atah caturviṃśo 'dhyāyaḥ |

AS.Ci.24.1 athāto vātaśoṇitacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.24.2 vātaśoṇitinaḥ snigdhasya dāharāgaruktodeṣu jalaukobhiḥ kaṇḍūpatāpasvāpacimicimāyaneṣu śṛṅgatumbairdaśāddeśāntaraṃ sañcarat sirayā pracchānena vā duṣṭamasṛgasakṛdalpamavasecayet ||

AS.Ci.24.3 asṛkkṣaye hi gambhīraśophastambhakampaglāni saṅgocādayaḥ syuḥ |

sirāvyadhoktāśca mūrchādayaḥ |

naiva ca srāvayedaṅgaglānau rūkṣe vātottaraṃ ca raktam |

tataśca punaḥ snehayuktāni rūkṣāṇi vā virecanāni bastikarma cāsakṛt prayojayet ||

AS.Ci.24.4 atha vātaprabale purāṇaghṛtaṃ pibecchatāvarīghṛtaṃ vā ||

AS.Ci.24.5 daśamūlapunarnavadvayairaṇḍamudgaparṇīmāṣaparṇīmahāmedāśatāvarīrāsnāvākpuṣpīśaṅkhapuṣpībalātibalā dvipalāṃśāḥ pṛthak jaladroṇe vipācayet |

pādaśeṣe ca tattulyāni pṛthak chāgamāṃsāmalakekṣurasaghṛtakṣīrāṇi saṃyojya kalkaṃ ca pippalīmaricakāśmaryaphalotpaladvimedādviśrāvaṇīvīrāpunarnavanāgarasamaṅgātugākṣīrīkṣīrakākolīdrākṣākṣoḍapadmabījaśṛṅgāṭakanikocakabhavyorumāṇakharjūravātāmamuñjātābhiṣukāṇāṃ punaḥ pacet |

etajjīvanīyākhyaṃ sarpirvātavikārān viśeṣataśca pāṇḍurogajvarāpasmārabhagandaraśvāsakāsahidhmāsvarabhedapārśvaśūlayakṛtplīhamūtrasaṅgāśmarīvāttaśoṇitasarvāṅgaikāṅgarogānapaharati |

balyaṃ varṇyaṃ vṛṣyaṃ cakṣuṣyaṃ putradaṃ ca |

tailasātmyo vā kṣīrasitopetaṃ tailaṃ pibet ||

AS.Ci.24.6 athavā śatāvarīmayūrakakṣīravidārībalādvayatṛṇapañcamūlakvāthe padmakādigarbhaṃ sādhitam |

balātailaṃ vā vātavyādhyuktam |

śatapākaṃ vā |

vātaharasiddhena payasāmlairvā sparśasukhaṃ pariṣekaṃ kurvīta ||

AS.Ci.24.7 pratyekaśo yavagodhūmatilamudgamāṣeṣu kākolījīvakarṣabhakabalātibalātibalāśṛgālavinnāmeṣaśṛṅgīpriyālasitopalāsurabhivacākaśerukalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhān pañca pāyasānupakalpayet |

snaihikaphalamajjotkārikāṃ vā |

bilvapeśikātagaradevadārusaralarāsnāhareṇukuṣṭhaśatapuṣpābhirvā dadhimastuyuktābhirupanāhaḥ ||

AS.Ci.24.8 yavamadhukairaṇḍabījapunarnavairdhānyāmbupiṣṭaiḥ pralepaḥ |

mātuluṅgāmlavetasasaindhavaghṛtamiśraṃ vā śigrumūlam |

sahacarajīvantīmūlaṃ vā |

rāsnāmadhukaguḍūcībalādvayajīvakarṣabhakalkakṣīrasiddhaṃ sasikthakaṃ sarpirabhyaṅgaḥ ||

AS.Ci.24.9 pittaprabale drākṣārevataphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet |

śatāvarīpaṭolatriphalāguḍūcīkaṭukākaṣāyaṃ vā |

svādutiktavargasiddhaṃ ca sarpiḥ kṣīraṃ ca |

rāsnābhīrudaśamūlabalāsiddhaṃ vā |

dhāroṣṇaṃ vā |

virekārthe trivṛccūrṇayuktaṃ vā |

kṣīrāhāro vā kṣīreṇairaṇḍatailaṃ bahuśaḥ pibet |

amṛtāragvadhāṭarūṣakakaṣāyeṇa vā |

kṣīrabastīn vā saghṛtān dadyāt ||

AS.Ci.24.10 śītaiśca candanapadmakabisamṛṇālādibhiḥ śṛtena kṣīreṇa pariṣekaḥ |

kṣīrekṣurasamadhuśarkarātaṇḍulodakena vā |

drākṣāmadhukakāśmaryayutena vā |

dhānyāmlena vā jīvanīyasiddhena vā sarpiṣā śatadhautena vā ||

AS.Ci.24.11 masūrośīraprapauṇḍarīkadārvīmadhukamañjiṣṭhācandanotpalapadmakairakāsaktubhiḥ saghṛtakṣīraśarkaraiḥ predahe dāharāgarugvisarpaśophaharaḥ |

godhūmacūrṇo vā chāgakṣīrasaṃyukto lepaḥ |

tilāśca payasā piṣṭāḥ bhṛṣṭāḥ kapāle punaḥ payasi prakṣipya nirvāpitāḥ ||

AS.Ci.24.12 raktaprabale 'pyevaṃ bahuśaśca śoṇitamavasecayet ||

AS.Ci.24.13 śleṣmaprabale dhātrīniśāmustākaṣāyaṃ madhumadhurapibet |

triphalākaṣāyaṃ vā |

madhukaśṛṅgiverābhayākaṭurohiṇīniryūhaṃ vā |

yathārhasnehapītaṃ ca mṛdu vāmayedvirūkṣayecca |

na cātisekalepān dadyāt ||

AS.Ci.24.14 nimbasarṣapāśvagandhākṣāratilaiḥ koṣṇairlepaḥ |

vacāgāradhūmadviniśākuṣṭhaśatapuṣpābhirvā |

punarnavena vā saghṛtena |

tilasarṣapātasīyavacūrṇo vā |

śleṣmātakakapitthamadhuśigrumiśraḥ kṣāramūtrapiṣṭaḥ kaṭukaskandhasiddhaiḥ kṣārodakatailamūtraiḥ sekaḥ ||

AS.Ci.24.15 saṃsarge miśraṃ yathodrekaṃ vā pratikuryāt |

sarveṣu ca yathāyathaṃ guḍūcīṃ guḍaharītakīṃ pippalīvardhamānaṃ vā śīlayedbastikarma cābhīkṣṇamiti |

bhavati cātra ||

AS.Ci.24.16 bāhyamālepanābhyaṅgapariṣekāvagāhanaiḥ |

virekāsthāpanasnehapānairāntaramācaret ||

AS.Ci.24.17 sarpistailavasāmajjapānābhyañjanabastibhiḥ |

lepopanāhasekaiśca koṣṇairvātottaraṃ jayet ||

AS.Ci.24.18 virecanairghṛtakṣīrapānasecanabastibhiḥ |

pittaraktottaraṃ vātaraktaṃ lepaiśca śītalaiḥ ||

AS.Ci.24.19 vamanaṃ mṛdu nātyarthaṃ snehasekādilaṅghanam |

koṣṇā lepāśca śasyante vātarakte kaphottare ||

AS.Ci.24.20 vātaśleṣmottare śītaiḥ pralipte vātaśoṇite |

vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanādbhavet ||

AS.Ci.24.21 pittaraktottare vātarakte lepādayo himāḥ |

uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ ||

AS.Ci.24.22 madhuyaṣṭyāḥ palaśatāt kaṣāye pādaśeṣite |

tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ ||

AS.Ci.24.23 śatapuṣpāvarīmūrvāpayasyābhīrucandanaiḥ |

sthirāhaṃsapadīmāṃsīdvimedāmadhuparṇibhiḥ ||

AS.Ci.24.24 kākolīkṣīrakākolītāmalakyardhipadmakaiḥ |

jīvantījīvakarṣabhatvakpatranakhavālakaiḥ ||

AS.Ci.24.25 prapauṇḍarīkamañjiṣṭhāsārivaindrīvitunnakaiḥ |

catuṣprayogaṃ vātāsṛkpittadāhajvarārtinut ||

AS.Ci.24.26 madhuyaṣṭyāḥ palaṃ datvā tailaprasthaṃ caturguṇe |

kṣīre pacecchataṃ vārāṃstadevaṃ madhukācchate ||

AS.Ci.24.27 siddhaṃ yojyaṃ tṛḍunmādaśvāsakāsavisarpiṣu |

hṛtpāṇḍurogavātāsṛkpittādiṣu ca pūrvavat ||

AS.Ci.24.28 kupite mārgasaṃrodhānmedaso vā kaphasya vā |

ativṛddhyānile śastaṃ nādau snehanabṛṃhaṇam ||

AS.Ci.24.29 kṛtvā tatrāḍhyavātoktaṃ vātaśoṇitikaṃ tataḥ |

bheṣajaṃ snehanaṃ kuryādyacca raktaprasādanam ||

AS.Ci.24.30 gambhīre raktamākrāntaṃ syāccedvātena varjayet |

raktapittātivṛdhyā tu pākamāśu nigacchati ||

AS.Ci.24.31 bhinnaṃ sravati tadraktaṃ vidagdhaṃ pūyameva vā |

tayościkitsāṃ vraṇavat bhedaśodhanaropaṇīm ||

AS.Ci.24.32 kuryādupadravāṇāṃ ca tasmāttasmāccikitsitāt |

prāṇādikope yugapadyathoddiṣṭaṃ yathāmayam |

yathāsannaṃ ca bhaiṣajyaṃ vikalpyaṃ syādyathābalam ||

AS.Ci.24.33 nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ |

rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut ||

AS.Ci.24.34 vāyau pittāvṛte śītāmuṣṇāṃ ca bahuśaḥ kriyām |

vyatyāsādyojayetsarpirjīvanīyaṃ ca pāyayet ||

AS.Ci.24.35 dhanvamāṃsaṃ yavaḥ śālirvirekaḥ kṣīravānmṛduḥ |

sakṣīrā bastayaḥ kṣīraṃ pañcamūlabalāśṛtam ||

AS.Ci.24.36 kāle 'nuvāsanaṃ tailairmadhurauṣadhasādhitaiḥ |

yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam |

pañcamūlakaṣāyeṇa vāriṇā śītalena vā ||

AS.Ci.24.37 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ |

svedāstīkṣṇā nirūhāśca vamanaṃ savirecanam ||

AS.Ci.24.38 purāṇasarpistailaṃ ca tilasarṣapajaṃ hitam |

saṃsṛṣṭe kaphapittābhyāṃ pittamādau vinirjayet ||

AS.Ci.24.39 kārayedraktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām |

svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam ||

AS.Ci.24.40 pramehamedovātaghnamāḍhyavāte bhiṣagjitam |

mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte ||

AS.Ci.24.41 annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu |

mūtrāvṛte mūtralāni svedāścottarabastayaḥ |

eraṇḍatailaṃ varcasthe bastisnehāśca bhedinaḥ ||

AS.Ci.24.42 kaphapittāviruddhaṃ yadyacca vātānulomanam |

sarvasthānāvṛtepyāśu tatkāryaṃ mātariśvani ||

AS.Ci.24.43 anabhiṣyandi ca snigdhaṃ srotasāṃ śuddhikāraṇam |

yāpanā bastayaḥ prāyo madhurāḥ sānuvāsanāḥ ||

AS.Ci.24.44 prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam |

rasāyanānāṃ sarveṣāmupayogaḥ praśasyate ||

AS.Ci.24.45 śilāhvasya viśeṣeṇa payasā śuddhagugguloḥ |

leho vā bhārgavastadvadekādaśasitāśataḥ ||

AS.Ci.24.46 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam |

vātānulomanaṃ kāryaṃ mūtrāśayaviśodhanam ||

AS.Ci.24.47 iti saṅkṣepataḥ proktamāvṛtānāṃ cikitsitam |

prāṇādyānāṃ bhiṣak kuryādvitarkya svayameva tat ||

AS.Ci.24.48 udānaṃ yojayedūrdhvamapānaṃ cānulomayet |

samānaṃ śamayodvidvāṃstridhā vyānaṃ ca yojayet ||

AS.Ci.24.49 prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṃsthitiḥ |

svaṃ svaṃ sthānaṃ nayedevaṃ vṛtān vātān vimārgagān ||

AS.Ci.24.50 sarvaṃ cāvaraṇaṃ pittaraktasaṃsargavarjitam |

rasāyanavidhānena laghuno hanti śīlitaḥ ||

AS.Ci.24.51 pittāvṛte pittaharaṃ marutaścānulomanam |

raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam |

pittaraktānilahitaṃ vividhaṃ ca rasāyanam ||

AS.Ci.24.52 yathānidānaṃ nirdiṣṭamiti samyakcikitsitam |

āyurvedaphalaṃ sthānametatsadyo 'rtināśanāt ||

AS.Ci.24.53 cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣagjitam |

bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtamauṣadham ||

iti caturviṃśo 'dhyāyaḥ ||