atha ṣaṣṭho 'dhyāyaḥ ||

AS.Śā.6.1 athātaḥ sirāvibhāgamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.6.2 daśa mūlasirā hṛdayapratibaddhāḥ sarvāṅgapratyaṅgeṣvojo nayanti |

tatpratibaddhā hi śarīraceṣṭāḥ |

tāstudvyaṅgulamaṅgulamardhāṅgulaṃ yavaṃ yavārdhaṃ ca gatvā drumapatrasevanīpratānavadbhidyamānāḥ saptaśatāni bhavanti ||

AS.Śā.6.3 tāsāṃ catuḥśatī śākhāsu |

tatra ṣoḍaśāvyadhanīyāḥ |

ṣaṭtriṃśaṃ śatamantarādhau |

tatra dvātriṃśat |

catuṣṣaṣṭyadhikaṃ śatamūrdhvam |

tatrāpi pañcāśat ||

AS.Śā.6.4 tāsāmekaikasmin sakthni śatam |

tatra na vidhyejjālandharām |

tisraścābhayantaragatāḥ ||

AS.Śā.6.5 dvātriṃśacchroṇyā gudameḍhrāśrayāḥ |

tāsāṃ dve dve vaṅkṣaṇayoḥ kaṭīkataruṇayoścetyaṣṭau śastrato rakṣet |

ṣoḍaśa pārśvayoḥ tayorūrdhvagāmekaikāṃ pārśvasandhisaṃjñām |

caturviṃśatiḥ pṛṣṭhe |

tāsāṃ pṛṣṭhavaṃśamubhayato dve dve ūrdhvagāminyau tāścatasraḥ |

caturviṃśatirudare |

tāsāṃ meḍhrasyopari romarājīmubhayato dve dve tā api catasraḥ |

catvāriṃśadvakṣasi |

tāsāṃ dve hṛdaye dve dve ca stanamūlastanarohiteṣu |

ekaikāpastambhāpālāpeṣviti |

tāścaturdaśa ||

AS.Śā.6.6 caturviṃśatirgrīvāyām |

tāsāṃ catasro 'ṣṭau ca marmasaṃjñāḥ |

dve kṛkāṭikayordve vidhurayoriti ṣoḍaśa śastreṇa na spṛśet |

hanvoḥ ṣoḍaśa tāsāṃ sandhisambandhinyau dve |

ṣoḍaśa jihvāyām |

tāsāmadho dve rasavedinyau dve vākpravartinyau tāścatasraḥ |

caturviṃśatirnāsāyām |

tāsāṃ dve gandhavedinyau tāsāmeva ca tālunyekāmiti tisraḥ |

ṣaṭpañcāśannetrayoḥ |

tayorunmeṣanimeṣakriye dve dve |

dve cāpāṅgayoriti ṣaṭ |

nāsānetragatāstu lalāṭe ṣaṣṭiḥ |

tāsāṃ keśāntānugatāścatasro dve cāvartayorekā ca sthapanyāmiti sapta |

karṇayoḥ ṣoḍaśa |

tāsāṃ śabdavāhinyau dve |

ta eva ca śaṅkhayostāsāṃ śaṅkhasandhigate dve |

dvādaśa mūrdhani |

tāsāmutkṣepayordve sīmanteṣvekaikāmekāmadhipatāvityaṣṭau śastreṇa pariharet |

tathā kṣudrikāḥ kuṭilāḥ saṅkīrṇā grathitāḥ sandhiṣu cāśastrakṛtyāḥ ||

AS.Śā.6.7 tāsāṃ yathāsvaṃ turyāṃśavibhāgena pañcasaptatyadhikaṃ śatamanilaraktaṃ vahati |

eṣa vibhāgaḥ pittaśleṣmaśuddharakteṣvapi |

sthitā hyevaṃ dehamanugṛhṇanti doṣāḥ |

vyatyayena tu pīḍayanti ||

AS.Śā.6.8 tatra śyāvāruṇāḥ praspandinyaḥ sūkṣmāḥ kṣaṇapūrṇariktā vātaraktaṃ vahanti |

nīlapītāsitāḥ sparśoṣṇāḥ kṣiprasrāviṇyaḥ pittaraktam |

gauryaḥ snigdhāḥ sthirāḥ śītāḥ kaṇḍūmatyaḥ kapharaktam |

lakṣaṇasaṅkare saṃsargasannipātāraktam |

samā gūḍhāḥ snigdhā rohiṇyaḥ śuddharaktamiti ||

AS.Śā.6.9 dhamanyastu caturviṃśatiḥ |

tābhiḥ kāyo 'yamārāma iva jalahāriṇībhiḥ kedāra iva kulyābhirupasnihyati |

tābhiśca nābhiścakranābhirārakairivāvṛtā |

tasyā nābhyāṃ viśeṣeṇa prāṇā vyavasthitāḥ |

yataśca sāntaragnyadhiṣṭhānam ||

AS.Śā.6.10 tāsāṃ khalu dhamanīnāṃ daśordhvaṃ prasṛtā daśādhaścatasrastiryak |

tatastābhiryathāsvamaṅgāvayavā dhāryante āpyāyyante ca ||

AS.Śā.6.11 tāsāmūrdhvagā hṛdayamabhiprapannāḥ pratyekaṃ tridhā jāyante |

tatastriṃśato madhye dve dve vātapittakapharaktarasān vahataḥ |

aṣṭābhiḥ śabdarūparasagandhā gṛhyante |

dvābhyāṃ dvābhyāṃ bhāṣate ghoṣaṃ karoti svapiti pratibudhyate ca |

dve cāśnu vahataḥ |

dve ca stanāśrite nāryāḥ stanyaṃ narasya śukram ||

AS.Śā.6.12 adhogamāḥ pakvāśayasthā evaṃ tridhā jāyante |

tatra daśādyāḥ pūrvavat |

dve vahato 'nnaṃ mātrāśrayeṇa |

dve toyam |

dve mūtram |

dve śukraṃ vahato dve ca muñcataḥ |

te eva nārīṇāmārtavam |

dve varconirasinyau sthūlāntrapratibaddhe |

evaṃ dvādaśa |

śeṣāstvaṣṭau dhamanyastiraścīnāḥ svedamabhitarpayanti ||

AS.Śā.6.13 tiryaggāminyaścatasro bhidyamānāḥ subahudhā bhavantītyuktaṃ prāk ||

AS.Śā.6.14 srotāṃsi puṃsāṃ nava |

karṇau netre nāsāpuṭau mukhaṃ pāyurmūtrapatho 'nyāni ca trīṇi strīṇāṃ stanau raktapathaśca |

tathāparāṇyantassrotāṃsi jīvitāyatanāni trayodaśa prāṇodakānnadhātumalānāmayanāni ||

AS.Śā.6.15 tatra prāṇavāhināṃ hṛdayaṃ mūlaṃ mahāsrotaśca |

tāni dhātukṣayaraukṣyapipāsākṣudvyāyāmavegadhāraṇādibhirduṣyanti |

tato 'tisṛṣṭaṃ pratibaddhamalpālpamabhīkṣṇaṃ vā saśabdaśūlamucchvasanam |

tatra śvāsavat sādhanam ||

AS.Śā.6.16 udakavāhināṃ talu mūlaṃ kloma ca |

tānyāmabhayātipānoṣṇa śuṣkānnakaṣāyatṛṇnigrahādibhirduṣyanti |

tato 'titṛṣṇā mukhaśoṣaḥ karṇakṣveḍanaṃ tamodarśanaṃ ca |

tatra tṛṣṇoktamauṣadham ||

AS.Śā.6.17 annavāhināmāmāśayo mūlaṃ vāmapārśvaṃ ca |

teṣā duṣṭau sarvaṃ mātrāśitīyoktamavagacchet ||

AS.Śā.6.18 rasavāhināṃ hṛdayaṃ mūlaṃ daśa dhamanyaśca |

raktavāhināṃ yakṛt plīhā ca |

māṃsavāhināṃ snāvāni tvak ca |

bhedovāhināṃ vṛkkau māṃsaṃ ca |

asthivāhinā jaghanaṃ medaśca |

majjavāhināṃ parvāṇyasthīni ca |

śukravāhināṃ stanau muṣkau majjā ca |

mūtravāhināṃ bastirvaṅkṣaiṇā ca |

śakṛdvāhināṃ pakvāśayaḥ sthūlāntraṃ ca |

svedavāhināṃ medo romakūpāśca |

teṣāṃ dūṣaṇaṃ vividhamahitāhāravihāramupadravān pṛthak pṛthak sādhanaṃ doṣādivijñānīyādyathāsvaṃ vṛddhikṣayalakṣaṇena lakṣayet ||

AS.Śā.6.19 vyadhe tu srotasāṃ bhramamohakampapralāpādhmānaśūlārucitṛṭchardijvarātirudhirasrutimūtrapurīṣarodhā maraṇaṃ ca |

tasmātsrotoviddhaṃ pratyākhyāyopācaret |

uddhṛtaśalyaṃ ca sadyovraṇavidhānena ||

AS.Śā.6.20 tatra srotasāmeva viśeṣāḥ sirādhamanyaḥ |

anye tvanyatvamicchanti sirādhamanīsrotasām |

kevalaṃ parasparasannikarṣāt sadṛśakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva lakṣyate ||

AS.Śā.6.21 apare punarāhuḥ |

srotāṃsi sirādhamanyo rasavāhinyo nāḍyaḥ panthāno 'yanāni gārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānānyāśayāḥ kṣayāniketāśceti śarīre dhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmānīti ||

AS.Śā.6.22 te cāvakāśāḥ prakupitāḥ sthānasthānmārgasthāṃśca dhātūn prakopayanti |

te 'pi kupitāstāni srotāṃsi |

srotāṃsi ca srotāṃsi |

dhātavaśca dhātūn |

teṣāṃ sarveṣāmeva dūṣayitāro duṣṭā doṣāḥ |

te ca prāyaśo duṣyantyagnidoṣāt |

tasmāttannimittānyāyurārogyabalopacayavarṇaujāṃsi |

tatpratibaddhānyeva ca rañjakādīni bhūtāgnayo dhātvagnayaśca |

tathānnamapi tainaiva pakvamamṛtatāṃ yātyapakvaṃ ca viṣatām ||

AS.Śā.6.23 tatra pittaviśeṣaḥ pācakasaṃjño 'gniriti prāgabhihitaḥ |

anye punarācakṣate doṣadhātumalasannipātajanito 'ntarūṣmā yathānirdiṣṭādhiṣṭhānakarmāgniriti ||

AS.Śā.6.24 sa khalu vidhivadabhyavahṛtamannajātaṃ prāṇena vāyunā koṣṭhamākṛṣṭaṃ dravairvibhinnasaṅghātaṃ snehena mṛdūkṛtamabhisandhukṣitaḥ samānenāmāśayasthaṃ sthālīsthamivāmbutaṇḍulamagnirantaragniḥ pacati ||

AS.Śā.6.25 tattu sarvarasamapi pacyamānamādau madhurībhūtaṃ kaphaṃ phenībhūtamudīrayati |

tato vidagdhamamlībhūtamāmāśayāt cyavamānamacchaṃ pittam |

prāpya ca pakvāśayaṃ kaṭukībhūtamanilam ||

AS.Śā.6.26 tataścaivaṃ viklinna āhāre pañca pañcātmakā mahābhūtāgnayo vāyunā vyastān yathāsvaṃ pañcaiva bhūtaguṇānāhārasthān pacanti |

te pakvāḥ punaryathāsvameva dehāśritāṃśca svavikārabhūtān bhūtaguṇānāpyāyayanti ||

AS.Śā.6.27 evaṃ ca pakvādāhārādvividhauṣadhagarbhādiva snehādacchaḥ sārabhūto rasākhyaḥ kiṭṭākhyaśca malo 'bhinirvartate |

tābhyāṃ ca sāramalābhyāṃ tadātmakānāmeva śarīraguṇānāṃ dhātvākhyānāṃ yathāsvaṃ srotāṃsi pāramparyeṇāvicchinnasantānamāpūryante |

srotobhyaśca yathāvibhāgaṃ yathāyathameva dhātavaḥ puṣyanti |

uttarottarānupraveśe 'pi ca pūrveṣāṃ srotasāṃ yathākālaṃ samyagāhāropayogena pariṇāmavatāpyāyyamānānāṃ nāpacayo bhavati |

tataśca dhātvākhyāḥ prasādamalāḥ svaṃ svameva mānamanuvartante |

yathāvayaśśarīram ||

AS.Śā.6.28 tatrāhāraraso vyānīvakṣipto yathāsvaṃ saptasu dhātvagniṣu kramāt pacyamānaḥ svātmabhāvapracyutisamanantarameva prāptaraktādidhātusaṃjñakaḥ kālavadaskhalitabalapramāṇo dehamūrjayitvā dhātūn dhātumalāṃca puṣṇāti ||

AS.Śā.6.29 athānnakiṭṭamacchaṃ mūtraṃ ghanaṃ śakṛt |

rasasya sāro raktaṃ malaḥ kapho lasīkā ca |

raktasya sāro māṃsaṃ kaṇḍarāssirāśca malaḥ pittam |

māṃsasya sāro medastvaco vasā ca kiṭṭaṃ karṇākṣināsikāsyaromakūpaprajananamalāḥ |

medasaḥ sāro 'sthisnāyusandhayaḥ kiṭṭaṃ svedaḥ |

asthnaḥ sāro majjā kiṭṭaṃ keśaromanakhāḥ |

majjñastu sāraḥ śukraṃ malokṣiviṭtvacāṃ snehaḥ |

śukrasya sāramojaḥ |

atyantaśuddhatayāsya malābhāvaḥ |

anye punarata eva tasya necchanti pākam |

apare punaḥ śukrasāraṃ garbhamevāmananti ||

AS.Śā.6.30 vāyuḥ punaragnerāhārasya ca bahvalpatayā tasmāttasmānmūrcchanāviśeṣādamūrtaḥ śabdavānīṣacchabdaḥ pracuro 'lpo vā pañcātmā koṣṭhe prādurbhavati |

evaṃ ca kṛtvānnamayā eva dehe sarve bhāvāḥ |

tenaiva cedamevaṃ cireṇa vyāptamantarbahiḥ śarīrayantramanavaratapravāheṇa svāsthyabalopacayayuktaṃ yāvatkarmopādānaṃ yāpyate |

anyathā tvannarasotkṣepaṇādvibaddhasrotasā vā yathāvadanabhisandhīyamānadhātupravāhamantarā vyavacchidyate |

vyādhibhājanaṃ vā bhavati ||

AS.Śā.6.31 anye tu varṇayanti |

abhyavahṛtmātrasyāhārasya kaṇṭhanāḍīpraluṭhitasya mahānimramavatīrṇasya yo ya evāṃśaḥ kāyāgnināvalīḍhaḥ pākamupanīyate tasya tasyaiva prasādākhyo rasaleśo 'bhinirvṛttisamanantaraṃ samaṃ samastadhātuṣu saṃvṛtāsaṃvṛtaiḥ pravisṛto vivṛtamukheṣvāsanneṣu srotassu bhūyān prathamataraṃ cānveti paryāyeṇetareṣvapi |

evamannarasa eva sākṣātsarvadhātūn kenacideva kālabhedena puṣṇāti |

na punardhātavo dhātvantaratāṃ svarūpopamardena pratipadyanta iti ||

AS.Śā.6.32 agnistu balabhedena caturvidho bhavati |

samo viṣamastīkṣṇo mandśca |

tatra samo yaḥ samyagevopayuktamannaṃ samyak pacati |

viṣamo 'samyagapyupayuktaṃ pacati samyagapi ca na pacati |

tīkṣṇo 'samyagapyupayuktamāśu pacati |

sa eva vardhamāno 'tyagnirbhavati |

mandastu samyagapyupayuktamudaragauravādhmānavibandhāṭopāntrakūjanamukhaśoṣavāyustambhādīnyāmaliṅgāni darśayitvā cirāt pacati |

bāhyenāpi ca jvālāṅgārātmakenāgninā naikākāraḥ sarvadā pāko bhavati |

kimutāntarāśrayeṇoṣṇātmanā samenāpi |

tasmāttaṃ prayatnato rakṣet |

tatra pravareṇa sātmyena samaṃ yathāsvamapareṇetarān kramaśaḥ sātmyamāpādya pravareṇa paripālayeddoṣopakramaṇīyoktena ca vātādisādhanena grahaṇīrogavihitaiścauṣadhavyāyāmayogairiti |

bhavati cātra ||

AS.Śā.6.33 svadhātusamavarṇāni vṛttasthūlānyaṇūni ca |

srotāṃsi dīrghāṇyākṛtyā pratānasadṛśāni ca ||

AS.Śā.6.34 āhāraśca vihāraśca yaḥ syāddoṣaguṇaiḥ samaḥ |

dhātubhirviguṇo yaśca srotasāṃ sa pradūṣakaḥ ||

AS.Śā.6.35 atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi vā |

vimārgato vā gamanaṃ srotasāṃ duṣṭilakṣaṇam ||

AS.Śā.6.36 bisānāmiva sūkṣmāṇi dūraṃ viprasṛtāni ca |

dvārāṇi srotasāṃ dehe raso yairupacīyate ||

AS.Śā.6.37 kecidāhurahorātrāt ṣaḍahādapare pare |

māsāt prayāti śukratvamannaṃ pākakramādibhiḥ ||

AS.Śā.6.38 vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate |

prāyaḥ karotyahorātrāt karmānyadapi bheṣajam ||

AS.Śā.6.39 kaphaḥ pittaṃ malaḥ kheṣu prasvedo nakharoma ca |

sneho 'kṣitvagviśāmojo dhātūnāṃ kramaśo malāḥ ||

AS.Śā.6.40 samaḥ samāne sthānasthe viṣamo 'gnirvimārgage |

pittābhimūrchite tīkṣṇo mandosminkaphapīḍite ||

AS.Śā.6.41 śānte 'gnau mriyate yukte ciraṃ jīvatyanāmayaḥ |

rogī syādvikṛte tasmāttaṃ prayatnena pālayet ||