atha saptadaśo 'dhyāyaḥ |

AS.Ci.17.1 athāt udaracikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.17.2 sarvamevodaramatimātradoṣasañcayānubandhena srotomukhanirodhādvyākulānilatayā yat prajāyate tasmādabhīkṣṇamudarī virecanānyupayuñjīta |

mūtrakṣīrānyatarayuktameraṇḍatailamaharaharmāsamekaṃ dvau vā kṣīrāhāro vā gavyaṃ vā māhiṣaṃ vā mūtram |

uṣṭrīkṣīravṛttirvā syāt ||

AS.Ci.17.3 śophaśūlānāhatṛṇmūrcchāparīto viśeṣeṇa payo 'nupānaṃ gomūtreṇa prāṇadāṃ pibet |

pippalīsahasraṃ vā snuhīkṣīrabhāvitaṃ seveta |

tadbhāvitena vā kṛṣṇābhayācūrṇena kāsaram |

saindhavājamodayuktaṃ vā naimbaṃ tailam |

athavārdrakarasānuviddham |

siddhaṃ vā ||

AS.Ci.17.4 harītakīcūrṇaprasthayuktamāḍhakaṃ ghṛtasyāṅgāreṣvabhivilāpya khajenābhimathya suguptaṃ yavapalle māsaṃ sthāpayet |

tataścod vṛtya parisrāvya harītakīkvāthāmladadhipratīvāpaṃ vipācayet ||

AS.Ci.17.5 athavā gavye payasi mahāvṛkṣakṣīramāvāpya vipācya śītībhūtamabhimathya taṃ navanītaṃ mahāvṛkṣakṣīreṇaiva saha sādhayet ||

AS.Ci.17.6 athavā cavikācitrakadantyativiṣākuṣṭhasārivāviḍaṅgatriphalākaṭurohiṇīdviharidrāśāṅkhinītrivṛddīpyakānardhakārṣikān rājavṛkṣaphalamajjādvipalaṃ mahāvṛkṣakṣīradvipalaṃ gomūtrakṣīraghṛtatrikuḍavaṃ caikadhyaṃ pācayet |

vidradhyaṣṭhīlānāhakuṣṭhonmādāpasmārānnighnanti ||

AS.Ci.17.7 yāvaśūkapañcakolakaṣaṭpalena vā mastudaśamūlakvāthāḍhakadvayena ca siddhaṃ sarpiḥprasthaṃ prayojayet ||

AS.Ci.17.8 yavakolakulatthapañcamūlakaṣāyeṇa vā surāsauvīrakayuktaṃ sarpiḥ ||

AS.Ci.17.9 sarpiṣpānasraste ca doṣe balavān virecanārthaṃ mūtrāsavāriṣṭasurāḥ snuhīkṣīrayuktāḥ śīlayet |

virecanadravyakaṣāyaṃ nāgaradevadārupragāḍham |

trilavaṇādicūrṇaṃ vā dvitriguṇānulomanadravyam ||

AS.Ci.17.10 paṭolamūlarajanīviḍaṅgatriphalāḥ karṣāṃśāḥ |

kampillakanīlinīphalatrivṛtānāṃ kramād dvitricaturbhiḥ karṣairyuktāścūrṇayitvā mūtreṇa pibet |

jīrṇe ca peyāmaṇḍapo rasāśī vā syāt |

tataḥ ṣaḍrātraṃ savyoṣeṇa payasāśnīyāt |

tataḥ saptame 'hani punaścūrṇaṃ pibet |

anena vidhinā cūrṇamidamudarāṇi jātodakānyapi nibarhayati |

gulmabhedanāni ca prayuñjīta ||

AS.Ci.17.11 vamanavirecanaśirovirecanavatsakādivacāharidrādivargadravyāṇi pṛthakpālikāni sūkṣmakalkīkṛtāni lavaṇāni ca vajravṛkṣakṣīraprasthaṃ ca prakṣipya mūtragaṇe mṛdvagninā ghaṭṭayan pācayet |

avidagdhakalkaṃ ca tatsiddhamavatārya śītībhūtamaṅguṣṭhamātrāṃ guṭikāṃ vartayitvā yathābalaṃ tricaturo māsānupayojayet |

eṣā mūtravartirmahārogaśvāsakāsapīnasaprasekaśvayathugulmapāṇḍukṛmikoṣṭhārocakāvipākodāvarteṣu paramamagadam ||

AS.Ci.17.12 kṛtavirecanaśca kṣāmadeho 'ntarāntarā kṣīramauṣṭrakaṃ gavyamājaṃ vā vyoṣayuktaṃ śīlayet |

doṣaśeṣavijayāya ca śīlayeccavikānāgaraṃ kṣīreṇa piṣṭam |

suradārucitrakaṃ vā suraṅgāṃ vā punarnavaṃ vā triphalādantīrauhītakaniryūhaṃ vā vyoṣakṣāropetaṃ tat snuhīkṣīraghṛtayuktam ||

AS.Ci.17.13 purāṇamannaṃ takramariṣṭāṃśca tāṃstān kṣīraṃ ca dantīcitrakaviḍaṅgacavikātrikaṭukopetam |

tulyārdrakarasaṃ vā kṣīraṃ śīlayet |

pippalīvardhamānāṃ vā seveta |

śilājatu vā kṣīrāśī gugguluṃ vā |

punaḥ punaśca snehayedvirecayecca |

ātyayikāṃstu snehavirekairevopakrameta |

salilaṃ tu varjayet |

ānāhodāvartayoryathāsvaṃ pratikurvīta ||

AS.Ci.17.14 vātakṛteṣu pārśvaśūlopastambhahṛdgraheṣu bilvakṣārāmbhasā tailaṃ pācayet |

syonākāgnimanthatilakuntalakadalyapāmārgānyatamakṣāreṇa vā vipakvaṃ tailam ||

AS.Ci.17.15 kaphe pitte vā vātenāvṛte tābhyāṃ vā vāte balavān vātagulmoktakrameṇairaṇḍatailaṃ pibet ||

AS.Ci.17.16 limpecca jaṭharamudariṇāṃ śigrupalāśārkāśvakarṇagajapippalīdevadārubhirmūtrapiṣṭaiḥ sukhoṣṇaiḥ |

vṛścikālīkuṣṭhaṣaḍgranthādvipunarnavadhānyanāgarapañcamūlakvāthairmūtraiśca pariṣecayet |

pratatameva ca svedayet ||

AS.Ci.17.17 viriktasya cāsya sadā mlānamudaraṃ sālvalādibhirupanaddhaṃ ghanena vāsasā veṣṭayet |

evamenamanavakāśo vāyurna punarādhmāpayati |

tathāpi punaḥ suviriktasyādhmāne 'mlalavaṇān susnigdhān nirūhān dadyāt |

sopastambhe tu vāyau tīkṣṇoṣṇān ||

AS.Ci.17.18 atha vātodariṇaṃ vidāryādisiddhena sarpiṣopasnehya sveditāṅgaṃ tilvakaghṛtena bahuśo 'nulomayet |

kṛtāyāṃ ca saṃsargyāṃ balārthaṃ kṣīramavacārayet |

nivartayecca prāgutkleśāt krameṇa |

tato yūṣarasādibhirmandāmlalavaṇaiḥ samiddhānalamudāvartinaṃ punaḥ snigdhasvinnamāsthāpayedvidāryādikvāthena citrāphalatailapragāḍhena tīkṣṇoṣṇādhobhāgikadravyayuktena vā dāśamūlikena ||

AS.Ci.17.19 dīptāgniṃ ca baddhamalamasthisandhitrikapārśvādiśūlasphuraṇākṣepayuktaṃ rūkṣamanuvāsayedvātaharāmlasiddhābhyāṃ tilorubūkatailābhyām |

bhojayeccainaṃ jāṅgalarasena vidāryādiśṛtena vā payasā ||

AS.Ci.17.20 saralamadhuśigrumūlakabījasnehāśca pānābhyañjanena śūlaghnāḥ |

svedayeccābhīkṣṇaṃ jaṭharam ||

AS.Ci.17.21 avirecyasya tu payaḥsarpiryūṣarasabastyabhyaṅgasamabhaktauṣadhaiḥ saṃśamayet ||

AS.Ci.17.22 pittodariṇaṃ madhuravipakvena sarpiṣopasnehya śyāmātrivṛttriphalāvipakvenānulomyainaṃ madhughṛtasitāḍhyena nyagrodhādiniryūheṇāsthāpayedanuvāsayecca ||

AS.Ci.17.23 durbalaṃ tu prāgevānuvāsya kṣīrabastibhiḥ śodhayet ||

AS.Ci.17.24 sañjātabalāgniṃ ca snigdhaṃ punaḥkṣīreṇa satrivṛtkakenorubūkaśṛtena vā |

sātalātrāyamāṇābhyāṃ vāragvandhena vā saśleṣmaṇi pitte samūtreṇa savāte tiktaghṛtānvitena payasā punaḥpunarvirecayet bastikarma cācaret ||

AS.Ci.17.25 ebhireva kṣīrairvidāryādiśṛtena vā bhojayet |

pāyasena copanāhayedudaram ||

AS.Ci.17.26 śleṣmodariṇaṃ vatsakādisiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya kaṭukṣārayuktaiḥ kaphaharairāhāraiḥ saṃsarjya trikaṭumūtratailapragāḍhena muṣkakādikvāthenāsthāpayedanuvāsayecca |

kulatthayūṣeṇa vyoṣavatā kṣīreṇa vā bhojayet |

styānakaphodaraṃ kṣāramariṣṭāṃśca tīkṣṇān pāyayet |

satataṃ ca svedayet |

kiṇvasarṣapamūlakabījakalkairjaṭharamupanāhayet ||

AS.Ci.17.27 sānnipātikamudaraṃ pratyākhyāya cikitset |

sarvamevetyeke sarvasya sarvātmakatvāt kṛcchratamatvācca |

doṣodrekatastu pratikurvīta ||

AS.Ci.17.28 saptalāśaṅkhinīniryāsasiddhena ca sarpiṣā virecayenmāsamardhamāsaṃ vā |

mahāvṛkṣakṣīramūtrasiddhena vā ||

AS.Ci.17.29 athāvājagandhājaśṛṅgīdantīdravantīsvādukaṇṭakapunarnavājharasīvṛścikālīmūṣikaparṇīmahāsahākṣudrasahāvṛkṣādinībhārṅgīgṛdhranakhītaṇḍulīyakadāḍimamātuluṅgamūlakvāthena madanaphalailākuṣṭhakuṭilarāsnākalkagomūtrasaṃsṛṣṭena saindhavalavaṇitenasnigdhenāsthāpayet ||

AS.Ci.17.30 tathā cānupaśāmyati nicayātmake sarvatra ca jaṭhare jñātīnāśrāvya madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet |

pānabhojaneṣu vā viṣaṃ nikṣipet |

ikṣugaṇḍikāṃ vā bhakṣayet kṛṣṇasarpeṇa daṃśayitvā vallīphalāni vā mūlakaṃ vā ||

AS.Ci.17.31 evaṃ hyasya doṣasaṅghātaḥ sthiro līna unmārgago viṣeṇāśu pramāthinā vibhinno bahiḥ pravartate |

tenāgadatāṃ vrajati |

bhavāntaraṃ vā ||

AS.Ci.17.32 hṛtadoṣaṃ ca śītāmbupariṣiktaṃ kṣīrayavāgūṃ pāyayet |

tatastrivṛdvāstukamaṇḍūkaparṇīkālaśākayavaśākānāmanya tamaṃ svarasasādhitamanamlalavaṇasnehaṃ svinnāssvinnamanannabhuṅmāsamekamaśnīyāt |

tatsvarasameva ca tṛṣitaḥ pibet |

tataḥ śākairnirhṛte doṣe parato durbalāya kārabhaṃ kṣīraṃ prayuñjīta ||

AS.Ci.17.33 plīhodare yathādoṣamupasnigdhasvinnasya dadhnā bhuktavato vāmabāhau sirāṃ vidhyet |

rudhirasyandanārthaṃ ca pāṇinā plīhānaṃ vimardayet |

punaśca snehapītaṃ viśuddhadehaṃ samudraśuktikṣāraṃ payasā pāyayet hiṅgu suvarcikāṃ vā |

palāśakṣārodakena vā yavakṣāram ||

AS.Ci.17.34 pārijātakekṣvākvapāmārgakṣāraṃ vā tailasaṃsṛṣṭam |

saubhañjanakaniryūhaṃ vā pippalīcitrakasaindhavacūrṇayuktam |

amlasrutaṃ vā biḍamāgadhikāḍhyaṃ pūtikarañjakṣāram |

agnisāde tu trilavaṇādiṃ kṣārānariṣṭāṃśca pibet |

ghṛtaṃ ṣaṭpalaṃ mahāṣaṭpalaṃ rohītakaṣaṭpalaṃ vā ||

AS.Ci.17.35 rohītakatvakpalāni pañcaviṃśatiṃ kolaprasthadvayaṃ ca toye kvāthayet tena kvāthena tathā pālikaiḥ pañcakolakaistaiḥ sarvaiśca tulyayā rohītakatvacā kalkīkṛtairghṛtaprasthaṃ sādhayet |

tat paraṃ plīhahitam ||

AS.Ci.17.36 rohītakalatāḥ khaṇḍaśaḥ kalpitāḥ harītakīśca toye gomūtre vā saptarātramāsunuyāt |

sa rasaḥ plīhagulmodarakṛmimehakāmalārśāṃsi sādhayati |

evamanupaśāmyatyaprāptapicchodake vātakapholbaṇe gulmavidhināgnikarma kuryāt ||

AS.Ci.17.37 pittolbaṇe tu jīvanīyaghṛtakṣīrabastivirecanāni prayuñjīta |

punaḥpunaśca rudhiramavasecayet |

yakṛdākhye 'pyayameva kriyāvibhāgaḥ ||

AS.Ci.17.38 baddhodare svinnāya satailalavaṇamūtraṃ tīkṣṇaṃ nirūhamanuvāsanaṃ ca dadyāt |

sraṃsanāni cānnānyudāvartaharāṇi ca tīkṣṇaṃ ca virecanaṃ yacca kiñcidvātaghnam ||

AS.Ci.17.39 chidrodare svedavarjyaṃ kaphodaravadācaret |

dakodaretu pūrvamudakadoṣaharaṇārthaṃ rūkṣatīkṣṇauṣadhān samūtrānniryūhacūrṇakṣārān kaphaghnāni dīpanīyāni cānnapānāni yojayet ||

AS.Ci.17.40 evamasiddhau baddhacchidradakodareṣvaśmaryāmiva suhṛdāṃ prakāśya śastramavacārayet |

tatra baddhacchidrodarayoḥ snigdhasvinnasyādho nābheścaturaṅgulāni vāmato 'pahāyodaraṃ pāṭayitvā caturaṅgulapramāṇamāntrāṇi niṣkāsya nirīkṣya baddhagudodarasyāntrapratirodhakaraṃ bālaṃ malopalepamaśmānaṃ cāpaharet |

parisrāviṇi śalyamuddhṛtyāntraparisrāvaṃ viśodhya tacchidraṃ markoṭakairdaṃśayet |

lagneṣu ca śirassu kāyamapanayet |

tato madhughṛtābhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet |

yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdā vraṇamabhilipya badhnīyāt |

atha nivātamāgāraṃ praveśya kṣīravṛttiṃ snehadroṇyāṃ vāsayet ||

AS.Ci.17.41 dakodare savaṣu ca jātodakeṣu jaṭhareṣu vātaharatailābhyaktasyoṣṇodakasvinnasyāptaiḥ parigṛhītasyākakṣyātaḥ paṭaveṣṭitodarasyādho nābhervāmataścaturaṅgulamapahāya vrīhimukhenāṅguṣṭhodaramātramavagāḍhaṃ vidhvā nāḍīṃ nidhāya doṣodakamardhamātramavasiñcet |

tatonāḍīmuddhṛtya tailalavaṇenābhyajya vraṇaṃ bandhanenopacaret ||

AS.Ci.17.42 sahasā sarvasnim visrāvite tṛṣṇā jvaro 'ṅgamardo 'tīsāraḥ śvāsaḥ kāsaḥ pādadāho vā jāyate |

pūryate ca sutarām |

atastṛtīyacaturthapañcamaṣaṣṭhāṣṭamadvādaśaṣoḍaśarātrāṇāmanyatamamantaraṃ kṛtvā doṣodakamalpaśo visrāvayet |

nisrute ca doṣodake vimṛdyodaramāvikakauśeyacarmaṇāmanyatareṇa gāḍhataraṃ veṣṭayet |

tathā nādhmāpayati vāyuḥ |

laṅghayitvā ca yavāgūmalpasnehalavaṇāṃ mātrayā pāyayet |

tataḥ paraṃ ṣaṇmāsān kṣīravṛttirbhavet |

tato māsatrayaṃ kṣīrapeyāṃ pibet |

anyacca māsatrayamalpalavaṇamalpakṣīraṃ śyāmākaṃ koradūṣaṃ vā bhuñjīteti |

bhavati cātra ||

AS.Ci.17.43 prayato vatsareṇaivaṃ vijayeta jalodaram |

varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ ||

AS.Ci.17.44 sarvamevodaraṃ prāyo doṣasaṅghātajaṃ yataḥ |

ato vātādiśamanī kriyā sarvatra śasyate ||

AS.Ci.17.45 vahnirmandatvamāyāti doṣaiḥ kukṣau prapūrite |

tasmāt bhojyāni yojyāni dīpanāni laghūni ca ||

AS.Ci.17.46 sapañcamūlānyalpāmlapaṭusnehakaṭūni ca |

bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ ||

AS.Ci.17.47 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayennaram |

pibedikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye ||

AS.Ci.17.48 svaṃ svaṃ sthānaṃ vrajantyeṣāṃ vātapittakaphāstathā |

atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru ||

AS.Ci.17.49 guḍaṃ tilakṛtaṃ śākaṃ vāri pānāvagāhayoḥ |

āyāsādhvadivāsvapnayānayānāni ca tyajet ||

AS.Ci.17.50 nātyacchasāndramadhuraṃ pāna takraṃ praśasyate |

sakaṇālavaṇaṃ vāte pitte soṣaṇaśarkaram ||

AS.Ci.17.51 yavanīsaindhavājājīmadhuvyoṣaiḥ kaphodare |

tryūṣaṇakṣāralavaṇaiḥ saṃyuktaṃ nicayodare ||

AS.Ci.17.52 madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ |

plīhni baddhe tu hapuṣāyavānīpaṭvajājibhiḥ ||

AS.Ci.17.53 sakṛṣṇāmākṣikaṃ chidre vyoṣavatsalilodare |

gauravārocakānāhamandavahnyatisāriṇām |

takraṃ vātakaphārtānāmamṛtatvāya kalpate ||

AS.Ci.17.54 prayogāṇāṃ ca sarveṣāmanu kṣīraṃ prayojayet |

sthairyakṛt sarvadhātūnāṃ balyaṃ doṣānubandhahṛt |

bheṣajāpacitāṅgānāṃ kṣīramevāmṛtāyate ||

iti saptadaśo 'dhyāyaḥ ||