nidānasthānam

AS.ni.1.1 athātaḥ sarvaroganidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.1.2 iha kṛtayuge vigatarāgadveṣādidvandvā jitalobhakrodhaśramaklamālasyabhayā niṣparigrahāḥ puruṣā babhūvuḥ |

teṣāṃ puṇyabalena pṛthivyādīnāṃ sarvaguṇasamudāyādacintyarasa vīryādisamuditāni sasyānyoṣadhayaścāsan |

te tāni jitendriyatvāt kāle mātrayā copayuñjānāḥ satyārjavānṛśaṃsyādiguṇayogācca surasadṛśatejaso rūpākṛtipramāṇaprasādopacayasaṃhananasattvasārasampannā dīrghāyuṣo nīrujaśca babhūvuḥ ||

AS.ni.1.3 bhraśyanti tu kṛtayuge yugasvabhāvāt krameṇa parihīyamāṇasarvaguṇeṣu pṛthivyādiṣu śarīreṣu ca dharmātikramāt puruṣeṣvavaśyambhāvino nirapekṣarūkṣābhirupekṣitā devatābhirjvarādayaḥ prādurabhūvanniti sarvarogāṇāṃ sāmānyataḥ sambhavaḥ ||

AS.ni.1.4 jvarastu sthāṇuśāpāt prācetasatvamupāgatasya prajāpateḥ kratau bhāgamaparikalpayatastadvināśārthaṃ pūrvajanmāvamānitayā rudrāṇyā preritasya paśupaterdivyamabdasahasraṃ parirakṣitavataḥ krodhamaticirakālasambhṛto vratānte roṣāgniḥ kiṅkararūpeṇa kila piṇḍitamūrtirvīrabhadranāmā bhasmapraharaṇastriśirokṣibāhupādaḥ piṅgalalocano darṣṭrī śaṅkukarṇaḥ kṛṣṇatanuruttamāṅgānniścacāra |

sa devīvinirmitayā saha bhadrakālyā pratiromakūpamabhiniḥsṛtairvividhavikṛtākṛtibhiranantairbhayānakavākyakriyāvapurbhiranucaraiḥ parivṛtaścaturyugāntakarakālāmbhodasahasraninado 'nunādayan rodasī jvālāgarbheṇa parītaḥ kalakalārāveṇa mahābhūtasamplavakāriṇā vidhāya dānavavadhamaśvamedhādhvaravidhvaṃsanaṃ ca prāñjalirvijñāpayāmāsa śivam |

śivībhūto 'si devadeva

devaiḥ pitāmahaprabhṛtibhirjagataḥ pitrā ca dhātrābhiṣṭūyamānaḥ |

sampratyahaṃ kiṃ karavāṇīti |

taṃ śūlī krodhamādideśa |

yasmāt tridaśairapyajayya matkrodha vratavighnaṃ cikīrṣudatyasainyaṃ dakṣo dakṣahavyaṃ ca tvayā jīrṇamato jagato 'sya sasthāvarasya jvarayitā jvaro bhavān bhavatu |

tvaṃ hi sargharogāṇāṃ prathamaḥ pravaro janmamaraṇeṣu tamomayatayā mahāmohaḥ prāgjanmano vismārayitāpacārāntareṣu coṣmāyamāṇatvāt santāpātmā dvayeṣvapi dhruvo jvaro bhaveti |

so 'yamevamumāpatinānugṛhīto nānānāmabhiḥ sarvato 'nubhuvi vicarati |

tadyathā |

pākalo gajeṣvabhitāpo vājiṣvalarkaḥ kakkureṣvindramado jalajeṣu jyotiroṣadhīṣu cūrṇako dhānyeṣvapsu nīlikā bhūmāvūṣaro manuṣyeṣu jvara iti ||

AS.ni.1.5 tatsahajāścārocakāṅgamardaśirovyathābhramaklamaglānitṛṣṇāsantāpādayaḥ |

tatsantāpācca raktapittam |

tatraiva ca yajñe krodhabhayābhibhūtānāṃ parito vidravatāṃ laṅghanaplavanādyairdehavikṣobhaṇairgulmavidradhivṛddhijaṭharādayo

haviḥprāśānmehakuṣṭhārśaḥśophātīsārādayo

bhayottrāsaśokāśucisaṃsparśairunmādāpasmāragrahādayo

rohiṇyatiprasaṅgāccheṣaduhitrasambhogakṛtācca prajāpatikrodhānnakṣatrarājasya rājayakṣmā tatsahodbhavāśca kāsaśvāsādayaḥ |

so 'pi hi na vinā jvareṇānubadhnātīti sakalo 'pi rogagrāmo jvarapūrvako jvaraśabdavācyo vā ||

AS.ni.1.6 jvarastamo vikāra ātaṅkaḥ pāpmā gado vyādhirābādho duḥkhamāmayo yakṣmā roga ityanarthāntaram |

tatra rujatīti rogaḥ |

tasyopalabdhirnidānapūrvarūparūpopaśayasamprāptibhiḥ ||

AS.ni.1.7 tatra nidānaṃ vāyvādiprakopaḥ |

tasya punarahitāhāravihārasevā |

nidānaparyāyāstu heturnimittamāyatanaṃ kārakaḥ kartā kāraṇaṃ pratyayaḥ samutthānaṃ mūlaṃ yoniriti ||

AS.ni.1.8 pūrvarūpaṃ nāma yena bhāvivyādhiviśeṣo vijñāyate na tu doṣaviśeṣaḥ |

taddhyutpatsyamānasya vyādheralpatvādavyaktaṃ rūpam ||

AS.ni.1.9 spaṣṭaṃ punā rūpam |

tasya śabdāntarāṇi liṅgamākṛtirlakṣaṇaṃ cihnaṃ saṃsthānaṃ vyañjanamiti ||

AS.ni.1.10 upaśayo hetuvyādhiviparītairviparītārthakāribhiścacauṣadhāhāravihāraiḥ sukhānubandhaḥ |

sa hi vyādhisātmyasaṃjñaḥ |

tadviparīto 'nupaśayaḥ |

etena deśakālau vyākhyātau ||

AS.ni.1.11 samprāptiḥ punarevaṃduṣṭo doṣastena caivamārabdho vyādhistatparyāyā jātirāgatirnirvṛttirniṣpattiriti ||

AS.ni.1.12 sā saṅkhyāvikalpaprādhānyabalakālaviśeṣairbhidyate |

tatra saṅkhyā tāvadaṣṭau jvarāstrividhaṃ raktapittaṃ pañca kāsā iti |

vikalpaḥ samavetānāṃ doṣāṇāmaṃśāṃśakalpanā |

prādhānyaṃ vyādhināmanubandhyānubandhakabhedāttaratamayogādvā doṣāṇām |

balābalaviśeṣo hetvādikārtsnyāvayavavibhāvanayā |

kālaviśeṣaḥ punardoṣāṇāmṛtvahorātryāhārasamayaniyataḥ prakopa iti |

etāvataiva samāsataḥ kathito nidānārthaḥ |

vistareṇa tu yathāsvaṃ pratirogamupadekṣyate ||

AS.ni.1.13 atha tiktakaṭukaṣāyarūkṣalaghuśītaviṣṭambhivirūḍhakatṛṇadhānyakalāyacaṇakakarīratumbakāliṅgacirbhiṭabisaśālūkajāmbavatindukahīnaśuṣkapramitatṛṣitāśanakṣudhitāmbupānāsṛkkṣayavirecanādikarmātiyogavegavidhāraṇodīraṇarātrijāgaraṇapravātavyavāyajyāyāmabalavadyuddhanigrahātikharacāpakarṣaṇātyuccaviṣamalaṅghanādhvādhyayanadhāvanasalilataraṇābhighātadamyagovājigajanigrahāśmaśilālohakāṣṭhotkṣepavikṣepabhramaṇacālanagāḍhocchādanaparāghātanādisāhasabhayaśokotkaṇṭhādibhiratisevitairgrīṣmavarṣāparāhṇāpararātrāhārapariṇāmānteṣu ca vāyuḥ prakopamāpadyate ||

AS.ni.1.14 kaṭvamlalavaṇakṣāroṣṇatīkṣṇavidāhiśuktaśāṇḍākīmadyamūtramastudadhidhānyāmlatailakulatthamāṣaniṣpāvatilānnakaṭvarakuṭherakādivargāmāmrātakāmlīkāpīlubhallātakāsthilāṅgalikāmaricātapāgnirajodhūmakrodherṣyājīrṇamaithunopagamanādibhirvarṣāśaranmadhyandinārdharātrāhāravidāhakāleṣu ca pittam ||

AS.ni.1.15 madhurāmlalavaṇasnigdhaguruśītapicchilābhiṣyandi navānnapiṣṭapṛthukasthūlabhakṣyaśaṣkulyāmakṣīrakīlāṭamoraṭakūcīkātakrapiṇḍakapīyuṣekṣurasaphāṇitaguḍānūpapiśitamocakharjūrabhavyanārikelaniśāmbupānātyambupānātisantarpaṇabhuktamātradivāsvapnakālātisvapnakāyavāṅmano vyāpārānārambhānupadhānaśayanāvaśyāyaharṣacchīrdavighātavirecanādyayogādibhiḥ śiśiravasantapūrvāhṇapradoṣabhuktamātreṣu ca śleṣmā ||

AS.ni.1.16 dvayasaṃsargāt saṃsargaḥ |

sarveṣāṃ tu miśrībhāvāttathādhyaśanasamaśanaviṣamāśanaviruddhāśanasaṅkīrṇāśanavyāpannāmbumadyamandakadadhiyāvakayavasurāpiṇyākāmamūlakasarṣapaśuṣkaśākavallūrakṛśapiśitalakucāmaphalamṛttikābhyavahārānnaparivartartuvyāpadasātmyauṣadhigandhāghrāṇaviṣapiṭAkāviṣagarābhyavahārānārtavadurdinagrahapīḍāgrahāveśapurovātaparvatopaśleṣarasāyanasnehasvedavirecanādimithyāyogebhyaḥ pāpānāṃ ca karmaṇāmabhyāsāt pūrvakṛtānāṃ ca pariṇāmāt strīṇāṃ viṣamaprasavāt prasūtānāṃ ca mithyopacārāt sannipātaḥ ||

AS.ni.1.17 iti sāmānyataḥ sarveṣu rogeṣu doṣaprakopaheturukta iti |

bhavanti cātra ||

AS.ni.1.18 pratirogamiti kruddhā rogādhiṣṭhānagāminīḥ |

rasāyanīḥ prapadyāśu doṣā dehe vikurvate ||

AS.ni.1.19 ādhānajanmanidhanapratyarākhyavipatkare |

nakṣatre vyādhirutpannaḥ kleśāya maraṇāya vā ||

AS.ni.1.20 jvarastu jātaḥ ṣaḍrātrādaśvinīṣu nivartate |

bharaṇīṣu tu pañcāhāt saptāhāt kṛttikāsu tu ||

AS.ni.1.21 triḥ saptarātrādathavā rohiṇyāmaṣṭarātrataḥ |

ekādaśādvā divasānmṛge ṣaṇṇavarātrayoḥ ||

AS.ni.1.22 pañcāhānmṛtyurārdrāyāṃ tripakṣe saṃśayo 'thavā |

punarvasau pravṛttastu jvaro 'paiti trayodaśāt ||

AS.ni.1.23 divasāt saptaviṃśādvā dvyahāt saptāhato 'thavā |

puṣye śleṣāsu maraṇaṃ cireṇāpi maghāsu tu ||

AS.ni.1.24 avaśyaṃ svāsthyamāpnoti dvādaśāhānmṛto na cet |

phālgunyoḥ pūrvayormṛtyuranyathośca dine 'ṣṭame ||

AS.ni.1.25 navme 'gnyekaviṃśe vā jvaraḥ saumyatvamṛcchati |

hastena saptame śāntiścitrāyāmaṣṭame 'thavā ||

AS.ni.1.26 punaścitrāgame svātau daśāhādatha vā tribhiḥ |

pakṣairmṛtyuṃ viśākhāsu dvāviṃśe 'hani nirdiśet ||

AS.ni.1.27 navame 'hni na cecchāntirmaitre mṛtyustataḥ param |

jyeṣṭhāyāṃ pañcame mṛtyurūrdhvaṃ vā dvādaśāt sukham ||

AS.ni.1.28 svāsthyaṃ daśāhānmūle tu trisaptāhe 'tha vā gate |

pūrvāṣāḍhāsu navame tato 'nyāsu tu māsataḥ ||

AS.ni.1.29 aṣṭābhirathavā māsairnavbhirvā bhavecchivam |

ājyeṣṭhāhāddhaniṣṭhāsu dvādaśādvāruṇeṣu tu ||

AS.ni.1.30 ṣaḍahe dvādaśāhe vā mṛtyurbhādrapadāsu tu |

uttarāsu trisaptāhāt praśamo revatīṣu ca ||

AS.ni.1.31 catūrātre 'ṣṭarātre vā kṣemamityāha gautamaḥ ||

iti prathamo 'dhyāyaḥ ||