atha aṣṭamo 'dhyāyaḥ |

AS.Ci.8.1 athātaḥ chardrihṛdrogatṛṣṇācikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.8.2 āmāśayotkleśabhavāḥ prāyaśchardyo hitaṃ tataḥ |

laṅghanaṃ prāgṛte vāyoḥ vamanaṃ tatra yojayet ||

AS.Ci.8.3 balino bahudoṣasya vamataḥ pratataṃ bahu |

tato virekaṃ kramaśo hṛdyaṃ madyaiḥ phalāmbubhiḥ ||

AS.Ci.8.4 kṣīrairvā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ |

śamanaṃ cauṣadhaṃ rūkṣadurbalasya tadeva tu ||

AS.Ci.8.5 pariśuṣkaṃ priyaṃ sātmyamannaṃ laghu ca śasyate |

upavāsastathā yūṣā rasāḥ kāmbalikāḥ khalāḥ ||

AS.Ci.8.6 śākāni lehā bhojyāni rāgaṣāḍavapānakāḥ |

bhakṣyāḥ śuṣkā vicitrāśca phalāni snānagharṣaṇam ||

AS.Ci.8.7 gandhāḥ sugandhayo gandhaphalapuṣpānna pānajāḥ |

bhuktamātrasya sahasā mukhe śītāmbusecanam ||

AS.Ci.8.8 hanti mārutajāṃ chārdiṃ sarpiḥ pītaṃ sasaindhavam |

kiñciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām ||

AS.Ci.8.9 vyoṣatrilavaṇāḍhyaṃ vā siddhaṃ vā dāḍimāmbunā |

saśuṇṭhīdadhidhānyena pītaṃ tulyāmbu vā payaḥ ||

AS.Ci.8.10 vyaktasaindhavasarpirvā phalāmlo vaiṣkiro rasaḥ |

snigdhaṃ ca bhojanaṃ śuṇṭhīdadhidāḍimasādhitam |

koṣṇaṃ salavaṇaṃ cātra hitaṃ snehavirecanam ||

AS.Ci.8.11 pittajāyāṃ virekātha drākṣekṣusvarasaistrivṛt |

sarpirvā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam ||

AS.Ci.8.12 ūrdhvameva haret pittaṃ svādutiktairviśuddhimān |

pibenmanthaṃ yavāgūṃ vā lājaiḥ samadhuśarkaraiḥ |

gudgajāṅgalajairadyādvyañjanaiḥ śāliṣaṣṭikam ||

AS.Ci.8.13 mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet |

mudgośīrakaṇādhānyaiḥ saha vā saṃsthitaṃ niśām |

drākṣārasaṃ rasañcekṣorguḍūcyambu payo 'pi ||

AS.Ci.8.14 jambvāmrapallavośīravaṭāśvatthāṅkurodbhavaḥ |

kvāthaḥ kṣaudrayutaḥ pītaḥ śīto vā viniyacchati ||

AS.Ci.8.15 chardiṃ jvaramatīsāraṃ mūrchāṃ tṛṣṇāṃ ca durjayām |

dhātrīrasena śītaṃ vā pibenmudgadalāmbu vā ||

AS.Ci.8.16 kolamajjāsitālājamakṣikāviṭkaṇāñjanam |

kolāsthimajjāsrotojalājotpalarajāṃsi vā ||

AS.Ci.8.17 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā |

pibecchītāmbunā śālisvarṇagairikajaṃ rajaḥ |

piṣṭaṃ vā candanadrākṣāmāṃsīsevyāmbugairikam ||

AS.Ci.8.18 śālitaṇḍulatoyena pibedvā sasitāmadhu |

madhūkamadhukadrākṣākamalāmalakāmbudam ||

AS.Ci.8.19 sasārivāparūṣākṣaṃ mūrvāṃ vā mākṣikānvitām |

madhukaṃ sātmaguptaṃ vā śītaṃ dhātrīrasena vā ||

AS.Ci.8.20 kaphajāyāṃ vamennimbakṛṣṇāpiṇḍītasarṣapaiḥ |

yuktena koṣṇatoyena durbalaṃ copavāsayet ||

AS.Ci.8.21 āragvadhāderniryūhaṃ śītaṃ kṣaudrayutaṃ pibet |

triphalākaṇacavyādvā peyāṃ patraiḥ karañjajaiḥ ||

AS.Ci.8.22 manthānyavairvā bahuśaśchardighnauṣadhabhāvitaiḥ |

kaphaghnamannaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ ||

AS.Ci.8.23 līḍhaṃ manaśśilākṛṣṇāmaricaṃ bījapūrakāt |

svarasena kapitthācca sakṣaudreṇa vamiṃ jayet ||

AS.Ci.8.24 samustāṃ madhunā śṛṅgīṃ kolāmlaṃ vā sajāmbavam |

tadvadviḍaṅgatriphalākṛmighnaparipelavam ||

AS.Ci.8.25 tadvaddurālabhāṃ khādet kapitthaṃ tryūṣaṇena vā |

anukūlopacāreṇa yāti dviṣṭārthajā śamam ||

AS.Ci.8.26 kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ |

yathāsvaṃ pariśiṣṭāśca tatkṛtāśca tathāmayāḥ ||

AS.Ci.8.27 tvaramāṇo jayecchardiṃ prasaktāmanubandhinīm |

koṣṭhāśrayamahāmarmapīḍākaratarā hi sā ||

AS.Ci.8.28 nacānnena vinā kāyastanmayo vartate 'pi ca |

dhātukṣayo 'tivamathau samīraṇasamīraṇāt ||

AS.Ci.8.29 niyataṃ jāyate tasmāddrutaṃ tatra prayojayet |

pracchardanātiyogoktaṃ kramaṃ stambhanabṛṃhaṇam ||

AS.Ci.8.30 sarpirguḍān rasān kṣīraṃ ghṛtaṃ kalyāṇajīvanam |

dhānvantaraṃ tryūṣaṇaṃ vā doṣadehānurodhataḥ ||

AS.Ci.8.31 hṛdrogacikitsitam |

hṛdroge vātaje tailaṃ mastusauvīratakravat |

pibet sukhoṣṇaṃ sabiḍaṃ gulmānāhārtijicca tat ||

AS.Ci.8.32 talaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam |

bilvaṃ rāsnāṃ yavān kolaṃ devadāru punarnavam ||

AS.Ci.8.33 kulatthān pañcamūlaṃ ca paktvā tasmin jale pacet |

tailaṃ tannāvane pāne bastau ca viniyojayet ||

AS.Ci.8.34 śuṇṭhīvayasthālavaṇakāyasthāhiṅgupauṣkaraiḥ |

pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajidghṛtam ||

AS.Ci.8.35 sauvarcalasya dvipale pathyāpañcāśadanvite |

ghṛtasya sādhitaḥ prasthā hṛdrogaśvāsagulmanut ||

AS.Ci.8.36 dāḍimaṃ kṛṣṇalavaṇaṃ hiṅguśuṇṭhyamlavetasam |

apatantrakahṛdrogaśvāsaghnaṃ cūrṇamuttamam ||

AS.Ci.8.37 puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ |

pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇairyutāḥ |

vikartikāśūlaharā kvāthaḥ koṣṇaśca tadguṇaḥ ||

AS.Ci.8.38 yavānīlavaṇakṣāravacājājyauṣadhaiḥ kṛtaḥ |

sapītadārubījāhvapalāśaśaṭhipauṣkaraiḥ ||

AS.Ci.8.39 pañcakolaśaṭhīpathyāguḍabījāhvapauṣkaram |

vāruṇīkalkitaṃ bhṛṣṭaṃ yamake lavaṇānvitam ||

AS.Ci.8.40 hṛtpārśvayoniśūleṣu khādet gulmodareṣu ca |

snigdhāśceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca ||

AS.Ci.8.41 laghunā pañcamūlena śuṇṭhyā vā sādhitaṃ jalam |

vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ vā pibettṛṣi ||

AS.Ci.8.42 sāyāmastambhaśūlāme hṛdi mārutadūṣite |

kriyaṣā sadravāyāmapamohe tu hitā rasāḥ ||

AS.Ci.8.43 snehāḍhyāstittirikrauñcaśikhivartakadakṣajāḥ |

balātailaṃ sahṛdrogī pibedvā sukumārakam ||

AS.Ci.8.44 yaṣṭyāhvaśatapākaṃ vā mahāsnehaṃ tathottamam |

rāsnājīvakajīvantībalāvyāghrīpunarnavaiḥ ||

AS.Ci.8.45 bhārṅgīsthirāvacāvyoṣairmahāsnehaṃ vipācayet |

dadhipādaṃ tathāmlaiśca lābhataḥ sa niṣevitaḥ |

tarpaṇo bṛṃhaṇo balyo vātahṛdroganāśanaḥ ||

AS.Ci.8.46 tryūṣaṇatriphalāpāṭhamadhūkaṃ madhukaṃ cuṭī |

pañcamūlaṃ laghu bale mede ṛddiḥ śatāvarī ||

AS.Ci.8.47 kaṇḍūkarī tāmalakī jīvakaṃ cākṣasaṃmitaiḥ |

taiḥ pacet sarpiṣaḥ prasthaṃ dadhnaḥ prasthena māhiṣāt ||

AS.Ci.8.48 yuktaṃ siddhaṃ ca madhunā tannihanti niṣevitam |

hṛtpāṇḍugrahaṇīdoṣakāsaśvāsahalīmakān ||

AS.Ci.8.49 dīpte 'gnau sadravāyāme hṛdroge vātike hitam |

kṣīraṃ dadhi guḍaḥ sarpiraudakānūpamāmiṣam ||

AS.Ci.8.50 ghṛtānyeva ca varjyāni hradrogeṣu caturṣvapi |

śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike |

kaphānubandhe tasmiṃstu rūkṣoṣṇāmācaret kriyām ||

AS.Ci.8.51 paitte drākṣekṣuniryāsasitākṣādraparūṣakaiḥ |

yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā ||

AS.Ci.8.52 kṣatapittajvaroktaṃ ca bāhyāntaḥparimārjanam |

kaṭvīmadhukakalkaṃ ca pibet sasitamambhasā ||

AS.Ci.8.53 śreyasīśarkarādrākṣājīvakarṣabhakotpalaiḥ |

balākharjūrakākolīmedāyugmaiśca sādhitam ||

AS.Ci.8.54 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam |

prapauṇḍarīkamadhukabisagranthikaśerukāḥ ||

AS.Ci.8.55 saśuṇṭhīśaivalāstābhiḥ sakṣīraṃ vipacet ghṛtam |

śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat |

bastiṃ ca dadyāt sakṣaudraṃ tailaṃ madhukasādhitam ||

AS.Ci.8.56 kaphodbhave vamet svinnaḥ picumandavacāmbhasā |

kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ ||

AS.Ci.8.57 pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt |

sailā yavānakakaṇā yavakṣārāt sukhāmbunā ||

AS.Ci.8.58 phaladhānyāmlakaulatthayūṣamūtrāsavaistathā |

puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt |

kvāthaṃ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt ||

AS.Ci.8.59 kvāthe rauhītakāśvatthakhadirodumbarārjune |

sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ ||

AS.Ci.8.60 sukhodakānupānaḥ syāllehaḥ kaphavikārahā |

śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet ||

AS.Ci.8.61 prayojayecchilāhraṃ vā brāhmaṃ cātra rasāyanam |

tathāmalakalehaṃ vā prāśaṃ vāgastyanirmitam ||

AS.Ci.8.62 syācchūlaṃ yasya bhukte 'ti jīryatyalpaṃ jarāṃ gate |

śāmyet sakuṣṭhakṛmijillavaṇadvayatilvakaiḥ ||

AS.Ci.8.63 sadevadārvativiṣaiścūrṇamuṣṇāmbunā pibet |

yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥpunaḥ ||

AS.Ci.8.64 jīryatyanne tathā mūlaistīkṣṇaiḥ śūle sadādhike |

prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye yataḥ ||

AS.Ci.8.65 tasyānulomanaṃ kāryaṃ śuddhilaṅghanapācanaiḥ |

kṛmighnamauṣadhaṃ sarvaṃ kṛmije hṛdayāmaye ||

AS.Ci.8.66 tṛṣṇācikitsitam |

tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate |

sarvāsu śīto bāhyāntastathā śamanaśodhanaḥ ||

AS.Ci.8.67 divyāmbu śītaṃ sakṣaudraṃ tadvadbhaumaṃ ca tadguṇam |

nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ ||

AS.Ci.8.68 saśarkaraṃ vā kvathitaṃ pañcamūlena vā jalam |

darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ ||

AS.Ci.8.69 vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ |

yavāgūḥ śālibhistadvat kodravaiśca cirantanaiḥ ||

AS.Ci.8.70 śītena śītavīryaiśca dravyaiḥ siddhena bhojanam |

himāmbupariṣiktasya payasā sasitāmadhu ||

AS.Ci.8.71 rasaiścānamlalavaṇairjāṅgalairghṛtabharjitaiḥ |

mudgādīnāṃ tathā yūṣairjīvanīyarasānvitaiḥ ||

AS.Ci.8.72 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣostathā rasaḥ |

nārīkṣīreṇa vā ghṛṣṭamuṣṭrāsthi sasitaṃ hitam ||

AS.Ci.8.73 nirvāpaṇāśca gaṇḍūṣāḥ sūtrasthānoditā hitāḥ |

dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ ||

AS.Ci.8.74 mahāsariddhradādīnāṃ darśanasmaraṇādi ca |

tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate |

rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca ||

AS.Ci.8.75 pittajāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ |

tatkvātho vā himastadvatsārivādigaṇāmbu vā ||

AS.Ci.8.76 tadvidhaiśca gaṇaḥ śītakaṣāyān sasitāmadhūn |

madhurairauṣadhaistadvat kṣīrivṛkṣaiśca kalpitān ||

AS.Ci.8.77 bījapūrakamṛdvīkāvaṭavetasapallavān |

mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam ||

AS.Ci.8.78 apākaśarkarācchinnaruhāloddhrāñjanāmbu vā |

kārpasīphalakalkaṃ vā sasitakṣīrabhojanaḥ ||

AS.Ci.8.79 jvaroditaṃ vā drākṣādipañcasārāmbu vā pibet ||

AS.Ci.8.80 kaphodbhavāyāṃ vamanaṃ nimbaprasavavāriṇā |

bilvāḍhakīpañcakoladarbhapañcakasādhitam ||

AS.Ci.8.81 jalaṃ pibedrajanyā vā siddhaṃ sakṣaudraśarkaram |

mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam |

yavānnaṃ tīkṣṇakavalanasyalehāṃśca śīlayet ||

AS.Ci.8.82 sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā |

tryūṣaṇāruṣkaravacāphalāmloṣṇāmbumastubhiḥ ||

AS.Ci.8.83 annātyayānmaṇḍamuṣṇaṃ himaṃ manthaṃ ca kālavit |

tṛṣi śramānmāṃsarasaṃ manthaṃ vā sasitaṃ pibet ||

AS.Ci.8.84 ātapāt sasitaṃ manthaṃ yavakolajasaktubhiḥ |

sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ ||

AS.Ci.8.85 śītasnānācca madyāmbu pibettṛḍvān guḍāmbu vā |

madyādardhajalaṃ madyaṃ snāto 'mlalavaṇairyutam ||

AS.Ci.8.86 snehatīkṣṇatarāgnistu svabhāvaśiśiraṃ jalam |

snehāduṣṇāmbvajīrṇāttu jīrṇānmaṇḍaṃ pipāsitaḥ ||

AS.Ci.8.87 pibet snigdhānnatṛṣito himaspardhi guḍodakam |

gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tadullikhet ||

AS.Ci.8.88 kṣayajāyāṃ kṣayahitaṃ sarvaṃ bṛṃhaṇamauṣadham |

kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā |

kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam ||

AS.Ci.8.89 rogopasargajātāyāṃ dhānyāmbu sasitāmdhu |

pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā ||

AS.Ci.8.90 tṛṣṇak pūrvāmayakṣīṇo na labheta jalaṃ yadi |

maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ tataḥ ||

AS.Ci.8.91 sātmyānnapānabhauṣajyaistṛṣṇāṃ tasya jayetpuraḥ |

tasyāṃ jjitāyāmanyo 'pi vyādhiḥ śakyaścikitsitum ||

iti aṣṭamo 'dhyāyaḥ ||