipya sakthinī prasārya |

tiryagāgatasya parighasyevāparārdhamutkṣipya pūrvārdhamapatyapathaṃ pratyārjavamānīya |

pārśvāpavṛttaśiraso 'saṃ pratipīḍyordhvamutkṣipya śiropatyapathamānīya |

bāhudvayaprapannasyordhvamutpīḍyāsau śiromūamānīya ||

AS.Śā.4.39 yastvābhugnamadhyaḥ pāṇipādaśirobhiryoniṃ pratipadyate |

yaścābhugna evaikena pādena yoniṃ dvitīyena pāyum |

tau mūḍhau hastenāhartumaśakyāviti śastramavacārayet ||

AS.Śā.4.40 atha striyamāśvāsya maṇḍalāgreṇāṅguliśastreṇa vā vidārya śiraḥ kapālānyāhṛtya garbhaśaṅkunā gṛhītvā cibuke tālunyurasi kakṣyāyāṃ vāpaharet |

abhinnaśirasaṃ cākṣikūṭe vā |

tathāṃsasaktasyāṃsadeśe bāhuṃ chitvā dṛterivādhmātasya vātapūrṇamudaramavadārya nirasyāntrāṇi śithilībhūtamāharet |

jaghanasaktasya jaghanakapālāni dārayitveti ||

AS.Śā.4.41 api ca yadyadvāyuvaśādaṅgaṃ sajjedgarbhasya khaṇḍaśaḥ |

tattacchitvā haretsamyagrakṣannārīṃ ca yatnataḥ ||

AS.Śā.4.42 athāpatantīmaparāṃ pātayet pūrvavadbhiṣak |

evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā ||

AS.Śā.4.43 dadyādabhyaktadehāyai yonau snehapicuṃ tataḥ |

yonirmṛdurbhavettena śūlaṃ cāsyāḥ praśāmyati ||

AS.Śā.4.44 dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt |

cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayettataḥ ||

AS.Śā.4.45 kaṭukātiviṣāpāṭhāśākatvagdhiṅgutaijanīḥ |

tadvacca doṣasyandārthaṃ vedanopaśamāya ca ||

AS.Śā.4.46 trirātramevaṃ saptāhaṃ snehameva tataḥ pibet |

sāyaṃ pibedariṣṭaṃ ca tathā sukṛtamāsavam ||

AS.Śā.4.47 śirīṣakakubhakvāthapicūnyonau ca nikṣipet ||

AS.Śā.4.48 upadravāśca ye 'nye syustānyathāsvamupācaret |

payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam ||

AS.Śā.4.49 raso daśāhaṃ ca paraṃ laghupathyālpabhojanā ||

AS.Śā.4.50 snehābhyaṅgaparā snehāna balātailādikān bhajet |

ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca ||

AS.Śā.4.51 atha balātailamupadekṣyāmaḥ |

balāmūlakaṣāyasya bhāgāḥ ṣaṭ tāvanta eva payaso yavakolakulatthadaśamūlakaṣāyasya bhāgo bhāgaścaturdaśastailasya tatsarvamaikadhyaṃ kṛtvā ślakṣṇapiṣṭāni cāvāpya kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇī modāmahāmedākṣīraśuklāmadhukadevadārumañjiṣṭhācandanasārivātagarakuṣṭhaśatāvaryaśvagandhāpunarnavāśatapuṣpāvarāpatrarasasaralaśaileyailāvacāgarukālānusārīsaindhavāni śanairmṛdvagninā sādhayitvā subhājane 'nuguptaṃ nidadhyādeṣa bhagavato dhanvantarerabhimatastailarājo rājñāṃ rājamātrāṇāṃ sūtikānāṃ kṛśānāṃ śiśūnāmatītavayasāṃ sukumārāṇāṃ śūlināṃ mahāgrahagṛhītānāṃ dīrgharogakṣapitavapuṣāṃ marmaviddhapatitābhihatabhagnaviśliṣṭadehānāṃ daivopaghātābhiśaptamanojvaraparītānāṃ pānanāvanābhyaṅgabastiṣu prayojyaḥ |

tena balapauruṣasmṛtimatimedhāgnivīryaujāṃsi vivardhante pakṣāghātākṣepakārditādivividhavātavikāragulmahikkāśvāsakāsā nivartante |

aharahaścopayujyamāne ṣaṇmāsādāntravṛddhiḥ praśāmyati ca vandhyā ca putraṃ guṇavantamicchayā labhata iti |

bhavanti cātra ||

AS.Śā.4.52 bastidvāre vipannāyāḥ kukṣiḥ praspandate yadi |

janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum ||

AS.Śā.4.53 madhukaṃ śākabījaṃ ca payasyā suradāru ca |

aśmantakaḥ kṛṣṇatilāstāmravallī śatāvarī ||

AS.Śā.4.54 vṛkṣādanī payasyā ca latā cotpalasāribā |

anantā sārivā rāsnā padmā ca madhuyaṣṭikā ||

AS.Śā.4.55 bṛhatīdvayakāśmaryakṣīriśṛṅgatvaco ghṛtam |

pṛśniparṇī balā śigruḥ śvadaṃṣṭrā madhuparṇikā ||

AS.Śā.4.56 śṛṅgāṭakaṃ bisaṃ drākṣā kaśerumadhukaṃ balā |

saptaitān payasā yogānardhaślokasamāpanān ||

AS.Śā.4.57 kramāt saptasu māseṣu garbhe sravati yojayet |

kapitthabilvabṛhatīpaṭolekṣunidigdhikāt ||

AS.Śā.4.58 mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame |

namame sārivānantāpayasyāmadhuyaṣṭibhiḥ ||

AS.Śā.4.59 yojayeddaśame māsi siddhaṃ kṣīraṃ payasyayā |

athavā yaṣṭimadhukanāgarāmaradārubhiḥ ||