Prakaraṇa 17

aṣṭāvakra uvāca||17||

tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā|
tṛptaḥ svacchendriyo nityamekākī ramate tu yaḥ||17|1||
na kadācijjagatyasmiṃstattvajño hanta khidyati|
yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam||17|2||
na jātu viṣayāḥ ke+api svārāmaṃ harṣayantyamī|
sallakīpallavaprītamivebhaṃ nimbapallavāḥ||17|3||
yastu bhogeṣu bhukteṣu na bhavatyadhivāsitaḥ|
abhukteṣu nirākāṅkṣī tādṛśo bhavadurlabhaḥ||17|4||
bubhukṣuriha saṃsāre mumukṣurapi dṛśyate|
bhogamokṣanirākāṅkṣī viralo hi mahāśayaḥ||17|5||
dharmārthakāmamokṣeṣu jīvite maraṇe tathā|
kasyāpyudāracittasya heyopādeyatā na hi||17|6||
vāñchā na viśvavilaye na dveṣastasya ca sthitau|
yathājīvikayā tasmāddhanya āste yathāsukham||17|7||
kṛtārtho+anena jñānenetyevaṃ galitadhīḥ kṛtī|
paśyañchṛṇvanspṛśañjighrannaśnannāste yathāsukham||17|8||
śūnyā dṛṣṭirvṛthā ceṣṭā vikalānīndriyāṇi ca|
na spṛhā na viraktirvā kṣīṇasaṃsārasāgare||17|9||
na jāgarti na nidrāti nonmīlati na mīlati|
aho paradaśā kā+api vartate muktacetasaḥ||17|10||
sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ|
samastavāsanāmukto muktaḥ sarvatra rājate||17|11||
paśyañchṛṇvanspṛśañjighrannaśnangṛhṇanvadanvrajan|
īhitā+anīhitairmukto mukta eva mahāśayaḥ||17|12||
na nindati na ca stauti na hṛṣyati na kupyati|
na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ||17|13||
sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam|
avihvalamanāḥ svastho mukta eva mahāśayaḥ||17|14||
sukhe duḥkhe nare nāryāṃ saṃpatsu vipatsu ca|
viśeṣo naiva dhīrasya sarvatra samadarśinaḥ||17|15||
na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā|
nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare||17|16||
na mukto viṣayadveṣṭā na vā viṣayalolupaḥ|
asaṃsaktamanā nityaṃ prāptāprāptamupāśnute||17|17||
samādhānāsamādhānahitāhitavikalpanāḥ|
śūnyacitto na jānāti kaivalyamiva saṃsthitaḥ||17|18||
nirmamo nirahaṃkāro na kiñciditi niścitaḥ|
antargalitasarvāśaḥ kurvannapi na lipyate [ karoti na ]||17|19||
manaḥprakāśasaṃmohasvapnajāḍyavivarjitaḥ|
daśāṃ kāmapi saṃprāpto bhavedgalitamānasaḥ||17|20||