atha trayoviṃśo 'dhyāyaḥ |

AS.Ci.23.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.23.2 sarveṣu kevalānilavikāreṣvantarbahiḥ snehasvedau sālvalenopanāho nivātaṃ sthānaṃ prāvaraṇāni daśamūlakvāthasiddhā mahāsnehapragāḍhāḥ snigdhā dadhyamlā nāgarapippalītīkṣṇā grāmyānūpaudakaśiraḥpiśitarasāḥ payāṃsi yūṣāḥ prīṇanāni cānnāni |

taireva ca māṃsairmahāsnehasaṃsṛṣṭaistadaktānāmabhīkṣṇaṃ piṇḍādisvedāḥ ||

AS.Ci.23.3 api ca |

kolakulatthāmarataruyavamisimāṣātasīvacākuṣṭham |

rāsnātailaphalāni ca vātajidutkārikāmloṣṇā ||

AS.Ci.23.4 biḍālanakuloṣṭrasṛgālādicarmabhirbandhaḥ |

snigdhā bastayo nāvanāni ca prayojyāni |

doṣopakramaṇīyaṃ cekṣeta ||

AS.Ci.23.5 snigdhasvinnasya hi todabhedāyāmaśūlādayo vātavikārāḥ śīghramupaśāmyanti |

snehaśca dhātūn puṣṇāti balaṃ ca dehe janayati |

tasmāt punaḥ punaḥ snehasvedau śīlayet |

tanmṛdūkṛte ca koṣṭhe nāvatiṣṭhantyanilāmayāḥ ||

AS.Ci.23.6 yadi tu sadoṣatvānna nivartante tataḥ sarvaśarīrage 'pi vāyau viśeṣataḥ pakvāśayāśrite mṛdusnehavirecanaṃ tilvakasarpiḥ sātalāghṛtamairaṇḍatailaṃ vā kṣīreṇa dadyāt |

evaṃ hi viśuddhasrotaso 'nāvṛtaḥ pavano vicarannāśu śāntimeti ||

AS.Ci.23.7 api ca |

snigdhāmlalavaṇoṣṇādyairāhārairhi malaścitaḥ |

sroto badhvānilaṃ rundhyāttasmāttamanulomayet ||

AS.Ci.23.8 atha durbale virecye nirūhaṃ pācanīyadīpanīyadravyayuktamevaṃvidhaṃ ca bhojyam |

bhojyayuktaṃ vā sraṃsanamavacārayet |

viśuddhasya ca samiddhe 'grāvasakṛt snehasvedau svādvamlalavaṇaṃ cānnapānam |

evamapyanivṛttāvavapīḍakasnehān bastikarma ca prayojayet ||

AS.Ci.23.9 āmāśayagate kṛtavamanasya ṣaḍḍharaṇaṃ cūrṇaṃ parataśca yathārhaṃ snehādīn |

nābhideśamāśrite bilvaśalāṭubhiḥ siddhān matsyān |

aśeṣakoṣṭhāśrite punararśograhaṇīvihitamāmamalapācanaṃ kṣāropayogānantargulmopakramaṃ ca prayuñjīta |

hṛdayasthe aṃśumatyā śṛtaṃ payaḥ ||

AS.Ci.23.10 śrotrādigate śirogate ca viśeṣeṇa snaihikaṃ nasyaṃ dhūmaṃ śirobastimardanālepanānyathāsvaṃ ca srotasāṃ prīṇanam ||

AS.Ci.23.11 tvaci sthite 'bhyaṅgasvedanivātāni |

rakte śītapradehavirekaraktamokṣāḥ |

māṃsamedasorvirekāsthāpanaśamanāni |

asthimajjñorantarbahiḥsnehāḥ |

śukraprāpte harṣaḥ śukralaṃ cānnapānam |

vibaddhe tu śukre virecanam |

tato 'nubandhe 'nantaroktāṃ kriyāṃ kuryāt putrakāmīyaṃ cekṣeta ||

AS.Ci.23.12 śuṣyati tu garbhe bāleṣu ca yaṣṭīmadhukakāśmaryaphalasārivāśarkarāśṛtaṃ payo dadyāt |

māṃsādamāṃsarasāṃśca bṛṃhaṇīyasnehayuktān ||

AS.Ci.23.13 sirāsnāvasandhiprāpte 'bhyaṅgamardanasvedopanāhabandhāgnikarmāṇi |

saṅkoce māṣasaindhavasādhitaṃ tailamabhyaṅgaḥ |

svāpe bahuśo raktāvasecanam |

na tvaṅgamlānau śoṣabhayāt |

srutaraktasya tailalavaṇāgāradhūmaiḥ pradehaḥ ||

AS.Ci.23.14 athāpatānakinamasrastākṣamastabdhalāṅgulamavedanamasvedanamapralāpinamakhaṭvāghātinamabahirāyāminaṃ copakrameta ||

AS.Ci.23.15 tatra prāgeva snigdhasvinnāṅgaṃ vyoṣaviḍaṅgaśvetamaricairanyaiśca tīkṣṇaiḥ śirovirecanaiḥ srotoviśuddhaye kṛtanasyamanantaraṃ cainaṃ vidāryādikvāthamāṃsarasakṣīradadhivipakvaṃ sarpiracchaṃ pāyayet |

tathā nātimātramanilaḥ prasarati ||

AS.Ci.23.16 tato bhadradārvādivargaṃ vātaghnamāhṛtya sayavakolakulatthaṃ sānūpamāṃsaṃ ca niṣkvāthya tatkaṣāyeṇāmlakṣīravatā madhuravargapratīvāpaṃ mahāsnehaṃ vipacet |

tamapatānakinamabhyaṅgapariṣekāvagāhapānabhojanānuvāsananāvaneṣu vidadhyāt ||

AS.Ci.23.17 balīyasi ca vāte sukhoṣṇakarīṣapūrṇe kūpe nikhanyādāmukham |

taptāyāṃ vā rathakāraculyāṃ śilāyāṃ vā surāpariṣiktāyāṃ śāyayet palālāvacchannam |

svedayedvā piṇḍena |

mūlakorubūkasphūrjātakārkasaptalāśaṅkhinīsvarasasiddhaṃ vā talamabhyaṅgādiṣu yojyam abhuktavatā caitat pītamamladadhimaricavacāyuktamākṣepakamapahanti ||

AS.Ci.23.18 tilapīḍanopakaraṇadravyāṇyalpakālatailaparipītānyavakṣudya mahati kaṭāhe pānīyenāplāvya kvāthayedāsnehopagamāt |

tatastat snehamambhasa upariṣṭāt pāṇiśarāvayoranyatareṇādāya vātaghnauṣadhadattapratīvāpaṃ snehapākakalpena pacet |

etadaṇutailaṃ sarvavātavikāraharam |

aṇutailadravyebhyo niṣapadyata ityaṇutailam ||

AS.Ci.23.19 vegāntareṣu ca tīkṣṇānyavapīḍāni pradhamanāni vāsakṛddadyāt |

tathāsya śleṣmāpagamanena śvasanavimokṣāt saṃjñā punaḥ punarnoparudhyate |

kukkuṭakulīraśiṃśumāravarāhavasāḥ pāyayet |

yavakolakulatthamūlakadadhighṛtatailasiddhāṃ ca yavāgūm

sarvākāraṃ ca gatavegaḥ snehavirecanāsthāpanānuvāsanāni seveta ||

AS.Ci.23.20 trivṛdṛntīsuvarṇakṣīrīśaṅkhinīviḍaṅgatriphalānāmakṣasamāḥ kalkāḥ bilvamātrakaṃ tilvakamūlānāṃ triphalārasadadhipātre dve ghṛtapātramakaṃ sarvamaikadhyaṃ pratisaṃsṛjya vipacedetattilvakasarpiḥ snehavirecanamanilarogeṣu |

tilvakavidhireva cāśokaramyakayordraṣṭavyaḥ |

śuddhavātapatānakavidhānametat |

saṃsṛṣṭe yathāsaṃsargam ||

AS.Ci.23.21 sakaphe tu vāte tulburuphalābhayāhiṅgupuṣkaramūlalavaṇatrayacūrṇaṃ yavakvāthena kṛtpārśvārtiharaṃ pibet |

hiṅgunāgaradāḍimāmlavetasasauvarcalacūrṇaṃ vā |

mustapippalīnāgarātiviṣābibhītakabhārṅgīcūrṇaṃ vā madyenoṣṇāmbunā vāpatantrakakāsahṛdrogaharam |

sauvarcalābhayāvyoṣasiddhaṃ sarpiḥ |

rāsnāmlavetasasaindhavavacāharātakākalkaśca ghṛtabhṛṣṭo bhakṣitaḥ ||

AS.Ci.23.22 śuṇṭhīcitrakabhārṅgīśukanāsāniculamahāvallībṛhatīdvayakākamācīpunarnavairakṣamātrairghṛtaprasthaṃ sādhayet |

tat pītaṃ paramapatantrakaśvāsahidhmāhṛdrogaghnam |

pathyāśatārdhakalkena vā sauvarcalapaladvayayuktaṃ caturguṇakṣīraṃ ghṛtaprasthaṃ vipācayet tadapatantrakaghnam |

na cāsya śodhanārthaṃ bastayastīkṣṇāḥ prayoktavyāḥ |

hṛdrogacikitsitaṃ cekṣate ||

AS.Ci.23.23 antarbahirāyāmāvekāyāmavat sādhayet |

tailadroṇyāṃ cātra śayanam |

antarāyāmaścaitayorghorataraḥ api ca ||

AS.Ci.23.24 vivarṇadantavadanaḥ srastāṅgo naṣṭacetanaḥ |

prasvidyaṃśca dhanuṣkampī daśarātraṃ na jīvati ||

AS.Ci.23.25 vegeṣvato 'nyathā jīvenmandeṣu vinato jaḍaḥ |

khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalothavā ||

AS.Ci.23.26 hanustambhamapyarditavaccikitset |

svedayitvā ca hanū stabdhau srastau svasthānamānīya pāṇibhyāṃ pīḍayet |

vivṛtāsye cibukaṃ connāmayet |

saṃvṛtāsye ca nāmayet ||

AS.Ci.23.27 jihvāstambhe sāmānyokto vidhirekāyāme ca |

tathā mahātṛṇapañcamūlavidāryādijīvanīyāni medyamāṃsānyaudakakandāṃśca dviguṇodake kṣīraśeṣaṃ niṣkvāthya parisrāvya tailaprasthenonmiśraṃ punaradhiśrayet |

kṣīrānugame cāvatārya śītaṃ manthayet |

tataḥ snehamādāya pūrvavadvipacet |

etat kṣīratailaṃ pānābhyaṅgādiṣu vidheyam |

tailavihīnamidameva kṣīraghṛtamakṣitarpaṇam ||

AS.Ci.23.28 tilvakaphalasiddhakṣīradadhnā ca saha māṃsarasān kalpayet |

yathoktāśca yavāgūḥ snigdhāśca nasyadhūmakavalagrahāḥ prayojyāḥ |

kṛṣṇabhūmikedāraṃ rohiṇīkāṣṭhairnātiśuṣkairdāhayet |

upalipya ca gomayena punaḥ khadirakāṣṭhairdagdhvā tadbhasmāpanīya tatra śītībhūte tailaṃ niṣecayet |

uṣitaṃ ca niśāṃ khānayet |

tāmanugatatailāṃ mṛttikāmādāya pañcamūlena saha kvāthayet |

tamapi kvāthaṃ parisrutamaṣṭaguṇena payasā tailāvaśeṣaṃ pācayet |

etadapyaṇutailaṃ nāvanāt sarvavātavyādhiharam ||

AS.Ci.23.29 tadvacca pañcamūlakāṣṭhairdagdhvā bhasmāpanīya vidāryādisiddhena tailena śataśo niṣicya pūrvavanmṛdamādāyoṣṇodakavati kaṭāhe 'bhyāsicya tailaṃ pāṇinā picunā vā gṛhītvā vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ sādhayedyāvatā kālena śaknuyāt paktuṃ prativāpaścātra haimavatā dakṣiṇāpathagā cāśvagandhā vātaghnāni ca dravyāṇi |

sidhyati cāsmin śaṅkhamādhmāpayet |

dundubhīn vādayet |

brāhmaṇānadhyāpayet bhojayecca |

chatraṃ dhārayet |

bālavyajanaiśca vījayet |

tatsiddhaṃ nasyapānābhyaṅgabastiṣu prayuñjīta |

etatsahasrapākamanivāryavīryaṃ tailamevaṃ bhāgaśatapakvaṃ śatapākam |

abhīkṣṇaṃ ca svedayet |

tataḥ snigdhasvinnasya ślakṣṇasya mṛdunaścarmaṇo vāsaso vā caturaṅgulavistṛtābhiḥ paṭṭikābhirvakrībhūtapradeśānavagṛhṇan sarvato veṣṭayet badhnīyāt |

niśi badhvā divā muñceddivā vā jiśi |

mokṣānte cotkārikābhiḥ susnigdhābhirvātaghnapraklṛptābhiḥ svedayet |

avyathaṃ ca pratilomaṃ pramārjayannṛju kurvaṃśca punarbadhnīyāt |

evaṃ saptarātram |

saśophe tu vamanamācaret |

sadāharāge balavataḥ sirāvyadham |

ghṛtakṣīrabastisekān vātapittaghnakriyāṃ ca ||

AS.Ci.23.30 ekāṅgarogiṇamamlānagātraṃ snehasvedopapannaṃ mṛdunā saṃśodhanena saṃśodhyānuvāsyāsthāpya cākṣepakavidhānenopacaret |

viśeṣato balātailamanuvāsanārthe |

doṣasaṃsarge yathāsaṃsargam |

kukkuṭīṃ vā rasāyanavidhānenopayuñjīta |

apabāhuke nācanamūrdhvabhaktaṃ ca nirāme snehapānam |

viśvabhīprabhṛtiṣu pādadāhānteṣu yathoktāṃ sirāṃ vidhvā vātavyādhivadupācaret ||

AS.Ci.23.31 ūrustambhe tu snehāsṛksrāvavamanāvirecanabastikarmāṇi pariharet |

āmaśleṣmabhyāṃ saha teṣāṃ virodhāt |

ūrulīnānāṃ vāyunā stabdhānāṃ ca vamanādibhirūrdhvaṃ netumambhasāmiva nimnāt sthalamaśakyatvāt |

tatastatra tu bahuśaḥ śamanaśoṣaṇāni yuktyāvekṣya yuñjīta |

rūkṣopacārān yavaśyāmākakodravoddālakamalavaṇamalpatailasiddhaṃ śākaṃ kṣārāriṣṭamadhūdakāni ca śīlayet ||

AS.Ci.23.32 sa saindhavaṃ vacādiṃ haridrādiṃ vatsakādiṃ vā |

ṣaḍdharaṇaṃ vā harītakīḥ pippalīrvā |

śārṅgeṣṭāmadanadantīvatsakaṃ vā |

svādukaṇṭakāragvadhadārvīmarubakapāṭhākarañjakūlakacūrṇaṃ vā sakṣaudraṃ mastunā pibet |

citrakadevadārukuṣṭhapāṭhātiktakarohiṇīrvā madhunā lihyāt |

triphalāpippalīmustacavikākaṭurohiṇīrvā |

svedāṃśca rūkṣān kuryāt ||

AS.Ci.23.33 atyapatṛptaṃ tu rūkṣaṃ kṣāmamanidraṃ jāṅgalarasaiḥ śālibhiśca tarpayet |

sarṣapatailaṃ vā saralakuṣṭhaśrīveṣṭakasuradārunāgakesarājagandhāsiddhaṃ sakṣaudraṃ pibet |

sasaindhavapalaṃ śuṇṭhīcitrakapippalīmūlānāṃ pṛthak dvipalaṃ daśa bhallātakāsthīni kalkīkṛtyaikadhyamāranālāḍhakena saha tailaprasthaṃ pacet |

tatsarvavātavikāreṣu pathyaṃ viśeṣādūrustambhārśogṛdhrasīghnamapatyadaṃ ca |

bahirapi śleṣmakṣapaṇāya kṣaudrasarṣapakarañjaphalavalmīkamṛdgomūtrairuṣṇairlepayet |

saubhāñjanatarkārīdvayasaralārjunakarañjāḍhakīgokṣurakairleponmardanasekān kuryāt |

vyāyāmaiśca vividharmedaḥ kṣapayet |

sthalānyullaṅkṣayet |

pratisrotaḥ saritamavyālāṃ taret |

evamūrustambho hi śuṣkeśleṣmaṇi praśāmyatīti ||

AS.Ci.23.34 bhavati cātra |

sahacaraṃ suradāru sanāgaraṃ kvathitamambhasi tailavimiśritam |

pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā ||

AS.Ci.23.35 rāsnāmahauṣadhadvīppippalīśaṭhipauṣkaram |

piṣṭvā vipācayetsarpirvātarogaharaṃ param ||

AS.Ci.23.36 nimbāmṛtāvṛṣapaṭolanidigdhikānāṃ bhāgān pṛthagdaśapalān vipacedghaṭe 'pām |

aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ ||

AS.Ci.23.37 pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmisicavyakuṣṭhaiḥ |

tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ ||

AS.Ci.23.38 mañjiṣṭhayātiviṣayā viṣayā yavānyā saṃśuddhaguggulupalairapi pañcasaṅkhyaiḥ |

tat sevitaṃ vidhamati prabalaṃ samīraṃ sandhyasthimajjagatamapyatha kuṣṭhamīdṛk ||

AS.Ci.23.39 nāḍīvraṇārbudabhagandaragaṇḍamālā jatrūrdhvasarvagadagulmagudotthamehān |

yakṣmāruciśvasanapīnasakāsaśoṣahṛtpāṇḍurogamadavidradhivātaraktam ||

AS.Ci.23.40 droṇe 'mbhasaḥ pacedbhāgān daśamūlāccatuṣpalān |

yavakolakulatthānāṃ bhāgaiḥ prasthonmitaiḥ saha ||

AS.Ci.23.41 pādaśeṣe rase piṣṭairjīvanīyaiḥ saśarkaraiḥ |

tadvatkharjūrakāśmaryadrākṣābadaraphalgubhiḥ ||

AS.Ci.23.42 sakṣīraiḥ sarpiṣaḥ prasthaḥ siddhaḥ kevalavātanut |

yojyo niratyayaḥ pānanasyābhyañjanabastiṣu ||

AS.Ci.23.43 balābilvaśṛte kṣīre ghṛtamaṇḍaṃ vipācayet |

tasya śuktiḥ prakuñco vā nasyaṃ vāte śirogate ||

AS.Ci.23.44 tadvatsiddhā vasā nakramatsyakūrmabulūkajā |

pratyagrā vidhinānena nasyapāneṣu yojayet ||

AS.Ci.23.45 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthaṃ kvāthābhyāmekatastailamābhyām kṣīrādaṣṭāṃśaṃ pācayettena pānādvātā naśyeyuḥ śleṣmayuktā viśeṣāt ||

AS.Ci.23.46 samūlaśākhasya sahācarasya tulāṃ sametāṃ daśamūlataśca |

abhīrumūlācca tulārdhametadaṣṭāṃśaśeṣaṃ vipacedvahe 'pām ||

AS.Ci.23.47 tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ |

lohitānaladalohasurāhvaiḥ kopanāmiśituruṣkanataiśca ||

AS.Ci.23.48 tulyakṣīraṃ pālikaistailapātraṃ siddhaṃ kṛcchrān śīlitaṃ hanti vātān |

kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasānyonirogān ||

AS.Ci.23.49 ketakimūlabalātibalānāṃ yadbahalena rasena vipakvam |

tailamanalpatuṣodakayuktaṃ mārutamasthigataṃ tadapohet ||

AS.Ci.23.50 tulāṃ laśunakandasya tulārdhaṃ jāṅgalāt palāt |

daśamūlācca vipacedbhāgān pañcapalān pṛthak ||

AS.Ci.23.51 toyārmaṇeṇa pādasthe samaṃ tailaṃ payo dadhi |

tatra dadyāt palāṃśāṃśca rāsnāmadhukajīvakān ||

AS.Ci.23.52 miśisthirāmahāmedācapalātiviṣābalāḥ |

kākolī pauṣkaraṃ mūlamaśvagandhāṃ ca sādhitam ||

AS.Ci.23.53 tatparaṃ vātarogaghnaṃ gulmānāhārtiśūlanut |

bhagnajarjaritāṅgānāṃ pathyamagneśca dīpanam ||

AS.Ci.23.54 samūlajālāṃ vipacet prasāriṇīṃ tulonmitāṃ pādadhṛte ghaṭe 'mbhasaḥ |

pṛthak satailaṃ dadhi tatsamaṃ kṣipet samaṃ ca tābhyāṃ vijayāṃ tataḥ pacet ||

AS.Ci.23.55 prasāriṇījīvakasindhujanmayaṣṭyāhvarāsnāgnikayāvaśūkaiḥ |

sagranthikākhyairdvipalaiḥ supiṣṭaiḥ bhallātakānāṃ daśakaistribhīśca ||

AS.Ci.23.56 śuṇṭhīpalatrayayutairvinihanti pānanasyādibhistadakhilān maruto vikārān kuṣṭhapramehahatanāmamanovikāraśvāsāsthibhaṅgajaṭharakrimibījadoṣān ||

AS.Ci.23.57 pacet sahācaratulāṃ jaladroṇacatuṣṭaye |

droṇaśeṣe samakṣīre tatra tailāḍhakaṃ pacet ||

AS.Ci.23.58 sahācarasya mūlānāṃ kalkitairdaśābhiḥ palaiḥ |

athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt ||

AS.Ci.23.59 sailānaladaśauleyaśatāhvāraktacandanāt |

siddhe 'smin śarkarācūrṇādaṣṭādaśapalaṃ kṣipet ||

AS.Ci.23.60 bheḍasya saṃmataṃ tailaṃ tat kṛcchrānanilāmayān |

vātakuṇḍalikonmādabhūtāpasmāravardhma ca |

gulmahṛdrogadurnāmayonirogāṃśca nāśayet ||

AS.Ci.23.61 śvadaṃṣṭrakakaṣāyasya prasthau dvau payasā samau |

ṣaṭpalaṃ śṛṅgaverasya guḍasya ca palāṣṭakam |

tailaprasthaṃ vipakvaṃ taddadyāt sarvānilārtiṣu ||

AS.Ci.23.62 balāśataṃ chinnaruhāpādaṃ rāsnāṣṭabhāgikam |

jalāḍhakaśate paktvā śatabhāgāthite rase ||

AS.Ci.23.63 dadhimastvikṣuniryāsaśuktaistailāḍhakaṃ samaiḥ |

pacetsājapayordhāṃśaṃ kalkairebhiḥ palonmitaiḥ ||

AS.Ci.23.64 śaṭhīsaraladārvelāmañjiṣṭhāgarucandanaiḥ |

padmakātibalāmustāsūpyaparṇīhareṇubhiḥ ||

AS.Ci.23.65 yaṣṭhyāhvasurasavyāghranakharṣabhakajīvakaiḥ |

palāśarasakastūrīnalikājātikośakaiḥ ||

AS.Ci.23.66 spṛkkākuṅkumaśaileyajātīkaṭuphalāmbubhiḥ |

tvakkundurukakarpūraturuṣkaśrīnivāsakaiḥ ||

AS.Ci.23.67 lavaṅganakhakaṃkolakuṣṭhamāṃsīpriyaṅgubhiḥ |

sthauṇeyatagaradhyāmavacāmadanakaplavaiḥ ||

AS.Ci.23.68 sanāgakesaraiḥ siddhe dadyāccātrāvatārite |

patrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam ||

AS.Ci.23.69 śvāsaṃ kāsaṃ jvaraṃ mūrchāṃ chardiṃ tṛṣṇāṃ kṣataṃ kṣayam |

plīhaśoṣāvapasmāramalakṣmīṃ ca praṇāśayet |

balātailamidaṃ śreṣṭhaṃ vātavyādhivināśanam ||

AS.Ci.23.70 amṛtāyāstulāḥ pañca pacettoyavahadvaye |

pādaśeṣe samakṣīraṃ tailasya dvyāḍhakaṃ pacet ||

AS.Ci.23.71 elāmāṃsīnatośīrasārivākuṣṭhacandanaiḥ |

śatapuṣpābalāmedāmahāmedardhijīvakaiḥ ||

AS.Ci.23.72 kākolīkṣīrakākolīśrāvaṇyatibalānakhaiḥ |

mahāśrāvaṇijīvantīvidārīkapikacchubhiḥ ||

AS.Ci.23.73 śatāvarītāmalakīkarkaṭāhvāhareṇubhiḥ |

vacāgokṣurakairaṇḍārāsnākālāsahācaraiḥ ||

AS.Ci.23.74 vīrāmahailarṣabhakatridaśāhvaiśca kārṣikaiḥ |

mañjiṣṭhāyāstrikarṣeṇa madhukāṣṭapalena ca ||

AS.Ci.23.75 kalkaistatkṣīṇavīryāgnibalasammūḍhacetasaḥ |

unmādāratyapasmārairārtāṃśca prakṛtiṃ nayet ||

AS.Ci.23.76 vātavyādhiharaṃ śreṣṭhaṃ tailāgryamamṛtāhvayam |

rāsnāsahasraniryūhe tailadroṇaṃ vipācayet |

gandhairhaimavataiḥ piṣṭairelādyaiścānilārtinut |

eṣa kalpo 'śvagandhāyā balātibalayorapi ||

AS.Ci.23.77 kvāthakalkapayobhirvā balādīnāṃ pṛthak pacet |

yavakolakulatthānāṃ matsyānāṃ śigrubilvayoḥ ||

AS.Ci.23.78 rasena mūlakānāṃ ca tailaṃ dadhipayonvitam |

sādhayettat paraṃ sarvapavanavyādhibheṣajam ||

AS.Ci.23.79 yacca śītajvare tailamagarvādyamudāhṛtam |

sahasraśataśaḥ paktvā siddhaṃ vātāmayāpaham ||

AS.Ci.23.80 phalatrikasya prasthaṃ syāt kulatthaṃ kuḍavadvayam |

kṛṣṇagandhātvagāḍhakyoḥ pṛthak pañcapalāni tu ||

AS.Ci.23.81 rāsnācitrakayordve dve daśamūlāt palaṃ palam |

jaladroṇe pacet pādaśeṣe prasthonmitaṃ pṛthak ||

AS.Ci.23.82 surāranāladadhyamlasauvīrakatuṣodakam |

koladāḍimavṛkṣāmlarasaṃ kṣīraṃ vasāṃ navām ||

AS.Ci.23.83 majjānaṃ tailamājyaṃ ca jīvanīyapalāni ṣaṭ |

kalkamekatra tat siddhaṃ siddhaṃ śuddhānilāmaye ||

AS.Ci.23.84 sirāparvāsthige vāte sarvāṅgaikāṅgarogiṣu |

vepanākṣepaśūleṣu tamabhyaṅgaṃ prayojayet ||

AS.Ci.23.85 ānūpajāṅgalotthānāmasthīni vipacejjale |

tatsnehaṃ daśamūlasya kaṣāyeṇa punaḥ pacet ||

AS.Ci.23.86 jīvakarṣabhakāsphotavidārīkapikacchubhiḥ |

vātaghnairdīpanīyaiśca kalkairdvikṣīrabhāgikaiḥ ||

AS.Ci.23.87 sirāparvāsthikoṣṭhasthaṃ pānādyairhanti taccalam |

kṣīṇaujomajjaśukrāṇāmetat syādamṛtopamam ||

AS.Ci.23.88 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyagete prayuktāḥ |

duṣṭān vātānāśu śāntiṃ nayeyurvandhyā narīḥ putrabhājaśca kuryuḥ ||

AS.Ci.23.89 snehasvedairdrutaḥ śleṣmā yadā pakvāśaye sthitaḥ |

pittaṃ vā darśayedrūpaṃ bastibhistaṃ vinirjayet ||

iti trayoviṃśo 'dhyāyaḥ ||