AS.Ci.1.1 athāto jvaracikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.1.2 āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat |

vidadhāti jvaraṃ doṣastasmāt kurvīta laṅghanam ||

AS.Ci.1.3 prāgrūpeṣu jvarādau vā balaṃ yatnena pālayan |

balādhiṣṭhānamārogyamārogyārthaḥ kriyākramaḥ ||

AS.Ci.1.4 laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati |

svāsthyaṃ kṣuttṛṅ ruciḥ paktirbalemājaśca jāyate ||

AS.Ci.1.5 tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male |

sahṛllāsaprasekānnadveṣakāsaviṣūcike ||

AS.Ci.1.6 sadyobhuktasya sañjāte jvare sāme viśeṣataḥ |

vamanaṃ vamanārhasya śastaṃ kuryāttadanyathā ||

AS.Ci.1.7 śvāsātīsārasanmohahṛdrogaviṣamajvarān ||

AS.Ci.1.8 pippalībhiryutāṃ gālāṃ kaliṅgairmadhukena vā |

pītvoṣṇatoyena vamenmadhbambu lavaṇāmbu vā ||

AS.Ci.1.9 paṭolanimbakarkoṭavetrapatrajalāni vā |

peyāṃ maṇḍaṃ rasaṃ cekṣormadyaṃ kalpoditāni vā ||

AS.Ci.1.10 vamanāni prayuñjīta balakālavibhāgavit |

kṛte 'kṛte vā vamane jvarī kuryādviśoṣaṇam ||

AS.Ci.1.11 doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca |

āmena bhasmanevāgnau channe 'nnaṃ na vipacyate ||

AS.Ci.1.12 tasmādādoṣapacanājjvaritānupavāsayet |

tṛṣṇagalpālpamuṣṇāmbu pibedvātakaphajvare ||

AS.Ci.1.13 tat kaphaṃ vilayaṃ nītvā tṛṣṇāmāśu nivartayet |

udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet ||

AS.Ci.1.14 līnapittānilasvedaśakṛnmūtrānulomanam |

nidrājāṅyāruciharaṃ prāṇānāmavalambanam ||

AS.Ci.1.15 viparītamataḥ śītaṃ doṣasaṅghātavardhanam ||

AS.Ci.1.16 uṣṇamevaṃguṇatve 'pi yuñjyānnaikāntapittale |

udriktapitte davathudāhamohātisāriṇi ||

AS.Ci.1.17 viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini |

ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam ||

AS.Ci.1.18 śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham |

ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā ||

AS.Ci.1.19 tasmāt pittaviruddhāni tyajet pittādhike 'dhikam |

snānābhyaṅgapradehāṃśca pariśeṣaṃ ca laṅghanam ||

AS.Ci.1.20 ajīrṇa iva śūlaghnaṃ sāme tīvraruji jvare |

na pibedauṣadhaṃ taddhi bhūya evāmamāvahet ||

AS.Ci.1.21 āmābhibhūtakoṣṭhasya ksīraṃ viṣamaheriva |

sodardapīnasaśvāse jaṅghāparvāsthiśūlini |

vātaśleṣmātmake svedaḥ praśastaḥ sa pravartayet ||

AS.Ci.1.22 svedamūtraśakṛdvātān kuryādagneśca pāṭavam |

snehoktamācāravidhiṃ sarvataścānupālayet ||

AS.Ci.1.23 laṅghanaṃ svedanaṃ kālo yavāgvastiktako rasaḥ |

malānāṃ pācanāni syuryathāvasthaṃ krameṇa vā ||

AS.Ci.1.24 śuddhavātakṣayāgantujīrṇajvariṣu laṅghanam |

neṣyate teṣu hi hitaṃ śamanaṃ yanna karśanam ||

AS.Ci.1.25 tatrasāmajvarākṛtyā jānīyādaviśoṣitam |

dvidhidhopakramajñānamavekṣeta ca laṅghane ||

AS.Ci.1.26 yuktaṃ laṅghitaliggaistu taṃ peyābhirupācaret |

yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ ||

AS.Ci.1.27 ṣaḍahaṃ vā mṛdutvaṃ vā jvaro yāvadavāpnuyāt |

tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ ||

AS.Ci.1.28 tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ |

vātamūtrapurīṣāṇāṃ doṣāṇāṃ cānulomakāḥ ||

AS.Ci.1.29 svedanāya dravoṣṇatvānmṛdutvāttṛṭpraśāntaye |

āhārabhāvāt prāṇāya saratvāllāghavāya ca ||

AS.Ci.1.30 jvaraghnā jvarasātmyatvāt tasmāt peyābhirāditaḥ |

upakramejjvarān sarvānṛte madyasamutthitāt ||

AS.Ci.1.31 prāglājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm |

sasaindhavāṃ tathāmlārthī tāṃ pibet sahadāḍimām ||

AS.Ci.1.32 sṛṣṭaviḍbahupitto vā saśuṇṭhīmākṣikāṃ himām |

bastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām ||

AS.Ci.1.33 pṛśni parṇībalābilvanāgarotpaladhānyakaiḥ |

siddhāṃ jvarātisāryamlāṃ peyāṃ dīpanapācanīm ||

AS.Ci.1.34 hrasvenapañcamūlena hikkārukśvāsakāsavān |

pañcamūlena mahatā kaphārto yavasādhitām ||

AS.Ci.1.35 vibaddhavarcāḥ sayavāṃ pippalyāmalakaiḥ kṛtām |

yavāgūṃ sarpiṣā bhṛṣṭāṃ maladoṣānulomanīm ||

AS.Ci.1.36 cavikāpippalīmūladrākṣāmalakanāgaraiḥ |

koṣṭhe vibaddhe saruji pibettu parikartini ||

AS.Ci.1.37 kolavṛkṣāmlakalaśīdhāvanīśrīphalaiḥ kṛtām |

asvedanidrastṛṣṇārtaḥ sitāmalakanāgaraiḥ ||

AS.Ci.1.38 sitābadaramṛdvīkāsārivāmustacandanaiḥ |

tṛṣṇācchardiparīdāhajvaraghnīṃ kṣaudrasaṃyutām ||

AS.Ci.1.39 kuryāt peyauṣadhaireva rasayūṣādikānapi |

madyodbhave madyanitye pittasthānagate kaphe ||

AS.Ci.1.40 grīṣme tayorvādhikayostṛṭchardidāhapīḍite |

ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu ||

AS.Ci.1.41 drākṣādāḍimakāśmaryapathyā pīluparūṣakaiḥ |

samadhūkaiḥ sabadaraiḥ sakṣaudrān sasitopalān ||

AS.Ci.1.42 jvaraghnaistoyamṛditairadbhirvā lājatarpaṇān |

pibet susūkṣmarajasastato jīrṇe tu tarpaṇe ||

AS.Ci.1.43 yavāgvāṃ vaudanaṃ kṣudvānaśnīyādbhṛṣṭataṇḍulam |

dakalāvaṇikairyūṣaiḥ rasairvā mudgalāvajaiḥ ||

AS.Ci.1.44 ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā |

tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate ||

AS.Ci.1.45 kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā |

tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe ||

AS.Ci.1.46 pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate |

navajvare malastambhāt kaṣāyo viṣamajvarān ||

AS.Ci.1.47 kurute 'rucihṛllāsahidhmādhmānādikānapi |

na cyavante na pacyante kaṣāyastambhitā malāḥ ||

AS.Ci.1.48 tiryaggatā vimārgā vā vardhayantyapi ca jvaram |

baddhāmakaphavātatvācchūlānāhādikānapi ||

AS.Ci.1.49 saptāhādauṣadhaṃ keṃcidāhuranye daśāhataḥ |

kecillaghvannabhuktasya yojyamāmolbaṇe na tu ||

AS.Ci.1.50 tīvrajvaraparītasya doṣavegodaye yataḥ |

doṣe 'thavātinicite tandrāstaimityakāriṇi ||

AS.Ci.1.51 apacyamānaṃ bhaiṣajyaṃ bhūyo jvalayati jvaram |

yadā jvaro mṛdurdeho laghuḥ pracalitā malāḥ ||

AS.Ci.1.52 acirajvaritasyāpi yojayedbheṣajaṃ tadā |

mustayā parpaṭaṃ yuktaṃ śuṇṭhyā dusparśayāpi vā ||

AS.Ci.1.53 pākyaṃ śītakaṣāyaṃ vā pāṭhośīraṃ savālakam |

pibettadvacca bhūnimbaguḍūcīmustanāgaram ||

AS.Ci.1.54 yathāyogamime yojyāḥ kaṣāyā doṣapācanāḥ |

jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ ||

AS.Ci.1.55 pāṭhendrayavabhūnimbamustaparpaṭakāmṛtāḥ |

jayantyāmamatīsāraṃ jvaraṃ ca samahauṣadhāḥ ||

AS.Ci.1.56 durālabhāmṛtāmustānāgaraṃ vātaje jvare |

athavā pippalīmūlaguḍūcīviśvabheṣajam ||

AS.Ci.1.57 kanīyaḥ pañcamūlaṃ ca pitte kṣaudrasamanvitāḥ |

kaliṅgamustakaṭukā mustāparpaṭakaṃ tathā ||

AS.Ci.1.58 sadhanvayāsabhūnimbaṃ vatsakādyo gaṇaḥ kaphe |

athavā vṛṣagāṅgeyī śṛṅgevaradurālabhāḥ ||

AS.Ci.1.59 rugvibandhānilaśleṣmayukte dīpanapācanam |

abhayāpippalīmūlaśamyākakaṭukāghanam ||

AS.Ci.1.60 kaliṅgakāḥ paṭolasya patraṃ kaṭukarohiṇī |

paṭolaṃ sārivā mustā pāṭhā kaṭukarohiṇī ||

AS.Ci.1.61 paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ |

kirātatiktamamṛtā candanāṃ viśvabheṣajam ||

AS.Ci.1.62 dhātrī mustāmṛtākṣaudramardhaślokasamāpanāḥ |

pañcaite santatādīnāṃ pañcānāṃ śamanā matāḥ ||

AS.Ci.1.63 paṭolendrayavāriṣṭabhadramustāmṛtādvayam |

sārivādvitayaṃ pāṭhā trāyantī kaṭurohiṇī ||

AS.Ci.1.64 paṭolāriṣṭamṛdvīkāśamyākatriphalāvṛṣam |

candanośīradhānyābdaguḍūcīviśvabheṣajam ||

AS.Ci.1.65 devadārusthirāśuṇṭhīvāsādhātrīharītakīḥ |

pañca pañca jvarān ghnanti yogā madhusitotkaṭāḥ ||

AS.Ci.1.66 saguḍāḥ sārivādrākṣāśatāhvākaṇareṇukāḥ |

kāśmaryasārivādrākṣātrāyamāṇāmṛtāguḍāḥ ||

AS.Ci.1.67 śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ |

śarkarāmadhusaṃyuktāḥ samāṃsīmustadhānyakāḥ ||

AS.Ci.1.68 kṛṣṇāpunarnavādrākṣāśatāhvāguḍasārivāḥ |

śāliparṇībalādrākṣāsārivācchinnasambhavāḥ ||

AS.Ci.1.69 āragvadho balā rāsnā kāśmaryaṃ madhukaṃ guḍaḥ |

śatāvarīcchinnaruhāsvaraso vā guḍānvitaḥ ||

AS.Ci.1.70 sakṛṣṇājīrakasitānāgaraścāmṛtārasaḥ |

vātajvaraṃ jayanyūśu kevalo vāmṛtārasaḥ ||

AS.Ci.1.71 bhārṅgīsaralagāṅgeyīdārukuṣṭhailavālukam |

koṣṇaṃ ghṛtaguḍopetaṃ pibedvā vātaje jvare ||

AS.Ci.1.72 paṭolādiguḍūcyādī sūtroktau pittaje jvare |

añjanādiḥ sakāśmaryaḥ sārivādiḥ saśarkaraḥ ||

AS.Ci.1.73 sitāmadhukakāśmaryaśītośāriparūṣakam |

guḍūcīsārivāloddhrakamalotpalaśarkarāḥ ||

AS.Ci.1.74 drākṣābhayātiktaghanaśamyākaphalaparpaṭam |

śyāmāparpaṭaduḥsparśātiktātiktasitāvṛṣāḥ ||

AS.Ci.1.75 śarkarātiktakaṭukātrāyamāṇābibhītakam |

guḍūcyāmalakairyuktaḥ kevalo vāpi parpaṭaḥ ||

AS.Ci.1.76 kaṣāyo vā himastiktādrākṣāmadhukanimbajaḥ |

pittajvaraghnī kaṭukā ślakṣṇāpiṣṭā saśarkarā ||

AS.Ci.1.77 kaphaje 'tiviṣośīrapaṭolamaricakṣapāḥ |

samūrvendrayavadvīpikuṣṭhanimbavacāguḍāḥ ||

AS.Ci.1.78 saptacchadāmṛtānimbasphūrjātaṃ mākṣikānvitam |

niśātrikaṭukaṃ tiktānāgapuṣpakaliṅgakāḥ ||

AS.Ci.1.79 sārivātiviṣākuṣṭhaduḥsparśāmustagugguluḥ |

parūṣaṃ triphalā tiktā bījaṃ vṛṣakajaṃ ghanam ||

AS.Ci.1.80 nāgaratriphalāmustāmūrvāpāṭhāḥ samākṣikāḥ |

saṃsargasannipāteṣu miśrānetān vikalpayet ||

AS.Ci.1.81 gokaṇṭakabalādarbhāḥ sasitā vātapittaje |

drākṣāmalakabhūnimbāḥ saguḍūcīśaṭhīguḍāḥ ||

AS.Ci.1.82 trāyantī sārivādrākṣā kāśmaryacchinnajāguḍāḥ |

drākṣāmasūratrāyantīguḍūcīsārivābalāḥ ||

AS.Ci.1.83 drākṣāmadhūkamadhukaloddhrakāśmaryasārivāḥ |

mustāmalakaddrīberapadmakesarapadmakam ||

AS.Ci.1.84 mṛṇālacandanośīranīlotpalaparūṣakam |

phāṇṭo himo vā drākṣādirjātīkusumavāsitaḥ ||

AS.Ci.1.85 yukto madhusitālājairjayatyanilapittajam |

jvaraṃ madātyayaṃ chardi mūrchāṃ dāhaṃ śramaṃ bhramam |

ūrdhvagaṃ raktapittaṃ ca pipāsāṃ kāmalāmapi ||

AS.Ci.1.86 kaphavāte vacātiktāpāṭhāragvadhavatsakāḥ ||

AS.Ci.1.87 pippalīcūrṇayukto vā kvāthaśchinnodbhavodbhavaḥ |

vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṃyutaḥ ||

AS.Ci.1.88 vātaśleṣmajvaraśvāsakāsapīnasaśūlajit |

pathyā kustumbarīmustāśuṇṭhīkattṛṇaparpaṭam ||

AS.Ci.1.89 sakaṭphalavacābhārṅgīdevāhvaṃ madhuhiṅgumat |

kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ ||

AS.Ci.1.90 kaṇṭhāmayāsyaśvayathukāsaśvāsānniyacchati ||

AS.Ci.1.91 āragvadhādiḥ sakṣaudraḥ kaphapittajvaraṃ jayet |

tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ |

paṭolātiviṣānimbamūrvādhanvayavāsākāḥ ||

AS.Ci.1.92 vṛṣapuṣpacchadarasaḥ śarkarāmākṣikānvitaḥ |

pittaśleṣmajvaraṃ hanti sāsṛkpittaṃ sakāmalam ||

AS.Ci.1.93 anantāviśvabhaiṣajyakaṭukātoyatoyadāḥ |

jvaratṛḍbhramasammohadhūmakāmlakanāśanāḥ ||

AS.Ci.1.94 sannipātajvare vyāghnīdevadāruniśādvayam |

paṭolapatranimbatvak triphalākaṭukāyutam ||

AS.Ci.1.95 mustāparpaṭakaṃ pathyā mṛdvīkā kaṭurohiṇī |

trāyantīkaṇatanmūladrākṣāpathyāmadhūlikāḥ ||

AS.Ci.1.96 triphalośīraṣaḍgranthāyaṣṭīmadhubalāghanāḥ |

nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā ||

AS.Ci.1.97 sakāsaśvāsapārśvārtau vātaśleṣmottare jvare |

madhūkapuṣpamṛdvīkā trāyamāṇā parūṣakam ||

AS.Ci.1.98 sośīratiktātriphalākāśmaryaṃ kalpayeddhimam |

kaṣāyaṃ taṃ piban kāle jvarān sarvānapohati ||

AS.Ci.1.99 jātyāmalakamustāni tadvaddhanvayavāsakam |

baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍān ||

AS.Ci.1.100 jīrṇauṣadho 'nnaṃ peyādyamācarecchleṣmavānna tu |

peyā kaphaṃ vardhayati paṅkaṃ pāṃsuṣu vṛṣṭivat ||

AS.Ci.1.101 śleṣmābhiṣyaṇṇadehānāmataḥ prāgapi yojayet |

yūṣān kulatthacaṇakakalāyādikṛtān laghūn |

rūkṣāṃstiktarasopetān hṛdyān rucikarān paṭūn ||

AS.Ci.1.102 raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ |

śleṣmottare vītatuṣāstathā vāṭyakṛtā yavāḥ ||

AS.Ci.1.103 odanastaiḥ sruto dvistriḥ prayoktavyo yathāyatham |

doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ ||

AS.Ci.1.104 mudgādyairlaghubhiryūṣāḥ kulatthaiśca jvarāpahāḥ |

kāravellakakarkoṭabālamūlakaparpaṭaiḥ |

vārtākanimbakusumapaṭolaphalapallavaiḥ ||

AS.Ci.1.105 atyantalaghubhirmāṃsairjāṅgalaiśca hitā rasāḥ |

vyāghrīparūṣatarkārīdrākṣāmalakadāḍimaiḥ ||

AS.Ci.1.106 saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ |

sitāmadhubhyāṃ prāyeṇa saṃyutā vā kṛtākṛtāḥ ||

AS.Ci.1.107 anamlatakrasiddhāni rucyāni vyañjanāni ca |

acchānyanalasampannānyanupāne 'pi yojayet |

tāni kvathitaśītaṃ ca vāri madyaṃ ca sātmyataḥ ||

AS.Ci.1.108 kaṣāyapānapathyānnairdaśāha iti laṅghate |

sarpirdadyāt kaphe mande vātapittottare jvare |

pakveṣu doṣeṣvamṛtaṃ tadviṣopamamanyathā ||

AS.Ci.1.109 daśāhe syādatīte 'pi jvaropadravavṛddhikṛt |

laṅghanādikramaṃ tatra kuryādā kaphasaṅkṣayāt ||

AS.Ci.1.110 sajvaraṃ jvaramuktaṃ vā dinānte bhojayellaghu |

śleṣmakṣayavivṛddhoṣmā balavānanalastadā ||

AS.Ci.1.111 yathocite 'thavā kāle doṣasātmyānurodhataḥ |

prāgalpavahnirbhuñjāno na hyajīrṇena pīḍyate ||

iti prathamo 'dhyāyaḥ ||