atha ekonaviṃśo 'dhyāyaḥ |

AS.Ci.19.1 athātaḥ śvayathucikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.19.2 śvayathuṣu doṣajeṣu sarveṣu sarvasareṣvāmānubaddheṣu laṅghana pācanaśodhanānyādau yojayet |

snehajeṣu virūkṣaṇānyauṣadhāni virūkṣaṇottheṣu snehanāni |

tatrāmajeṣu laṅghitavato laghvannamaśitasya bhadradārunāgaramaricaprativiṣāviḍaṅgendrayavānuṣṇāmbunā |

nāgaradevadārupathyāvarṣābhvo vā |

pañcakolakājājīnidigdhikāmustapāṭhārajanīrvā |

mūtravartiṃ vā navāyasaṃ vā |

gurubhinnapurīṣastu takraṃ savyoṣasauvarcalakṣaudram |

guḍaharītakīṃ vā śīlayet ||

AS.Ci.19.3 itarastrivṛttryūṣaṇakaṭurohiṇyayaścūrṇāni triphalākvāthena |

vyoṣayavakṣārāyorajāṃsi vā |

bibhītakakalkaṃ vā taṇḍulāmbunā |

gugguluṃ vā gomūtreṇa |

harītakīṃ vā |

tulyaguḍāṃ vā śuṇṭhīṃ punarnavakaṣāyānupānām |

ārdrakaṃ vā tulyaguḍamardhapalābhivṛddhaṃ pañcapalaprakarṣaṃ prayuñjīta |

māsamayaṃ prayogaḥ śophaśoṣārśaḥ śvāsakāsaprasekapīnasālasakāgnisādagulmodarapramehapāṇḍukāmalāmanovikārānapaharati |

ārdrakarasaṃ vā śālikṣīrāhāraḥ pibet ||

AS.Ci.19.4 nivṛttāmadoṣaḥ śṛtāni payāṃsi sarpīṃṣi ca |

trikaṭukairaṇḍaśyāmāmūlaiḥ siddhaṃ kṣīram |

mahauṣadhamuruṅgīmūlābhyāṃ vā |

varṣābhūmayūrakapañcakolairvā |

kumbhanikumbhavyoṣāgnikairvā karabhīkṣīravṛttirvā syāt gomūtraṃ mahaṣīmūtraṃ vā sakṣīraṃ kṣīrāśanaḥ pibet ||

AS.Ci.19.5 dāḍimayavānīyavānakadhanikāpāṭhāmlavetasamaricapañcakolabilvaphalayāvaśūkānakṣamātrān salilāḍhake vipācya tatkaṣāyeṇa ghṛtaprasthaṃ sādhayecchophārśogulmamehāgnisādaharam |

arśovihitavidhinā citrakadadhno navanītamādadīta |

taccitrakamūlagarbhaṃ sacitrakakalkatakrasiddhaṃ samānaṃ pūrveṇa ||

AS.Ci.19.6 yathādoṣocchrayaṃ ca dhānvantaraṃ kalyāṇakaṃ pañcagavyaṃ tiktaṃ mahātiktamudaroktāni vā tilvakacaturthāni ghṛtāni pāyayet ||

AS.Ci.19.7 daśamūlakvāthakaṃse pathyāśataṃ guḍatulonmiśramādhiśrayet |

lehībhūte tatra trikaṭukatrijātakayavakṣāracūrṇaṃ prakṣipet kṣaudrārdhaprasthaṃ ca |

etā daśamūlaharītakyo 'tipravṛddhamapi śvayathumudarārocakāvipākapāṇḍurogagulmamehaśvāsakāsakārśyāmavātāmlapittamūtraśukradoṣāṃśca nighnanti ||

AS.Ci.19.8 śaṭhīpuṣkaramūlakāravīcitrakājājījīvantībilvamadhyayavakṣāravṛkṣāmlairdaśamūlena ca parigṛhītāni ghṛtatailabhṛṣṭāni peyādīnyannānyalpasnehalavaṇānyupakalpayet |

sparśasukhāṃścābhyaṅgapradehasekān ||

AS.Ci.19.9 śaileyasthauṇeyakaśrīveṣṭakāgarudevadāruhareṇukākuṣṭhadhyāmakapadmakamāṃsīmāgadhikāvanyadhānyatālīsapatrakacaturjātakapalāśāmbudāmbupriyaṅguspṛkkānakhaiḥ ślakṣṇapiṣṭaistailamabhyaṅgaṃ pacet |

taiśca pradehaṃ kuryāt |

sarṣapasauvarcalasaindhavaśārṅgeṣṭābhiśca |

kevalairvākṣamajjābhiḥ ||

AS.Ci.19.10 viśeṣataścaikāṅgajeṣu punarnavahiṃsrākośātakīkaravīrakiṃśukātiviṣardhivṛddhimūṣikaparṇīhastikarṇanalikānākulīsthūlakākādanīsālatriphalādevadārulodhratālaparṇīdaśapatrikājayantībhiḥ pralepaḥ ||

AS.Ci.19.11 mūlakatoyena kavoṣṇena vṛkṣakārkanaktamālanimbavarṣābhūkvāthena vā snānam ||

AS.Ci.19.12 athānilaje śvayathau trivṛtameraṇḍatailaṃ vārdhamāsaṃ māsaṃ vā pibet |

eraṇḍatailameva ca viḍvātasaṅge prāgbhaktaṃ payasā rasairvā |

vātaharābhyaṅgasvedopanāhāṃśca kuryāt |

viśeṣeṇa caikāṅgage mātuluṅgāgnimanthaśuṇṭhī devadāruhiṃsrāpralepaḥ ||

AS.Ci.19.13 pittaje nyagrodhādisiddhaṃ sarpiḥ pibet |

tiktakaṃ vā |

mūrchāratitṛḍdāheṣu kṣīram |

tadeva tu sraṃsanārthī mūtrayuktam |

abhayāmaradārumadhukakaṭukādantīcandananiculapaṭolamūrvādārvītrāyamāṇopakulyāviśālākvāthaḥ sasarpirupayuktaḥ śvayathuviṣavīsarpajvaradāhapipāsāntaḥsantāpasannipātānupaśamayati |

ghṛtakṣīrakṣīrivṛkṣavetasamañjiṣṭhāmṛṇālacandanādibhiḥ śītavīryaiḥ kalpayedabhyaṅgādīn ||

AS.Ci.19.14 kaphotthe tvāragvadhādisādhitaṃ tailaṃ pibet |

kṣāramūtratakrāsavāriṣṭāṃśca |

bhallātakacitrakavyoṣaviḍaṅgabṛhatīphalāni pṛthak prasthāṃśānyacchadhānyāmladroṇe gomayāgninā tribhāgaśeṣamavatārayet |

tatpūtaśītaṃ mastukalaśena sitopalātulayā ca yuktamagnikamāgadhikākalkalipte dṛḍhe bhāṇḍe samāvāpya vaihāyase suguptaṃ sthāpayet |

tato daśāhasthito 'yamupayukto bhallātakāriṣṭaḥ śophodarārśobhagandaragrahaṇīkṛmikuṣṭhamehakārśyakikkasān satvaramapanayati ||

AS.Ci.19.15 triphalāmaricadrākṣāpippalīkāśmaryaphalānāṃ pratyekaṃ śataṃ guḍatulāmudakadroṇaṃ ca madhuliptabhājanasthaṃ saptāhamuṣṇe kāle dvisaptāhaṃ śīte dhārayet |

ayamaṣṭaśatariṣṭaḥ samānaḥ pūrveṇa |

purāṇapiṇyākakṛṣṇāśigrutvagatasīsikatā mūtrapiṣṭāḥ sukhoṣṇāḥ pralepe dadyāt |

ekrāṅgage tu kālāsaralājaśṛṅgyajagandhāśvagandhaikaiṣikāḥ |

śuṇṭhīkulatthatarkārīkuṣṭhārjakacitrakajalamūtrāṇi snāne |

caṇḍāgaruṇī vilepane ||

AS.Ci.19.16 saṃsargasannipātayoryathādoṣodayamidameva sādhanam |

ekadeśāśraye ca śvayathau yathāsannaṃ vamanādīni raktāvasecanaṃ ca kurvīteti |

bhavati cātra ||

AS.Ci.19.17 prāyo 'bhighātādanilaḥ saraktaḥ śophaṃ sarāgaṃ prakaroti tatra |

visarpanunmārutaraktanucca kāryaṃ viṣaghnaṃ viṣaje ca karma ||

AS.Ci.19.18 grāmyābjānūpaṃ piśitamabalaṃ śuṣkaśākaṃ tilānnaṃ |

gauḍaṃ piṣṭānnaṃ dadhisalavaṇaṃ picchilaṃ madyamamlam |

dhānā vallūraṃ samaśanamatho gurvasātmyaṃ vidāhi |

svapnaṃ cārātrau śvayathugadavān varjayenmaithunaṃ ca ||

iti ekonaviṃśo 'dhyāyaḥ ||