atha caturdaśo 'dhyāyaḥ |

AS.ni.14.1 athātaḥ kuṣṭhaśvitrakṛminidānaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.14.2 mithyāhāravihāreṇa viśeṣeṇa virodhinā |

sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ ||

AS.ni.14.3 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanairveritā malāḥ |

sirāḥ prapadya tiryaggāstvaglasīkāsṛgāmiṣam ||

AS.ni.14.4 dūṣayantaḥ ślathīkṛtya niścarantastato bahiḥ |

tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭhamuśanti tat ||

AS.ni.14.5 kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tadvapuḥ |

prapadya dhātūnvyāpyāntaḥ sarvānsaṅkledyacāvahet ||

AS.ni.14.6 sasvedakledasaṅkothān kṛmīn sūkṣmān sudāruṇān |

lomatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt ||

AS.ni.14.7 bhakṣayet śvitramasmācca kuṣṭhabāhyamudāhṛtam |

kuṣṭhāni saptadhā doṣaiḥ pṛthaṅmiśraiḥ samāgataiḥ ||

AS.ni.14.8 sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ |

vātena kuṣṭhaṃ kāpālaṃ pittādaudumbaraṃ kaphāt ||

AS.ni.14.9 maṇḍalākhyaṃ vicarcī ca ṛṣyākhyaṃ vātāpittajam |

carmaikakuṣṭhakiṭibhasidhmālasavipādikāḥ ||

AS.ni.14.10 vātaśleṣmodbhavāḥ śleṣmapittāddadruśatāruṣī |

puṇḍarīkaṃ savisphoṭaṃ pāmā carmadalaṃ tathā ||

AS.ni.14.11 sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sakākaṇam |

puṇḍarīkarṣyajihve ca mahākuṣṭhāni sapta tu ||

AS.ni.14.12 atiślakṣṇakharasparśasvedāsvedavivarṇatāḥ |

dāhaḥ kaṇḍūstvaci svāpastodaḥ koṭhonnatiḥśramaḥ ||

AS.ni.14.13 vraṇānāmadhikaṃ śūlaṃ śīghnotpattiścirasthitiḥ |

rūḍhānāmapi rūkṣatvaṃ nimitte 'lpe 'pi kothanam ||

AS.ni.14.14 romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam |

kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu ||

AS.ni.14.15 vistṛtāsamaparyantaṃ hṛṣitairlomabhiścitam |

todāḍhyamalpakaṇḍūkaṃ kāpālaṃ śīghrasarpi ca ||

AS.ni.14.16 pakvodumbaratāmratvagromagaurasirācitam |

bahalaṃ bahulakledaṃ raktaṃ dāharujākaram ||

AS.ni.14.17 āśūtthānāvadaraṇakṛmi vidyādudumbaram ||

AS.ni.14.18 sthiraṃ styānaṃ guru snigdhaṃ śvetaraktamanāśugam |

anyonyāsaktamutsannaṃ bahukaṇḍūsrutikrimi ||

AS.ni.14.19 ślakṣṇapītābhaparyantaṃ maṇḍalaṃ parimaṇḍalam |

sakaṇḍūpiṭakā śyāvā lasīkāḍhyā vicarcikā ||

AS.ni.14.20 paruṣaṃ tanuraktāntamantaḥśyāvaṃ samunnatam |

satodadāharukkledaṃ karkaśaiḥ piṭakaiścitam ||

AS.ni.14.21 ṛṣyajihvākṛti proktamṛṣyajihvaṃ bahukrimi |

hasticarmakharasparśaṃ camakākhyaṃ mahāśrayam ||

AS.ni.14.22 asvedaṃ matsyaśakalasannibhaṃ kiṭibhaṃ punaḥ |

rūkṣaṃ kiṇakharasparśaṃ kaṇḍūmat paruṣāsitam ||

AS.ni.14.23 sidhma rūkṣaṃ bahiḥsnigdhamantarghṛṣṭaṃ rajaḥ kiret |

ślakṣṇasparśaṃ tanuśvetatāmraṃ daugdhikapuṣpavat ||

AS.ni.14.24 prāyeṇa cordhvakāye syādgaṇḍaiḥ kaṇḍūyutaiścitam |

raktairalasakaṃ pāṇipādadāryo vipādikāḥ ||

AS.ni.14.25 tīvrārtyo mandakaṇḍvaśca sarāgapiṭakācitāḥ |

dīrghapratānā dūrvāvadatasīkusumacchaviḥ ||

AS.ni.14.26 utsannamaṇḍalā dadruḥ kaṇḍūmatyanuṣaṅgiṇī |

sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam ||

AS.ni.14.27 śatāruḥ kledajantvāḍhyaṃ prāyaśaḥ parvajanma ca |

raktāntamantarāpāṇḍukaṇḍudāharujānvitam ||

AS.ni.14.28 sotsedhamācitaṃ raktaiḥ padmapatramivāṃśubhiḥ |

ghanabhūrilasīkāsṛkprāyamāśu vibhedi ca ||

AS.ni.14.29 puṇḍarīkam tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ |

visphoṭaṃ piṭakāḥ pāmākaṇḍūkledarujādhikāḥ ||

AS.ni.14.30 sūkṣmāḥ śyāvāruṇā bahūvyaḥ prāyaḥ sphikpāṇikūrpare |

sasphoṭamasparśasahaṃ kaṇḍūṣātodadāhavat ||

AS.ni.14.31 raktaṃ dalaccarmadalaṃ kākaṇaṃ tīvradāharuk |

pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantīphalopamam ||

AS.ni.14.32 kuṣṭhaliṅgairyutaṃ sarvairnaikavarṇaṃ tato bhavet |

doṣabhedīyavihitairādiśelliṅgakarmabhiḥ ||

AS.ni.14.33 kuṣṭheṣu doṣolbaṇatāṃ sarvadoṣolbaṇaṃ tyajet |

riṣṭhoktaṃ yacca yaccāsthimajjaśukrasamāśrayam ||

AS.ni.14.34 yāpyaṃ medogataṃ kṛcchraṃ pittadvandvāsramāṃsagam |

akṛcchraṃ kaphavātāḍhyaṃ tvaksthamekamalaṃ ca yat ||

AS.ni.14.35 tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ |

svedasvāpaśvayathavaḥ śoṇite piśite punaḥ ||

AS.ni.14.36 pāṇipādāśritāḥ sphoṭāḥ kledaḥ sandhiṣu cādhikam |

kauṇyaṃ gatikṣayo 'ṅgānāṃ dalanaṃ syācca medasi ||

AS.ni.14.37 nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ |

kṣate ca kṛmayaḥ śukre svadārāpatyabādhanam ||

AS.ni.14.38 yathāpūrvaṃ ca sarvāṇi syurliṅgānyasṛgādiṣu |

kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ cāruṇaṃ ca tat ||

AS.ni.14.39 nirdiṣṭamaparisrāvi tridhātūdbhavasaṃśrayam ||

AS.ni.14.40 vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat |

sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru ||

AS.ni.14.41 sakaṇḍu ca kramādraktamāṃsamedassu cādiśet |

varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram ||

AS.ni.14.42 aśuklaromābahulamasaṃsṛṣṭaṃ mitho navam |

anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā ||

AS.ni.14.43 guhyapāṇitalauṣṭheṣu jātamapyacirantanam |

sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ ||

AS.ni.14.44 sarve sañcāriṇo netratvagvikārā viśeṣataḥ |

kṛmayastu dvidhā proktā bāhyābhyantarabhedataḥ ||

AS.ni.14.45 bahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ |

nāmato viṃśatividhā bāhyāstatrāmṛjodbhavāḥ ||

AS.ni.14.46 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ |

bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ ||

AS.ni.14.47 dvidhā te koṭhapiṭakākaṇḍūgaṇḍān prakurvate |

kuṣṭhaikahetavo 'ntarjāḥ śleṣmajāsteṣu cādhikam ||

AS.ni.14.48 madhurānnaguḍakṣīradadhisaktunavodanaiḥ |

śakṛjjā bahuviḍdhānyaparṇaśākaukulādibhiḥ ||

AS.ni.14.49 kaphādāmāśaye jātā vṛddhāḥ sarpanti sarvataḥ |

pṛthuvraddhnanibhāḥ kecit kecit gaṇḍūpadopamāḥ ||

AS.ni.14.50 rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ |

śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te ||

AS.ni.14.51 antrādā udarāveṣṭā hṛdayādā mahāruhāḥ |

curavo darbhakusumāḥ sugandhāste tu kurvate ||

AS.ni.14.52 hṛllāsamāsyasravaṇamavipākamarocakam |

mūrchācchardijvarānāhakārśyakṣavathupīnasān ||

AS.ni.14.53 raktavāhisirāsthānā raktajā jantavo 'ṇavaḥ |

apādā vṛttatāmrāśca saukṣmyāt kecidadarśanāḥ ||

AS.ni.14.54 keśādā lomavidhvaṃsā lomadvīpā udumbarāḥ |

ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ ||

AS.ni.14.55 pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ |

vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ ||

AS.ni.14.56 tadāsyodgāraniśvāsā viḍgandhānuvidhāyinaḥ |

pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ ||

AS.ni.14.57 te pañca nāmnā kṛmayaḥ kakerukamakerukāḥ |

sausurādāḥ salūnākhyā lelihā janayanti ca ||

AS.ni.14.58 viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ |

romaharṣāgnisadanagudakaṇḍūrvinirgamāt ||

iti caturdaśo 'dhyāyḥ ||