athaikādaśo 'dhyāyaḥ |

AS.ni.11.1 athāto vidradhivṛddhigulmanidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.11.2 bhuktaiḥ ṣaryuṣitāsyuṣṇarūkṣaśuṣkavidāhibhiḥ |

jihmaśayyāviceṣṭābhistaistaiścāsṛkpradūṣaṇaiḥ ||

AS.ni.11.3 duṣṭatvaṅmāṃsamedosthisnāvāsṛkkaṇḍarāśrayaḥ |

yaḥ śopho bahirantarvā mahāmūlo mahārujaḥ ||

AS.ni.11.4 vṛttaḥ syādāyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ |

doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca ||

AS.ni.11.5 bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ |

āntaro dāruṇataro gambhīro gulmavadghanaḥ ||

AS.ni.11.6 valmīkavat samucchrāyī śīghraghātyagniśastravat |

nābhibastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe ||

AS.ni.11.7 syādvṛkkayorapāne vā vātāttatrātitīvraruk |

śyāvāruṇaścirotthānapāko viṣamasaṃsthitiḥ ||

AS.ni.11.8 vyadhacchedabhramānāhaspandasarpaṇaśabdavān |

raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān ||

AS.ni.11.9 kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt |

sotkleśaśītakastambhajṛmbhārocakagauravaḥ ||

AS.ni.11.10 cirotthānavidāhaśac saṅkīrṇaḥ sannipātataḥ |

sāmarthyāccātra vibhajedbāhyābhyantaralakṣaṇam ||

AS.ni.11.11 kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ |

pittaliṅgo 'sṛjā bāhyaḥ strīṇāmeva tathāntaraḥ ||

AS.ni.11.12 śastrādyairabhighātena kṣate vāpathyakāriṇaḥ |

kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittamīrayan ||

AS.ni.11.13 pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryapadravam |

teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ ||

AS.ni.11.14 nābhyāṃ hidhmā bhavedbastau mūtraṃ kṛcchreṇa pūti ca |

śvāso yakṛti rodhastu plīhanyucchūvāsasyatṛṭpunaḥ ||

AS.ni.11.15 galagrahaśca klomni syāt sarvāṅgapragraho hṛdi |

pramehastamakaḥ kāso hṛdayoddhaṭanaṃ vyathā ||

AS.ni.11.16 kukṣipārśvāntarāṃsārtiḥ kukṣāvāṭopajanma ca |

sakthnorgraho vaṅkṣaṇayorvṛkkayoḥ kaṭipṛṣṭhayoḥ ||

AS.ni.11.17 pārśvayośca vyathā pāyau pavanasya nirodhanam |

āmapakvavidagdhatvaṃ teṣāṃ śophavadādiśet ||

AS.ni.11.18 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt |

gudāsyānnābhijo vidyāddoṣaṃ kledācca vidradhau ||

AS.ni.11.19 yathāsvaṃ vraṇavattatra vivarjyaḥ sannipātajaḥ |

pakvo hṛnnābhibastistho bhinno 'ntarbahireva vā ||

AS.ni.11.20 pakvaścāntaḥsravan vaktrāt kṣīṇasyopadravānvitaḥ ||

AS.ni.11.21 evameva stanasirā vivṛtāḥ prāpya yoṣitām |

sūtānāṃ garbhiṇīnāṃ vā sambhavecchravayathurghanaḥ ||

AS.ni.11.22 nāḍīnāṃ sūkṣmavaktratvāt kanyānāṃ tu na jāyate ||

AS.ni.11.23 kruddho ruddhagatirvāyuḥ śophaśūlakaraścaran |

muṣkau vaṅkṣaṇataḥ prāpya phalakośābhivāhinīḥ ||

AS.ni.11.24 prapīḍya dhamanīrvṛddhiṃ karoti phalakośayoḥ |

doṣāsramedomūtrāntraiḥ sa vṛddhiḥ saptadhā gadaḥ ||

AS.ni.11.25 mūtrāntrajāvapyanilāddhetubhedastu kevalam |

vātapūrṇadṛtisparśo rūkṣo vātādaheturuk ||

AS.ni.11.26 pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān |

kaphācchīto guruḥ snigdhaḥ paṇḍūmānkaṭhinolparuk ||

AS.ni.11.27 kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ |

kaphavanmedasā vṛddhirmṛdustālaphalopamaḥ ||

AS.ni.11.28 mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ |

ambhobhiḥ pūrṇadṛtivatkṣobhaṃ yāti saruṅmṛduḥ ||

AS.ni.11.29 mūtrakṛcchramadhaḥ syācca valayaḥ phalakośayoḥ |

vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ ||

AS.ni.11.30 dhāraṇeraṇabhārādhvaṃviṣamāṅgapravavrtanaiḥ |

kṣobhaṇaiḥ kṣubhito 'nyaiśca kṣudrāntrāvayavaṃ yadā ||

AS.ni.11.31 pavano viguṇīkṛtya svaniveśādadho nayet |

kuryādvaṅkṣaṇasandhistho granthyābhaṃ śvayathuṃ tadā ||

AS.ni.11.32 upekṣamāṇasya ca muṣkavṛddhimādhmānarukstambhavatīṃ sa vāyuḥ |

prapīḍito 'ntaḥ svanavān prayāti pradhmāpayannoti punaśca muktaḥ ||

AS.ni.11.33 āntravṛddhirasādhyo 'yaṃ vātavṛddhisamākṛtiḥ |

rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ ||

AS.ni.11.34 gulmo 'ṣṭadhā pṛthagdoṣaiḥ saṃsṛṣṭairnicayaṃ gataiḥ |

ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ ||

AS.ni.11.35 atha yo jvarātisārādibhirvamanādibhirvā karmabhiḥ karśito vātalānyāhārayatyāhārābhilāṣī vā śītamudakaṃ pibatyannapānānantaraṃ vā laṅghanaplavanavyavāyayānayānādīn dehavikṣobhiṇaḥ sevate 'nudīrṇāṃ vā chirdimudīrayatyudīrṇān vā vātādīn niśvāsocchvāsau vā nigṛhṇātyasnehapūrvaṃ vā vamanavirecane karoti tathā śodhita eva vātividāhino 'bhiṣyandino vā niṣevate tasya yathāsvaṃ vātapradhānāḥ kupitā doṣāḥ pṛthak saṃsṛṣṭāḥ samastāḥ saraktā vā mahāsroto 'nupraviśyāvṛtyordhvamadhaśca mārgamavaśyaṃ śūlamupajanayanto gulmamabhinirvartayanti |

yataśca tasmin śūlaviddha iva vyathate tīvravedanārditaḥ kṛcchrocchvāsastasmācchūlamityucyate ||

AS.ni.11.36 tatrātikarśanāt kaphapittābhyāṃ vā mārganirodhāllabdhāśrayo vāyurutpluto raukṣyāt kaṭhinībhūtaḥ svāśraye svatantraḥ paratantro vā pittaśleṣmāśraye sparśopalabhyaḥ piṇḍitatvādamūrto 'pi mūrtatāmivopagato granthirūpeṇāvatiṣṭhamāno gulmasaṃjñāṃ labhate |

tasya pañca sthānāni bastirnābhiḥ pārśve hṛdayaṃ ca |

athāsya pūrvarūpāṇi sadanamagniśarīrayoraruciḥ sauhityāsahiṣṇutā kukṣiśūlamādhmānamudgiraṇaṃ bahuśo vidagdhe 'nne chardirāṭopo malasya prādurbhāvo 'pravṛttiśca ||

AS.ni.11.37 tatra vātāt sūcyeva ca śaṅkuneva ca vyadho manyāśiraḥśaṅkhaśūlajvarāṅgamardaplīhāṭopāntrakūjodāvartocchvāsoparodhamukhaśoṣastabdhagātratāḥ vāyukāleṣūpadravavṛddhirviṣamāgnitā kṛṣṇāruṇaparuṣatvaṅnakhāditvaṃ gulmaścāsya calatvādvāyoraniyatasthānasaṃsthānodayapralayālpamahārujaḥ pipīlikāparigata iva todasphuraṇabahulo vistāarayatīva svadeśe carma kadācit kadācitsaṅkocayatīva harṣayati romāṇi vedanātipravṛttau tu sarvasminnapi dehe prāyo bastyāśrayaśca bhavati ||

AS.ni.11.38 pittāddāho dhūmako 'mlakastṛṣṇā jvaraḥ svedo viḍbhedo mūrcchā śītopaśayatā haritahāridratvagāditvaṃ gulmaścāsya taptāyaḥpiṇḍa iva tamavakāśaṃ dahati dūyate dhūmāyata ūṣmāyate śithila iva vraṇa ivāsparśasaho nirlomā prāyo nābhyāśrayaśca ||

AS.ni.11.39 kaphāt staimityamarocakāvipākau hṛdayopalepaḥ śītajvarastṛptiḥ sadanaṃ kāso hṛllāsaḥ pīnasonidrālasyaṃ nakhādiśuklatā gulmaśca suptasthiragurukaṭhino 'vagāḍho 'lparuk prāyo hṛtpārśvāśrayaśca |

saṃsṛṣṭaliṅgaḥ saṃsargāt |

sa trividhaḥ |

sarvaliṅganicaye nicayagulmaḥ so 'sādhyaḥ ||

AS.ni.11.40 raktagulmastu garbhakoṣṭhārtavāgamanavaiśeṣyāt pāratantryādavaiśāradyādupacārānurodhācca striyā eva bhavati ||

AS.ni.11.41 tatra yadāsāvṛtumatī navaprasūtā yonirogiṇī vā vātalānyāseveta tadāsyā vāyuḥ prakupito yonyā mukhamanupraviśyārtavamaparuṇaddhi |

taduparudhyamānaṃ māse māse kukṣimabhinirvartayati garbhaliṅgāni ca hṛllāsatandrāṅgasādadauhṛdastanyadarśanādīni |

vāyusaṃsargāt punaḥ pittaikaprakopatayā ca vātapittagulmarūpāṇi kramācchūlastambhadāhātīsārādīni garbhāśaye ca sutarāṃ śūlaṃ tayā yonyā daurgandhyamāsrāvaṃ ca karoti |

gulmaśca na garbha ivāṅgaiḥ piṇḍita iva tu cireṇa saśūlaṃ spandate |

gulma eva varddhate na kukṣiḥ ||

AS.ni.11.42 svadoṣādhiṣṭhānaśca sarvo bhavati gulmaḥ |

tasmācccireṇa naiva vā pākameti |

bhṛśaduṣṭaraktāśrayattvāttu vidradhiḥ śīghrapāko bhavatīti |

bhavati cātra ||

AS.ni.11.43 gulme 'ntarāśraye bastikukṣihṛtplīhavedanāḥ |

agnivarṇabalabhraṃśo vegānāṃ cāpravartanam ||

AS.ni.11.44 ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk |

vaivarṇyamavakāśasya bahirunnatatādhikam ||

AS.ni.11.45 sāṭopamatyugrarujamādhmānamudare bhṛśam |

ūrdhvādhovātarodhena tamānāhaṃ pracakṣate ||

AS.ni.11.46 ghano 'ṣṭhīlopamo granthiraṣṭhīlordhvaṃ samunnataḥ |

ānāhaliṅgastiryak tu pratyaṣṭhīlā tadākṛtiḥ ||

AS.ni.11.47 pakvāśayāt gudopasthaṃ vāyustīvrarujaścaran |

tūnī pratūnī tu bhavetsa evāto viparyaye ||

iti ekādaśo 'dhyāyaḥ ||