atha aṣṭādaśo 'dhyāyaḥ |

AS.Ci.18.1 athātaḥ pāṇḍurogacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.18.2 pāṇḍvāmayinamādau kalyāṇakapañcagavyatiktakānāmanyatamaṃ sarpiḥ pāyayet |

dāḍimasārataḥ kuḍavaṃ dhānyakārdhakuḍavaṃ pippalyaṣṭamikāṃ śuṇṭhīcitrakayośca palaṃ palamekataḥ kalkīkṛtya toyāḍhake viṃśatipalaṃ ghṛtasya siddhaṃ hṛtpāṇḍurogagulmaplīhārśaḥśvāsakāsamūḍhavātavātakaphārtiharamagnidīpanaṃ vandhyānāṃ sammataṃ duḥkhaprasavinīnāṃ ca ||

AS.Ci.18.3 durālabhācandanapaṭolatrāyamāṇāguḍūcīkirātatiktarohiṇīghananiśādvayendrayavadevadāruparpaṭakājamodaiḥ kārṣikaiḥ kṣīrāḍhake ghṛtaprasthaṃ sādhayet |

pāṇḍurogakāmalāraktapittajvaradāhāsṛgdaravisphoṭaśvayathubhagandarārṇoghnam ||

AS.Ci.18.4 snigdhaṃ cainaṃ tīkṣṇirvāmayet |

punaśca snigdhaṃ mūtrayuktaṃ gavyaṃ māhiṣaṃ vārdhamāsaṃ payaḥ pāyayet |

māgadhikāśṛtaṃ vā |

mūtrasiddhāṃ vā triphalām |

saptāhaṃ mūtreṇa vā harītakīḥ kalkitāḥ |

svarṇakṣīrībhadradrārunāgaraśyāmātrivṛnmūlāni tenaiva vā kvathitāni |

ebhirvā śṛtaṃ payaḥ ||

AS.Ci.18.5 vatsakabījaviśālākuṣṭhakaṭukādārumustānāṃ samā bhāgāḥ mūrvābhāgadvayamativiṣābhāgārdhaṃ ca cūrṇitaṃ sukhāmbunā pītvā kṣaudramanulihyāt |

etat pāṇḍukāmalājvrārucigulmānāhāmavātaraktapittakāsaśvāsānapohati ||

AS.Ci.18.6 trikaṭukakālatilalohairvā mākṣikadhātutulyairmākṣikeṇavaṭakāvyoṣakāgniviḍaṅgabhāgā nava nava cāyasacūrṇabhāgā madhughṛtābhyāṃ takreṇoṣṇodakena vopayuktā hṛtpāṇḍurogakāmalākuṣṭhārśaḥśophodaraplīhamehaharāḥ ||

AS.Ci.18.7 mākṣikadhātucavikādārudārvītvaggranthikān triphalādīni ca nava vicūrṇya cūrṇāddviguṇaṃ ca suślakṣṇaṃ pṛthaṅmaṇḍūraṃ tato gomūtraṃ sarvato 'ṣṭaguṇaṃ paktvā tasmiṃstat kṣipet |

anantaraṃ ca vaṭakān kuryāt |

te takrānupānamabhyastāḥ paramauṣadhaṃ pāṇḍvāmayināṃ śophārśaḥkuṣṭhakāmalāmehaplīhāḍhyavātakaphārtānāṃ ca ||

AS.Ci.18.8 śilājatutāpyarūpyāyomalāḥ pṛthak pañcapalikāstriphalādayaśca vigataghanāḥ palāṃśāḥ ślakṣṇarajasaḥ sitopalāpalāṣṭakayuktāḥ kṣaudradrutā yogarājaḥ |

kulatthādiyūṣāśinā yathāgnyabhyavahṛtaḥ samānaḥ pūrveṇa |

yakṣmaviṣaviṣajvarakāsaśvāsāpasmāraharaśca ||

AS.Ci.18.9 triphalākuṭajaphalaghanapaṭolapicumandamahauṣadhakaṣāyairmāsamardhamāsaṃ vā bhāvitānyaṣṭau śilāhvayapalāni samasitānyupakulyātugākṣīrīdhātrīphalakarkaṭakaśṛṅgyaḥ pṛthak palāṃśāḥ nidigdhikāphalamūlayoḥ palaṃ trijātakatrikarṣaṃ ca kṣaudratripalayuktān vaṭakān vartayet |

te dāḍimāmbukṣīrarasasalilasurāsavānyatamānupānā vajrābhidhānā vajramivānantaroktān rogān dārayanti |

hṛdrogagalarogagarodarāsṛgdarabhagandaragulmavardhmaśukramūtradoṣāṃśca ||

AS.Ci.18.10 drākṣāpippalīprasthadvayaṃ śarkarārdhatulāṃ tavakṣīrīnāgaramadhukāni ca dvipalikāni cūrṇayitvāmalakarasadroṇe prakṣipya mṛdvagninā pacet |

lehībhūte śīte ca tasmin madhuprasthamāvapet |

trisugandhikasya karṣatrayaṃ ca cūrṇīkṛtya darvyā parighaṭya jātīpuṣpādivāsite mṛdbhāṇḍe nidadhyāt |

ayaṃ drākṣāleha upayujyamānaḥ pāṇḍvāmayahṛdrogakāmalāhalīmakajvaragulmodaraśophodāvartādīnaparānapi virekasādhyān vyādhīn prasahya vāyurivābhrāṇyapaharati ||

AS.Ci.18.11 bhojanaṃ tu sātmyataḥ śāliyavagodhūmamudgajāṅgalamāṃsāni payo ghṛtaṃ vṛṣapaṭolavetaparpaṭaśākaṃ drākṣādāḍimakharjūrāmalakarasāni |

pānamanupañcamūlasiddhaṃ vāri vātādhike |

ghanadrīberaśuṇṭhīsādhitaṃ pittottare |

śleṣmaṇyariṣṭasīdhumārdvīkāsavāḥ |

sarvatra vā takram ||

AS.Ci.18.12 bījakasāraprastham |

varāyāḥ palāni pañcaviṃśatiḥ |

pañca drākṣāyā balāyāḥ sapta jaladroṇe paktvā pādaśeṣaṃ tebhyo rasamādāya pūtaśīte 'smin śarkarātulāṃ madhuprasthaṃ karṣāṃśāni ca cūrṇitāni vyoṣavyāghranakhośīrakramukailāvālukakuṣṭhamadhukāni nikṣipya ghṛtabhājane sarvamaikadhyaṃ yavapalle grīṣme daśarātraṃ viṃśatirātraṃ śīte sthāpayet |

ayaṃ bījakasārāriṣṭaḥ pāṇḍukāmalāmehahṛdrogavātaśoṇitaviṣamajvarārocakakāsaśvāsān nibarhati ||

AS.Ci.18.13 gaṇḍīrataroḥ samūlapuṣpaśākhasya tulāmāharet |

ardhatulāṃ daśamūlasya triphalāyāḥ pṛthagardhaprastha kuṭajatvacaśca |

kuḍavāṃśān mustāruṣkarakṛmighnendrayavān |

pālikān pāṭhādantīmadhurasārāsnāśaṭhīcitrakān |

mṛdvīkārdhaprasthaṃ ca ṣoḍaśaguṇe pādaśeṣamambhasi vipācya rasamādadīta |

taṃ pūtaśītaṃ sitopalātulādvayena lohacūrṇaprasthena ca yuktaṃ māgadhikārdhaprasthena ślakṣṇapiṣṭena granthikapalenārdhapalikaiśca maricaviḍaṅgailavālukaiḥ pralipte ghṛtakumbhe nidhāpayet |

māsamātraṃ sthito 'yaṃ gaṇḍīrāriṣṭo 'dhikaguṇaḥ pūrvasmāt |

granthyarbudakṛmiharaśca ||

AS.Ci.18.14 athavā cavyakuṣṭhacitrakapralipte bhājane mastudroṇaṃ guḍatulāṃ pippalīprasthatrayaṃ triphalāprasthatrayaṃ viḍaṅgaprasthatrayaṃ kuḍavāṃśāṃśca maricaparūṣakadrākṣākāśmaryaphalendrayavān dvipalikāni ca dantīcitrakabhallātakāni cūrṇitāni prakṣipet |

tato yavapallasthaṃ pakṣamupekṣya yathābalaṃ pibet |

eṣa mastvariṣṭaḥ pāṇḍurogamehasthaulyamedorśograhaṇīplīhaśophodarabhagandaraharaḥ |

paramaṃ cāgnidīpana iti ||

AS.Ci.18.15 bhavati cātra |

pāṇḍurogapraśāntyarthaṃ vihitaṃ yaccikitsitam |

vikalpyametadviduṣā pṛthagdoṣabalaṃ prati ||

AS.Ci.18.16 snehaprāyaṃ pavanaje tiktaśītaṃ tu pattike |

ślaiṣmike kaṭurūkṣoṣṇaṃ vimiśraṃ sānnipātike ||

AS.Ci.18.17 mṛdaṃ nirghātayet kāyāttīkṣṇaiḥ saṃśodhanaiḥ puraḥ |

balādhānāni sarpīṃṣi śuddhe koṣṭhe tu yojayet ||

AS.Ci.18.18 vyoṣabilvadvirajanītriphalādvipunarnavam |

mustānyayorajaḥ pāṭhā viḍaṅgaṃ devadāru ca ||

AS.Ci.18.19 vṛścikālī ca bhārṅgī ca sakṣīraistaiḥ śṛtaṃ ghṛtam |

sarvān praśamayatyāśu vikārān mṛttikākṛtān |

tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ ||

AS.Ci.18.20 mṛddveṣaṇāya tallaulye vitaredbhāvitāṃ mṛdam |

viḍaṅgenātiviṣayā pāṭhayā nimbapallavaiḥ ||

AS.Ci.18.21 vārtākaiḥ kaṭurohiṇyā kauṭajairmūrvayāthavā |

mṛdbhedābhinnadoṣānugamādyojyaṃ ca bheṣajam ||

AS.Ci.18.22 kāmalāyāṃ tu pittaghnaṃ pāṇḍurogāvirodhi yat |

pathyāśatarase pathyāvṛntārdhaśatakalkitaḥ |

prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍurogajit ||

AS.Ci.18.23 dantīcatuṣpalarase piṣṭairdantīśalāṭubhiḥ |

ghṛtaprasthaḥ śṛtastadvat plīhāśvayathujicca saḥ ||

AS.Ci.18.24 purāṇasarpiṣaḥ prastho drākṣārdhaprasthasādhitaḥ |

kāmalāgulmapāṇḍvartijvaramehodarāpahaḥ ||

AS.Ci.18.25 haridrātriphalānilbabalāmadhukasādhitam |

sakṣīraṃ māhiṣaṃ sarpiḥ kāmalāharamuttamam ||

AS.Ci.18.26 gomūtre dviguṇe dārvīkalkārdhapalasādhitaḥ |

dārvīpañcapalakvāthe kalke kālīyake paraḥ ||

AS.Ci.18.27 māhiṣātsarpiṣaḥ prasthaḥ pūrvaḥ pūrve paraḥ pare |

siddhaṃ kālīyakakvāthe saniśaṃ cottare hitam ||

AS.Ci.18.28 āragvadhaṃ rasenekṣorvidāryāmalakasya vā |

satryūṣaṇaṃ bilvamātraṃ pāyayet kāmalāpaham ||

AS.Ci.18.29 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā |

kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena vā |

saśarkarāṃ tribhāṇḍīṃ vā gavākṣīṃ vā prayojayet ||

AS.Ci.18.30 triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam |

prātaḥ prātarmadhuyutaṃ kāmalārtāya yojayet ||

AS.Ci.18.31 tilapiṣṭanibhaṃ yastu kāmalāvān sṛjenmalam |

kapharuddhapathaṃ tasya pittaṃ kaphaharairjayet ||

AS.Ci.18.32 rūkṣaśītagurusvāduvyāyāmacalanigrahaiḥ |

kaphasammūrchito vāyuryadā pittaṃ bahiḥ kṣipet ||

AS.Ci.18.33 hāridranetramūtratvakśvetavarcāstadā naraḥ |

bhavetsāṭopaviṣṭambho guruṇā hṛdayena ca ||

AS.Ci.18.34 daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ |

krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite ||

AS.Ci.18.35 rasaistaṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ |

śuṣkamūlakajairyūṣaiḥ kulatthotthaiśca bhojayet ||

AS.Ci.18.36 bhṛśāmlatīkṣṇakaṭukalavṇoṣṇaṃ ca śasyate |

sabījapūrakarasaṃ lihyādvyoṣaṃ tathāśayam ||

AS.Ci.18.37 svaṃ pittameti tenāsya śakṛdapyanurajyate |

vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ |

nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ ||

AS.Ci.18.38 gomūtreṇa pibet kumbhakāmalāyāṃ śilājatu |

māsaṃ mākṣikadhātuṃ vā kiṭṭaṃ vātha hiraṇyajam ||

AS.Ci.18.39 guḍūcīsvarasakṣīrasādhitena halīmakī |

mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu ||

AS.Ci.18.40 trivṛtāṃ tadvirikto 'dyāt svādu pittānilāpaham |

drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca ||

AS.Ci.18.41 yāpanān kṣīrabastīṃśca śīlayetsānuvāsanān |

mārdvīkāriṣṭayogāṃśca pibedyuktyāgnivṛddhaye ||

AS.Ci.18.42 kāsikaṃ cābhayālehaṃ pippalīṃ madhukaṃ balām |

payasā ca prayuñjīta yathādoṣaṃ yathābalam |

pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam ||

iti aṣṭādaśo 'dhyāyaḥ ||