atha tṛtīyo 'dhyāyaḥ |

AS.ni.3.1 athāto raktapittakāsanidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.3.2 bhṛśoṣṇatīkṣṇakaṭvamlalavaṇātividāhibhiḥ |

kodravoddālakaiścānnaistadyuktairatisevitaiḥ ||

AS.ni.3.3 kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite |

te mithastulyarūpatvamāgamya vyāpnutastanum ||

AS.ni.3.4 pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇādapi |

gandhavarṇānuvṛtteśca raktena vyapadiśyate ||

AS.ni.3.5 prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat ||

AS.ni.3.6 śirogurutvamaruciḥ śītecchā dhūmako 'mlakaḥ |

chardiścharditabaibhatsyaṃ kāsaśvāsau bhramaḥ klamaḥ ||

AS.ni.3.7 lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ |

raktahāridraharitavarṇatā nayanādiṣu ||

AS.ni.3.8 nīlalohitapītānāṃ varṇānāmavivecanam |

svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati ||

AS.ni.3.9 ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ |

kupitaṃ romakūpaiśca samastaistat pravartate ||

AS.ni.3.10 ūrdhvaṃ sādhyaṃ kaphādyasmāttadvirecanasādhanam |

bahvauṣadhaṃ ca pittasya vireko hi varauṣadham ||

AS.ni.3.11 anubandhī kapho yaśca tatra tasyāpi śuddhikṛt |

kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ ||

AS.ni.3.12 kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ ||

AS.ni.3.13 adho yāpyaṃ calādyasmāttat pracchardanasādhanam |

svalpauṣadhaṃ ca pittasya vamanaṃ na varauṣadham ||

AS.ni.3.14 anubandhī calo yaśca śāntayepi na tasya tat |

kaṣāyāśca hitāstasya madhurā eva kevalam ||

AS.ni.3.15 kaphamārutasaṃsṛṣṭamasādhyamubhayāyanam |

aśakyaprātilomyatvādabhāvādauṣadhasya ca ||

AS.ni.3.16 na hi saṃśodhanaṃ kiñcidastyasya pratilomanam |

śodhanaṃ pratilomaṃ ca raktapitte bhiṣagjitam ||

AS.ni.3.17 evamevopaśamanaṃ sarvaśo nāsya vidyate |

saṃsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṃ hitam ||

AS.ni.3.18 tatra doṣānugamanaṃ sirāsra eva lakṣayet |

upadravāṃśca vikṛtijñānataḥ teṣu cādhikam ||

AS.ni.3.19 āśukārī yataḥ kāsastamevātaḥ pravakṣyate ||

AS.ni.3.20 pañca kāsāḥ vātapittaśleṣmakṣatakṣayaiḥ |

kṣayāyopekṣitāḥ sarve balinaścottarottaram ||

AS.ni.3.21 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ |

śūkapūrṇābhakaṇṭhatvamasvāsthyaṃ hṛdayasya ca ||

AS.ni.3.22 kaṣāyavijjalāsātmyakaṭvamlalavaṇoṣaṇaiḥ |

rūkṣaśītagurusnigdhotklediparyuṣitāśanaiḥ ||

AS.ni.3.23 dhāraṇodīraṇāyāsarātryahaḥsvapnajāgaraiḥ |

anyaiśca tadvidhairdhātukṣayāvaraṇakāribhiḥ ||

AS.ni.3.24 kruddhaḥ pratihato 'pāne yadāpānaḥ prapadyate |

ūrdhvaṃ rasasya sa sthāne tiṣṭhannurasi pīḍyate ||

AS.ni.3.25 udānena saṃjastatra kaṇṭhe cānuprapūrya ca |

vāhinīrgalamūrdhasthāstato 'ṅgānyutkṣipanniva ||

AS.ni.3.26 kṣipannivākṣiṇī pṛṣṭhamuraḥpārśve ca pīḍayan |

vivṛtatvānmukhenaiti bhinnakāṃsyopamadhvaniḥ ||

AS.ni.3.27 yasmāttasmātsa varṇaijobalamāṃsakṣayāvahaḥ ||

AS.ni.3.28 hetubhedāt pratīghātabhedo vāyoḥ saṃrahasaḥ |

yadrujāśabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ ||

AS.ni.3.29 kupito vātalairvāyuḥ śuṣkoraḥkaṇṭhavaktratām |

hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān ||

AS.ni.3.30 karoti śuṣkakāsaṃ ca mahāvegarujāsvanam |

so 'ṅgaharṣī kaphaṃ śuṣkaṃ kṛcchrānmuktvālpatāṃ vrajet ||

AS.ni.3.31 pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ |

pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ ||

AS.ni.3.32 pratataṃ kāsavegena jyotiṣāmiva darśanam |

kaphāduro 'lparuṅmūrdhahṛdayaṃ stimitaṃ guru ||

AS.ni.3.33 kaṇṭhopalepaḥ sadanaṃ pīnasacchardyarocakāḥ |

romaharṣo ghanasnigdhaśvetaśleṣmapravartanam ||

AS.ni.3.34 yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam |

urasyantaḥkṣate vāyuḥ pittenānugato balī ||

AS.ni.3.35 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam |

pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu ||

AS.ni.3.36 ṣṭhīvet kaṇṭhena rujatā vibhīnneneva corasā |

sūcībhiriva tīkṣṇābhistudyamānena śūlinā ||

AS.ni.3.37 parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān |

pārāvata ivākūjan pārśvaśūlī tato 'sya ca ||

AS.ni.3.38 kramādvīryaṃ ruciḥ paktirbalaṃ varṇaśca hīyate |

pakṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ ||

AS.ni.3.39 vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ |

kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ ||

AS.ni.3.40 pūtipūtopamaṃ pītaṃ visraṃ haritalohitam |

lupyeta iva pārśve ca hṛdayaṃ patatīva ca ||

AS.ni.3.41 akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ |

snigdhaprasanavaktratvaṃ śrīmaddaśananetratā ||

AS.ni.3.42 tato 'syakṣayarūpāṇi sarvāṇyāvirbhavanti ca ||

AS.ni.3.43 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ |

yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau ||

AS.ni.3.44 sidhyetāmapi sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ |

miśrā yāpyā dvayātsarve jarasā sthavirasya ca ||

AS.ni.3.45 kāsācchvāsakṣayachardisvarasādādayo gadāḥ |

bhavantyupekṣayā yasmāttasmāttaṃ tvarayā jayet ||

iti tṛtīyo 'dhyāyaḥ ||